SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ बाझो स्तोत्र-एक समस्या पूति देवीप्यते सुमुखिते वदनारविदं हारांतरस्थर्माय कौस्तुभमत्रगात्र विद्योतयज्जगत्पूर्वशशांक विवम् ॥१८ शोभां सहश्रगुणयत्युदयास्तगीय्यों। प्राप्नोत्यमुत्र सकलावयवप्रसंगी विद्यास्यतस्तव सतीमुपचारिरत्न निस्यति मिदुवदनेशशिरात्मकत्व । बिबरबेरिवपयोधरपाश्र्ववर्ती ॥२८ शक्ति जगत्वदधरामृत वर्षणेन अज्ञानमात्रतिमिर तव वाग्विलासा कार्य कियज्जलपरजलभारनम्रः ॥१६ विद्याबिनोदि विदुषा महता मुखाग्रे। मातस्त्वयी मम मनोरमतेमनीषी निघ्रति तिग्म किरणा निहितानिरीहे मुग्धांगने नहि तथा नियमाद्भवत्या । तुंगोदयादि सिरसीव सहस्ररश्मे ॥२६ त्वस्मिन्नमेय पणरोचिषि रत्नयाती पृथ्वीतल द्वयमपायि पवित्रयत्वा नवं तु काचशकले किरणाकुलेपि ॥२० शुद्ध यशोधवलयत्यधुनोर्द्धलोक । चेतस्त्वयी श्रमणपातयते मनस्वी प्राग्लघयासुमुखतेथ विद महिम्ना स्याद्वादनिम्ननयत. प्रयते यतोऽह । मुच्चस्तटं सुरगिरेरिवशातकों ॥३० योग समेत्य नियमव्यवपूवकेन रोमोम्मिभिर्भुवन मातरिवस्त्रवेणी कश्चिन्मनोहरति नाथ भवांतरेऽपि ॥२१ सग पवित्रयतिलोकमदोगवर्ती । शान तु सम्यगुदयस्य निशत्वमेव विभ्राजतेभवगती त्रिवलीपथ ते व्यत्यास सशय धियोमुख मनेके। प्रख्यापयस्त्रिजगतः परमेश्वरत्वं ॥३१ गौरांगि सति बहुभा क्व कुमोकंमन्या भाष्योवित युक्ति गहनानि च निनिमीशे प्राच्येव विग्जनयति स्फुरवंशुजालं ॥२२ यत्र त्वमेव मति शास्त्र सरोवराणि । यो रोधसीमृतजनी गमयत्युपास्य जानीमहे खलु सुवर्णमयानि वाक्य जाने स एव सुननुः पृथितः पृथिव्या । पमानितत्र विवुधाः परिकल्पयंति ॥३२ पूर्व त्वयादिपुरुष सदयोस्ति साध्वी प्राग्वंभव विजयतेनयथेतरम्या नान्यः शिवशिवपदस्यमुनीन्द्रपंया ॥२३ ब्राह्मी प्रकाम रचना रुचिर तथाते । दिव्यद्दया निलयमुन्मुवि दक्षिपद्म ताडकयोस्तवगभस्ति रतीन्दुभान्वोपुण्य प्रपूर्ण हृदय वरदे वरेण्य । स्तादृक्कुतो ग्रहगणस्य विकासिनोपि ॥३३ त्वद्भूधन सधन रश्मि महाप्रभाव कल्याणि सोपनिषदूप्रसभ प्रगृह्यशानं स्वरूपममलंप्रवदंति संतः ॥२४ वेदानतीन्द्रजदरो जलधौजुगोप । कैवल्यमात्मतपसाखिलविश्वदर्शी भीष्म विधरसुरमुग्ररुषापियस्त चक्रे ययादिपुरुषः प्रणया प्रमाया । दृष्ट्वाभयं भवति नोभवदाश्रितानां ॥३४ जानाभि विश्वजननीति च देवते सा गर्जद्धनाधन समान-तर्गजेन्द्र व्यक्तं त्वमेव भगवन्पुरुषोत्तमोसि ॥२५ विष्कभकुभपरिरभजयाधिरूढ । सिद्धान्त एधि फलदो बहुराज्यलाभः । द्वेष्योपि भूप्रसरदश्चपदाति सैन्यत्यस्तो यया जगत विश्वजनीनपंथ.। नाकामतिक्रमयुगाचल संश्रितं ते॥३५ विच्छित्तये भवति तेरिवदेविमन्या माशाशृगस्थिरस शुक्र सलज्जमज्जा स्तुम्यं नमो जिनभवोदधिशोषणाय ॥२६ स्नायूदिते वपुषिपित्त मरुत्कफायः । मध्यान्ह काल विसृतः सवितुः प्रभायां रोभानलं चपलतावयव विकार सवैदिरे गुणवति त्वमतो भवत्या। स्त्वन्नामकीर्तन जलंशमयत्येवम् ॥३६ दोषांस इष्ट चरणरपरैरभिः मिथ्याप्रवादि निरत विधिकृत्य सूर्य स्वप्नान्तरेपिन कदाचिदपीमतोसि ॥२७ एकांतपक्ष कृतकक्ष विलक्षतास्य ।
SR No.538037
Book TitleAnekant 1984 Book 37 Ank 01 to 04
Original Sutra AuthorN/A
AuthorPadmachandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1984
Total Pages146
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy