SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ भीमपुर जैन अभिलेख मस्मिन्नासेऽपिसूर्य, श्रीसंसर्गमहीभुजे जैसिंह भमापाल, सतायुवति भूषणं ॥२०॥ नंदत्यासलराजेन्द्र, मीलितारिमुखांबुजः ॥११॥ नानादानं विसरविसरत्कल्पनावारिनिने संग्रामेषु समग्रसाहस रिपु क्षामेभकुंभस्थल भूयः यंकापवियमनिवद्यशः श्री नमित्वा (?) मुक्तावंतुरिताकृपाण लतिका वाभाति हस्तेभव। भोजेदेव प्रवरनयनं भद्र पीयूष काj. श्रीमन्नासलभूपकिंतु भवतो जेत्रश्रिया प्रेरित: घौताद्भिस्वन्मगमिषमहापंकितुं मंत्रसिंहः॥२१॥ कंदर्पोत्यवलल एष कदली पूति पविज्ञाक्षरः? ॥१२॥ नाकेशवत्केशवदेवनामा त्वयावषूत भूपाल, गोरक्षेणारियोषिताम नित्यंसधर्म श्रियहित श्रीः। लोचनेव नपासल्ल, वक्त्रे लक्ष्मीनिरंजना ॥१३॥ यस्याः पितासाकुलधर्महम्में | अस्य प्रतापकनकं रमलयशोभि वैराजतिश्री दयिता तदोया ॥२॥ मुक्ताफलरखिलभूषणविभ्रमाया। सासप्त गोत्रे विसप्तविम्बो पावोन लक्ष विषयक्षिति पक्ष्म लाल्या साक्षाकृतीन्सप्त संतानभूत ()। मास्तेपुरं नलपुरं तिलकायमानम् ॥१४॥ मेहारत्रेश्रोजिनधर्मभानो प्रय॥च राविभ्रतः सप्त तुरंग पं(भं)गी ॥२३॥ भ्रमरहित विकासः प्रीतसच्चक्रवर्ग: तेषामुदयसिंहाख्योपरिचितघनपकं नालसत्वदधानः । मुख्यसिंह इवैधते। जयति भवन लक्ष्मी विश्वमागारभूमिः निभिद्य कलिका तेयं कमलवनसनाभिजैसवालान्ववाय ॥१५॥ कान्ति (कोति) मुक्तावली किरन ॥२४॥ एतवंससुधाम्नोषि, सुधादीधिति उद्ययो अद्यापि कि वहति दूर दखिमयसाददेवः सुधीपूर्वमपूर्वमति बंधवः ॥१६॥ विश्वं वितातिमयिदोस्च्यवनकदोवि। पर्वाक भावं भुविभोरुवर्ग कि दक्षिणस्वनयाणिरितीव कोपं पन्नामकुर्वन्नपियञ्चकारम् । दुर्धर जलीत्युदयसिंह सश्चोण शोधिः ॥२५॥ सधीकुमारः सुकुमारबंधो त्यश्चर सोमर मन्दिराल गरलं. पीयूषदायेतदपत्यमासीत् ॥१७॥ नित्यं जलात्कोस्तुभ मोमणस्वहन तस्यनन्दन स्वाहावल्लभमाविहाय भुजयोचन्दन विवयशोभिरुज्ज्वलः। शिंमुरावेरपि । पूर्वपुरुष वियोगमेदिनी सेखत्या विशिली मुखालि विषमा मेदिनी शशिमुखी मुपाचरत् ।। दाम्नोरुहाधिन्यती चेतः श्रिता केतकगर्भगौर. पावत्योदयसिंह मन्तदुरितं गिरः शरच्चन्द्र सुधांसुधर्माः। ___षामाप्रति श्री ध्र वम् ॥२६ शीलपियामंगलसौषमंग श्रृंगारसिंहस्वदद्धि होते राजल्लदेवो गहिणीव सूया ॥१६॥ शृंगाररत्नं सु विवेकभाजाम वाकुक्षिरोहणक्षोणि, माणिक्यं धौतवेभुवि तत्तोऽनु भू राजति राजसिंहः नोट ; श्लोक १४ वसन्ततिलका। श्लोक ११, १३, १६ केलीवयं नसकितेकतानः ॥२७॥ अनुष्टुभ । श्लोक १२ शार्दूलविक्रीडित । श्लोक १५ नोट : श्लोक २०, २४ अनुष्टुभ । श्लोक २१ मंदाक्रांता। मालिनी । श्लोक १७, १८ इन्द्रवजा। श्लो. १८ श्लोक २२, २३, २७ इन्द्रवजा । श्लोक २५ वसन्तरथोता। तिलका । श्लोक २६ शार्दूलविक्रीडित।
SR No.538023
Book TitleAnekant 1970 Book 23 Ank 01 to 06
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherVeer Seva Mandir Trust
Publication Year1970
Total Pages286
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy