SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ६ बर्ष ३७, कि०१ अनेकान्त ॥श्री लक्ष्म्यै नमः॥ स्वय्यर्यमत्वषि तथैव नवोदयिन्या श्री गुरु खेमकर्ण के शिष्य धर्मसिंह द्वारा रचित पद्माकरेषु जलजानि विकासभांजिए त्वं किं करोषि न शिवेन समान मानान् भक्तामर भ्रमर विभ्रमवैभवेन, लीलायते क्रम सरोज युगों यदीयः । त्वत्संस्तवें हृदः षोविदुषोगुरुहः । निधन्नरिष्ट भयभित्तिमभीष्ट भूमा कि सेवयन्नुपकृते सुकृतकहेतु वालंबनं भवजलेपततां जनानां ॥१॥ भूत्याश्रितं य इहनात्म समं करोति ॥१० य त्वत्कथामृतरसं सरसं निपीय मत्वैवयं जनयितारमरंस्त हस्ते या सश्रिता विशद वर्णावलिभिः प्रसूता । मेधाविनोनवसुधामपिनाद्रियते । क्षीरार्णवार्णवुचितं मनसाप्यवाप्य ब्राह्मीमजिह्म गुणगौरव गौरवर्णा स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्र ॥२॥ क्षारं जलं जलनिषेरसितुंक: इच्छेत् ॥११ जैनाः वदति वरदे सति साधुरूपा मातर्मति सतसहस्रमुखी प्रसीदनालं __ मनीरिवनिमयीस्वरभक्तिवृत्ती। त्वामामनति नितरामितरे भवानी। सारस्वत मतविभिन्नमनेकमेकं वक्तुं स्तवं सकल शास्त्रजयं भवत्या यत्ते समानमपरं नहि रूपमस्ति ॥१२ मन्यः कः इच्छति जनः सहसागृहीतुं ॥३ मन्येप्रभूत किरण श्रुतदेविदेव्यो त्वां स्तोत्रमंत्रसतिचारु चरित्रपात्र कतुं स्वयं गुणदरी जलविगाह्य। त्वत्कुंडलौकिल विडंबयतास्तमायां । येतत्रयं विडुपगृहयितुं सुरादि मूर्तदृशामविषय भविभोश्चपूष्णः को वा तरीतुमलमंबुनिधि भुजाम्यां ॥४ यहासरेभवति पांडपलासकल्पं ॥१३ त्वद्वर्णनावचनमौक्तिक पूर्णमीक्ष ये व्योमवात जलवह्नि मृदा चयेन मातर्नभक्तिमूढ़ा तव मानस मे। काय प्रहर्ष विमुखा स्वदृते अंयति । प्रीतिर्जगत्त्रय जनध्वनि सत्यताया जातानबाम्वजडताद्यगुणानणून्मा नाभ्येति कि निशिशोः परिपालनार्थम् ॥५ कस्तान्निवारयति संचरतोयथेष्टम् ॥१४ वीणास्वनं स्वसहज यदवापमूर्जा अस्मादृशां वरमवाप्तमिद भवत्या श्रोतुर्न किसुवसुवाक्ययः जल्पितायां । सत्यावृतोरु विकृते सरणिनयातं । जातं न कोकिलरवं प्रतिकूलभावं कि चाद्यमेन्द्रमनघेसति सारदेव तच्चारचान कलिकानिकरकहेतुः ॥६ कि मदाराविशिखरं चलितं कदाचित् ॥१५ त्वन्नाम मंत्रमिह भारत संभवानां निर्मायशास्त्रसदनं यतिभिर्जयक भक्त्यैतिभारतविशां जपतामघौघं । प्रादुष्कृतः प्रकृतितीव्रतपोमयेन । सद्यक्षयंस्थगितभूवलयांतरोक्ष उच्छेदिताहउलय सतिगीयसेचेद्सूर्याशुभिन्नमिवशावरमंधकारं ॥७ बोपो परस्त्वमसि नाप जगत्प्रकाशः ॥१६ श्रीहर्षमाधवरभारविकालिदास वाल्मीकि यस्या अतीन्द्रगिरिरागिरि सप्रसस्यः पाणिनिममट्टमहाकवीनां । त्वां सास्वती स्वमतसिद्धमही मदीयः । साम्यं त्वदीय चरणाब्ज समाश्रितो य ज्योतिष्मती चवचसां तनुतेज आस्ते मुक्ताफलपतिमुपैति ननूबिंदू ॥८ सूर्यातिशामिमहिमासिमुनीनलोके ॥१७ विद्याविसाररसिकमानसलालसाना , स्पष्टार्यमत्वषितथैव नवोदयिन्यामरं सुरभिचेतांसि यांति सुदृशां धृतमिष्टमूर्तेः। सुम्रसमद्विशोमं जेगीयमानरसिक प्रियपंचमेष्टं। किस
SR No.538037
Book TitleAnekant 1984 Book 37 Ank 01 to 04
Original Sutra AuthorN/A
AuthorPadmachandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1984
Total Pages146
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy