SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १८, वर्ष २३ कि. १ अनेकान्त तस्यानुजन्मासुकृतार्थजन्मा जन्मानसः खेल्लति वीरसिंहः । यशः पराभूत सुधांशु धामा तस्यानुजोलक्षणसिंहनामा ॥२८॥ मस्ति विपश्चितारन रत्नसिंह तदन्तिमः । लधुनयन सिंहास्य तस्मात् दप्पलघुर्गणः॥२६॥ (भ्रातरि) राजसिंहस्य, सारिष्टाऽजगुणिबंध चतुरश्चतुराम्भोधि । विभुतान्सुथुवेसुतान ॥३०॥ कर्मसिंहः पुराभूषा, देन्द्रसिंहभ्रातानुजः तृतीय पासिंहाल्यो, धर्मसिंहश्चतुर्यकः ॥३१॥ मायभूभारसिंहस्य माभालेदुमडाभिषि। प्रेयश्री राजसिंहस्य, पयोपि पत्र प्राकृतिः ॥३२॥ नाम्नाविजयदेवोति वीरसिंहस्य मेदिनी। पवित्रवरितस्तस्याः, धर्मसिंहश्चतुर्थकः ॥३३॥ मन्यान्यची स्वाक्ष (स्वान्ते), जनसिवान्तपाविति । बंत्रसिंहः प्रबुद्धामा [चिन्तयामासिवानिति] ॥३४॥ नित्येक जैनेन्द्रकृत प्रतिष्ठो चिह्रस्वतोभूवणगेन्द्रणेन्द्रः । साकेतकनाथ कृतप्रसिद्ध संकटाख्यः पुरुषोतमः प्राक् ॥३५॥ प्रस्मत्कुलालंकृतयेवभूव रख्योपि धन्या: मवि जंत्रसिंहः । विमृश्य तन्नामनवीचकार ....... कृत जैनसोधः॥३६॥ व्योमोरागाकिमयमर द्या(द्वी)पिनोवारिपूरः । पृथ्वीपीठे पतति यदि वा तुंगमीशाद्रिशृंगं ।। वेलः सैलः किमतधवल क्षीरसिन्धमिधौतन्नानेयामजिनवरगहं राजते जंत्रसिंहः ॥३७॥ श्रीपौरपाढान्बय जैनवर्गः धुरंधरः श्रीधरबन्धु सूनुः प्रखंडधोः खडित चंडरादे खंडभिये हंसति नागदेवः ॥३८॥ तस्यानुजो चाहडगागदेवो स्वकीति वाचालित नागदेवः सुतान भावादिम मानदेवः कर्याकृति सन्लघुसोमदेवः ॥३६॥ थियं माहेन्द्रमण, नागदेवमनीषिणा प्रतिष्ठा चाकृताधोत्य, निषोनुग्नीन्दुवत्सरे ॥४०॥ गुर्वावि गुर्वगुरुपर्वतवन्पदंडः श्रीखंड कीतिमहिमामरकोतिदेवः । सौषामृतार्णवविषुश्चवसन्नदेव. प्रातिष्ठकृत्यविषयेऽगुरुर्बभूव ॥४॥ श्री जसवालान्वय पारिजातं वाल प्रवालचरितार्थनामा प्रफुल्लयनुल्वण कोतिमलजी: श्रेष्ठोधनीराजतिमाषराङ्गः ॥४२॥ तत्सूनदेवसिंहाल्य षीणां लोलानिकेतनं । गुणाकरवम्विन्दुः। ? श्रद्धावल्लिनवाम्वदः ॥४३॥ वीराख्या गुहणी तस्य....। प्राकसलक्षणसिहाह्वः कृत्यसिंहसुतः परः ॥४४॥ जसे साधू तनू जन्मा, साघुविजयदेवकः । शृंगारदेवी तज्जाया, निर्मायाधर्मकर्मह(सु)॥४५॥ तद्गर्भसंभवौशोभा, वैभवध्वस्तमन्मयो... (या)। संतनयो तनयो जयौभ्रात?,' देवायदेवको (?) ॥४६॥ नोट : श्लोक ३७ मन्दाक्रान्ता। श्लोक ३८, ३६ उपेन्द्र वजा । श्लोक ४०, ४३ से ४६ अनुष्टुभ । श्लोक ४१ वसन्ततिलका । श्लोक ४२ इन्द्रवज्रा। नोट:श्लोक २८, ३५, ३६ इन्द्रवज्रा श्लोक २६-३४ अनुष्टुभ ।
SR No.538023
Book TitleAnekant 1970 Book 23 Ank 01 to 06
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherVeer Seva Mandir Trust
Publication Year1970
Total Pages286
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy