________________
30
अनेकान्त/55/3
24. येनाप्रत्ययदण्डो सन्तापो भवति निरपराधस्य।
असदभिधानं त्वनृतं तत्त्याज्यं दूरतः सुधिया।। धर्मरत्नाकर, 1022 25. स्थूलमलीकं न वदति न परान्वादयति सत्यमपि विपदे।
यत्तदवदन्ति सन्तः स्थूलमृषावादवैरमणम्।। रत्नकरण्ड -श्रावकाचार, 55 26. मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकार- मन्त्रभेदाः। -तत्त्वार्थसूत्र 7126 27. क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च। -वही 7/5 28. सर्वार्थसिद्धि, 7/15 29. निहितं वा पतितं वा सुविस्मृतं वा परस्वमविसष्टम्।
न हरति यन्न दत्ते तदकृशचौर्यादुपरमणम्।। रत्नकरण्ड., 57 30. कार्तिकेयानुप्रेक्षा, 315-316 31. 'स्तेनप्रयोगतदाहतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मान प्रतिरूपकव्यवहारा:।' -तत्त्वार्थसूत्र, 7727 32. शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धि-सधर्माविसंवादाः पञ्च।' -वही 77 33. सर्वार्थसिद्धि, 7/9 34. न तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत्।
सा परदारनिवृत्तिः स्वदारसन्तोषनामापि।। रत्नकरण्ड., 59 35. वसुनन्दिश्रावकाचार, 212, 36. कार्तिकेयानुप्रेक्षा, 337-338, 37. पुरुषार्थ सिद्धयुपाय, 110 38. 'परविवाहकरणेत्वरिकापरिग्रहीतापरिग्रहीतागमनानड़.-क्रीडाकामतीव्राभिनिवेशाः।' -तत्त्वार्थसूत्र 7/128 39. रत्नकरण्डश्रावकाचार, 60, 40. भगवती आराधना, 1210, 41. तत्त्वार्थसूत्र, 7/7, 42. राजवार्तिक, 6/15 43. ज्ञानार्णव, 16/12/178, 44. रत्नकरण्डश्रावकाचार, 61, 45. कार्तिकेयानुप्रेक्षा, 339-340 46. लाटीसहिता, 7140-42 47. 'क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणाति-क्रमाः।' -तत्त्वार्थसूत्र, 7/29 48. रत्नकरण्डश्रावकाचार, 62 49. 'मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्चा' -तत्त्वार्थसूत्र, 7/8
-उपाचार्य एवं अध्यक्ष-संस्कृत विभाग
एस. डी. (पी. जी.) कॉलेज
मुजफ्फरनगर (उ. प्र.)
जेण विणा चारित्तं, सुअं तवं दाणसीलं अवि सव्वं। कासकुसुमं व विहलं, इअ मुणि कुणसु सुहभवं ॥
-श्री सोमदेवसूरिकृत आराधना प्रकरण, 58 अर्थ- जिसके बिना चारित्र, शुत, तप, दान और शील सब कास के फूल की तरह विफल (फलहीन) हो जाते हैं, ऐसा जानकर शुभ भाव करो।।