SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भीमपुर जैन अभिलेख जनश्रेष्ठीसंतांश्रेष्ठः परवाडकुलाग्रणीः । ससव्यसनसप्तावि संतापशमनांबुदौ कलिसन्तापितक्षोणि, चन्दनाकृत कोतिक: ॥४७।। गंगाकमणि धोरयो साधुमाघ......॥६॥ सहदेवसुमाधुर्य, वाचावर्षः कलापितां कृतावतति जीमूतः पूतषी (वीरवि) विधः प्रनय कुकृत्यानां मसत्यानामतापदा ||४|| तदननामासुधी: पाद यशसांशिशितेजसा ॥६॥ सव्येतरं प्रवरपाणिसरोजरंध्र साघुभालू सुतो सत्य शोलोछीहलवीहलो प्रगति विवधानादौ गंधिण भेषजाविव ॥६॥ नि:सांदमागगनदानजलेन जाने । जंबालभूमनियश: श्रितपंकजाली पौरपाटकुलविद्यभूधरे धेनाकसाधरनुवईयतेधरित्र्याम् ॥४६॥ भद्रजातिमहिमन्युदोपतो श्लोक ५०....."अपठनीय है। उद्यश: कुसुम सौरभेदिसा सुवर्ण चरितं येन, कलिकालकार्षापले __ मर्पयन्नवित योय.....॥६३।। एतस्मिन्नाहतेवाचं जिनार्यालयकारिणः शुद्धि दधाति साधूनां, चाहड: शेष शेखरः ॥५१॥ श्लोक ५२....."अपठनीय । वर्धन्तां गोम्निका: ? पुष्य, वनकंदलनांदः ॥६४।। गम्भीरनादः कृतनीरजाश्चः चन्द्रांशुमत्कालिमंडितेयं तारालि मुक्ताफल हारयष्टि: स्वर्येण सन्तुज्जित (चा) रुचल: । चकाद्यियावद् गगनस्य लक्ष्मी दानावदातलिराजकल्प जनालयं नन्दतु ताववित् नु ॥६५॥ स्वल्पंश्रियांत्तश्चनुसाधु वाचे ॥५३॥ अस्योकेशगणारविन्द तरणि: श्रीदेवगुप्तः प्रभुः साधराजः पराभूत यास्थानक्क्षण तोषितक्षितिपतिः श्वेताराखावुलः । कुतीर्थयक्षसंकृक्षः। मासीदनसमग्र वाटिकरटि क्षादक पक्षानतंहृदिसधजराक्वापि सूत्पादागजरान्नदेशमहिमा श्रोवीरचन्द्रः कविः । ६६ धात्रो वेमलानहतम् ॥५४॥ तस्माज्जगमभारतीति जगति, ख्याताभिधानावगुरोमांढचाहनामानो ऊररेन्दोग्धि (म)गत्य सत्यमहिम, वाजिष्ट सारस्वतम् । गाढरागोजिनाधने । संसिद्धावरसिंधुचंदवगिरा शुद्धिः सुधानोरजो गुणकेलकविस्मर श्रीषः प्रोतपदाप्रप्रशक्तिमकृत श्रीदेवचन्द्रकृति ॥६७।। तानवर्षागमोषमो ॥५५॥ वास्तव्यान्नय कायस्थ, शेखर: शरदात्मजः । शक: सावकदस्य ग्रामणी गुणशालना प्रशस्तिमाल्लिखद्वेष, विमातोजा समुद्भवः ॥६॥ पण्डित: पंडिताशेष, भिषवीथी कुलाभिषः ॥५६॥ ततः कस्यपगोत्रसो पापेक: सूत्रधारकतमश्छेव विधिच्छेक गाविदार्णसुदर्शनम् श्चामदेवो सुतस्तस्य प्रशस्तिवोचकारसः ॥६॥ सत्यो नारायणः श्रीमान् भाति माथरवंशजः ॥५७ श्रीमान श्रीजयमलो ववश्रीजलेशं. ...कुलवर: गंध वन्धश्च भृगुनन्दनः। लोकोपकारकरणे अनुरक्त नन्दिः । सौजन्य वल्लि पर्जन्यं सव्यसाखिल दूषणो॥५॥ शंमाव्वकामण गलोसिषिला कलानां जैणापाल: कृपालुनाम् सद्धर्मासुषाम्बुषिः साहंसधर्मलख.........."||७०॥ संवत् १३(१६)। प्रङ्गस्ति क्षुधापालनाङ्कः श्रीजनाराधने धनी ॥५६ - नोट : श्लोक ६० से ६२ तक अनुष्टुभ । श्लोक ६३ रथोनोट : श्लोक ४७,४८ अनुष्टुभ । श्लोक ४६ वसन्ततिलका। मृता । श्लोक ६४, ६८, ६६ अनुष्टुभ । श्लोक ६५ श्लोक ५१ एवं ५४ से ५६ तक अनुष्टुभ छन्द । इन्द्रवजा। श्लोक ६६, ६७, शार्दूलविक्रीडित । श्लोक ५३ इन्द्रवज्रा। श्लोक ७० वसन्ततिलका छन्द ।
SR No.538023
Book TitleAnekant 1970 Book 23 Ank 01 to 06
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherVeer Seva Mandir Trust
Publication Year1970
Total Pages286
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy