________________
भीमपुर जैन अभिलेख
जनश्रेष्ठीसंतांश्रेष्ठः परवाडकुलाग्रणीः ।
ससव्यसनसप्तावि संतापशमनांबुदौ कलिसन्तापितक्षोणि, चन्दनाकृत कोतिक: ॥४७।।
गंगाकमणि धोरयो साधुमाघ......॥६॥ सहदेवसुमाधुर्य, वाचावर्षः कलापितां
कृतावतति जीमूतः पूतषी (वीरवि) विधः प्रनय कुकृत्यानां मसत्यानामतापदा ||४||
तदननामासुधी: पाद यशसांशिशितेजसा ॥६॥ सव्येतरं प्रवरपाणिसरोजरंध्र
साघुभालू सुतो सत्य शोलोछीहलवीहलो
प्रगति विवधानादौ गंधिण भेषजाविव ॥६॥ नि:सांदमागगनदानजलेन जाने । जंबालभूमनियश: श्रितपंकजाली
पौरपाटकुलविद्यभूधरे धेनाकसाधरनुवईयतेधरित्र्याम् ॥४६॥
भद्रजातिमहिमन्युदोपतो श्लोक ५०....."अपठनीय है।
उद्यश: कुसुम सौरभेदिसा सुवर्ण चरितं येन, कलिकालकार्षापले
__ मर्पयन्नवित योय.....॥६३।।
एतस्मिन्नाहतेवाचं जिनार्यालयकारिणः शुद्धि दधाति साधूनां, चाहड: शेष शेखरः ॥५१॥ श्लोक ५२....."अपठनीय ।
वर्धन्तां गोम्निका: ? पुष्य, वनकंदलनांदः ॥६४।। गम्भीरनादः कृतनीरजाश्चः
चन्द्रांशुमत्कालिमंडितेयं
तारालि मुक्ताफल हारयष्टि: स्वर्येण सन्तुज्जित (चा) रुचल: ।
चकाद्यियावद् गगनस्य लक्ष्मी दानावदातलिराजकल्प
जनालयं नन्दतु ताववित् नु ॥६५॥ स्वल्पंश्रियांत्तश्चनुसाधु वाचे ॥५३॥
अस्योकेशगणारविन्द तरणि: श्रीदेवगुप्तः प्रभुः साधराजः पराभूत
यास्थानक्क्षण तोषितक्षितिपतिः श्वेताराखावुलः । कुतीर्थयक्षसंकृक्षः।
मासीदनसमग्र वाटिकरटि क्षादक पक्षानतंहृदिसधजराक्वापि
सूत्पादागजरान्नदेशमहिमा श्रोवीरचन्द्रः कविः । ६६ धात्रो वेमलानहतम् ॥५४॥
तस्माज्जगमभारतीति जगति, ख्याताभिधानावगुरोमांढचाहनामानो
ऊररेन्दोग्धि (म)गत्य सत्यमहिम, वाजिष्ट सारस्वतम् । गाढरागोजिनाधने ।
संसिद्धावरसिंधुचंदवगिरा शुद्धिः सुधानोरजो गुणकेलकविस्मर
श्रीषः प्रोतपदाप्रप्रशक्तिमकृत श्रीदेवचन्द्रकृति ॥६७।। तानवर्षागमोषमो ॥५५॥
वास्तव्यान्नय कायस्थ, शेखर: शरदात्मजः । शक: सावकदस्य ग्रामणी गुणशालना
प्रशस्तिमाल्लिखद्वेष, विमातोजा समुद्भवः ॥६॥ पण्डित: पंडिताशेष, भिषवीथी कुलाभिषः ॥५६॥ ततः कस्यपगोत्रसो पापेक: सूत्रधारकतमश्छेव विधिच्छेक गाविदार्णसुदर्शनम्
श्चामदेवो सुतस्तस्य प्रशस्तिवोचकारसः ॥६॥ सत्यो नारायणः श्रीमान् भाति माथरवंशजः ॥५७ श्रीमान श्रीजयमलो ववश्रीजलेशं. ...कुलवर: गंध वन्धश्च भृगुनन्दनः।
लोकोपकारकरणे अनुरक्त नन्दिः । सौजन्य वल्लि पर्जन्यं सव्यसाखिल दूषणो॥५॥ शंमाव्वकामण गलोसिषिला कलानां जैणापाल: कृपालुनाम् सद्धर्मासुषाम्बुषिः
साहंसधर्मलख.........."||७०॥
संवत् १३(१६)। प्रङ्गस्ति क्षुधापालनाङ्कः श्रीजनाराधने धनी ॥५६ -
नोट : श्लोक ६० से ६२ तक अनुष्टुभ । श्लोक ६३ रथोनोट : श्लोक ४७,४८ अनुष्टुभ । श्लोक ४६ वसन्ततिलका।
मृता । श्लोक ६४, ६८, ६६ अनुष्टुभ । श्लोक ६५ श्लोक ५१ एवं ५४ से ५६ तक अनुष्टुभ छन्द । इन्द्रवजा। श्लोक ६६, ६७, शार्दूलविक्रीडित । श्लोक ५३ इन्द्रवज्रा।
श्लोक ७० वसन्ततिलका छन्द ।