________________
१४८, वर्ष २३, कि०४
अनेकान्त
पत्र १०४
नागकुमार चरित्र-पंचमी माहात्म्य पद्य पंचतस्मादजायत जिनेन्द्र पदाब्जभगः 'श्री जोमण- सर्गात्मक स्तदनुजोभुवि लाहिदेवः ।
Folios--14
Extent--Granthas 500 .......कलाविलास राज्ञां मनांसि महतामपि । Language--Sanskrit Size--15.7X2.5 inche रंजितानि ॥छः ।।२२०॥
Author-Ratnayogindra-Digambara. तत्र श्री...'जोमणस्य' दुहिता जाता गुणाग्रेसरा । Agc of MS. c. 14tn cent. v.s. धर्मारामतरोः प्रवर्द्धनसुधाक(क?)ल्पक पुण्योहका। Condition-- Fair श्री सर्वज्ञपदाविदनिरता सहानचितामणि, आदि :श्चारित्र व्रतदेवतासविदिता श्री वाइदे...॥२२१॥
॥ॐ नम: सिद्धेभ्यः ।। ताभ्यामिदुमुखो विचारवसति: सौजन्य पुण्याहलि, श्रीमान व्यवहितारोऽपि वृति धर्मरथस्य यः ।
नानाशास्त्र विनोदमेदुरमना...............। चक्र चातेविनाक्रांतस्तं नेमीनं नमाम्यहम् ।। ....... कर्णरसायनैर्गणगणौविस्मापितक्ष्मातल:, अथ दिग्वसना भोजमंडनेन मनोमुदम् । क्षोणी पीठ सुरद्रुमः स्थिरयशा: श्रोनेमि (देवा प्रतन्वता प्रसादेन सहसा लब्धजन्मना ।।
सुधी:)... ||२२२॥ द्यसददुभिनादेन नभस्तलविसर्पिणा । प्रातः श्री जिन पूजनने विधिना मध्याह्नकालेअप्ययं, दिव्यगंधभरेणेव मंडपस्थाना(न)वायुना ।। दाननादभ कोत्तिनो मुनि जनाशीवदि.."| Santinatha Sain Bhondara Cambay .....स्य स्वयं
अत:नित्यं पुण्यदिन: सनंदतु चिरं श्री 'नेमिदेवः' ततोऽसौ श्रेणिकः श्रीमान् नत्वा त्रैलोक्यपूजितम्।
सुधीः ।।२२३॥छ।। देव श्रीवर्द्धमानाख्यमगमत् स्वास्पदं मुदा ।। तेना...........
.................। श्री पंचम्युपवासस्य फलोदाहरणात्कम् । ............णेंनाहं वशीकृत मनोरथा ॥छ।।२२४॥ एवं नागकुमारस्य समाप्ति चरितं ययौ ॥छ।। ततो व्यावत्त्य नि:शेष व्यापा........... ........। इति 'श्री रत्नयोगीद्रणोपसंदत्य कीतितम् ।
..............॥२२५॥ सहस्त्रार्द्धमित ग्रन्थयेतच्चरितमुच्चकैः ॥ ततस्तस्य प्रसादेन वीचित। भरादहम्
इति नागकुमारचरिते श्रीपंचमीमहोपवासफलोजिनेश्वरपदद्वंद्व स्मरणक्षालिता...........॥२२६॥ दाहरणे पंचमः सर्गः ।। मंगलं महाश्री: ।। ................."दरो नाना शास्त्र विचारकोविदमति: 'श्री वामदेव'
7 Parsvastava (७) पाश्वस्तव
कृत्ती । Folios-174 to 176 Extent-Kavyas 9 चक्रे शास्त्रमिदं विनष्ट...........................
Language-Sanskrit Size - 13 X 8.7 inches ........... ... 'विक्षमातलम् ।।२२७॥ Author---Indranandi Condition-Fair यो नित्यं पठित स्वयं गुरुजनाह ज्ञात्वा परान् पाठयेत् Age of Ms.-C. First of half of 14th cent.
V. S. (त्रुटिताक्षर) अन्तः
झंकारं रांतयुक्तं शिविपवनपुरः स्थापितं नामगर्भ, No. 236 Nagakumara Charltra-Pancha• पश्यंतं यत्प्रभावाद्विजहति पुरुषं योगिनीमुद्रया द्राक। mihatmaya Padaa of Five Sargas.
रों हाँ ग्राँ हूँ फुटग्नाक्षरजपितजवस्ताडितं शास्वगंधं(2)
यो