________________
जैन कोतिस्तम्भ चितौड़ के प्रप्रकाशित शिलालेख
गुसाई जी के चबूतरे के पास को अपूर्ण प्रशस्ति विग्रहाः ॥३६॥ 'पुण्यसिंहो' जयत्येष दानिनां जनसुनुस्तस्य तु दीनाको वाच्छो भार्या समन्वितः अधः कुञ्जर: यत्कीत्ति कामिनी नेत्रे कज्जल भुवनांबरं सूरोति पूजाय पुरदरसचीरुचं ॥२१॥ नायख्यः ॥३७॥ कि मेरु: कनकप्रभः किमु हरि र्गीर्वाणसूनुर-यासीत् नायकाद्धर्म कर्मणि अथवा न......
प्रियः कि सोमः सकलं चकार:पुन्योदयात्पेयं धर्मकमस सर्वदा ॥२२॥ विशाल कच्छके तच्छ च्छाया धुराधराविजयते श्री पूर्णसिहः कलौ ॥३८॥ कि छलध्वज बज निज प्रासाद मौधायनत्यतगकरिव मेरु. कि न मेरु. किमुत सुरगुरुः कि हारः कि ॥२३॥ तत्रयः कारयामास......मदिरमिदिर सुन्दरं मुरारिः कि रुद्रः किं समुद्रः किमुत च विलसच्चरम्यकाम्यं सम्यक्त्व वेतसा ॥२४॥ स्वःसोपानोपदेश
द्रिका चद्र चद्रः उन्नत्या स्वेष्टदत्त्या विमलतरद्रढयति च जिनः श्रीपदोत्कंठितानां । सोपानर्मडपोपि
धियासद्धि भूत्या विमत्या गोनीत्या रत्नभृत्यासकल प्रकटयति ह... . विवाहः उच्च प्रासाद चचत्कनक
तनुतया पूर्णसिहः पृथिव्यां ॥३६॥ ध्येयस्तस्य मय महा कुभ शुभदध्वजारारूढा नृत्यतीवप्रभु
'विशालकीत्ति' मुनिपः सारस्वत श्रीलता कंदोद्भेदपदजयिनी मानसी सिद्धिरस्य ॥२५॥ नागश्री
घनाय मानवधनः स्याद्वादविद्यापतिः, वर्गत्या संगतो देन......जडाग्नयः कालकटान्वयोमाथी स गर्वचो विलोम् विलसह भोलिदीर्यत्यस क्षोणी योवृषांक: कलौयुगे ।।२६।। हाल्लजिजुस्तथा न्योट्टल
[चं] च्चत्स मयास्तपो निधिरसा वासीद्धरत्री तले ऽसमभिधः श्री कुमार स्थिगख्य पष्ट थी ए......
॥४०॥ कत्तार्काकार्छश्य कृसित परवादि द्विप पि विजयिनश्चक्रवर्ती थियस्त तेषां या जिज नामा मदं क्वनिः श्रीमत् प्रेमप्रचुररस निस्यदि कवितो जनि जनि हनभप्राण पोराणमार्य: प्रजाति धीत्रिवर्ग पन्यास प्राप्ते क्वच विहित वगव्य जनिता मनो प्रभुरभव दसो जैन (जैनधर्माभिलम्बी]।।२७।। यश्च- नन्
गम्य रम्य श्रुतमिह यदीय विलसितं ॥४१॥ योगा न्द्र प्रभमुच्चकटघटनं श्री 'वित्रकूटे' नटत्कोत्रत्पल्लब
नगत्रिनेत्रस्त्रिभुवनरचनानुतनेऽपित्रिनेत्रो मीमांसा तालवी जनमरुप्रध्वस्तसूर्याथमे श्री चैत्ये तलहट्रिका
वाग्निरोध प्रकटनदिन कृत सांख्य मत्तेभसिंहः समघटी श्रीसाद पीध्या......वि जिनेश्वरस्य सदन
उद्यद्वोद्वाहि दप्पस्फूरदूजगरुडः प्रौढयाधीक शैलश्री खोट्टरेसत्पुरे ।।१६।। बूढा डोगरके भ, घा च
श्रेणी सपात शंपा कलित वर वचो वणिनी वल्लसुमिरौ जाने समारभ्यंतन्मानस्तम्भ महादिम......
भो यः ॥४२॥ तत्पुत्रः 'शुभकीतिरुजित तपोनुष्ठान मिदंनिर्वयं......सत्य सय समगला य जयिने 'श्री
निष्ठापति श्री संसारविकार कारण गुणस्तृप्यन्मनो पूर्णसिंहायवैः'। गीर्णावोदयिनीश्चि यं समगम
देवत: प्रारब्धाय पद प्रयाण कलसत्पंचाक्षरोच्चारण धर्मानुरागोल्वणः ॥३०॥ पुण्यसिंहोपि धर्मधरा पुत्यत्कीकृत निभंवे हिमककृक्षब्धत्स माध्याब्धिठः धवलवहणः जितारि: पितृसद्धारदत्तस्कंधो जयत्य- ॥४३॥ सिद्धांतोदधिवीचिवद्धनस्त्रद्धं द्रोवितं द्रोधना सौ ॥३१॥ किंचि दारोपित स्कंधोऽभ्यास योगादिने विख्यातोऽस्ति समग्रशुद्ध चरितः श्रीधर्मव...... दिने विषमेऽधिवलो भूयोद्धवलः शवलोचन ॥३२॥ यतिः तत्कीत्तिः किल धोर वाद्धि नृपति श्रीनार. अन्वयागत सद्धर्म भार धोरेय विक्रमः अकिणां कष्ट सिंहादिह स्वीकृत्य प्रकटीचकार सततं 'हमीर'वीरोथु स्कन्धः 'पुण्यसिंहो' महाद्भतम् ॥३३॥ यत्पुण्यं प्यसौ ॥४४॥ तच्चरण कमलमधुपेमानस्तंभ निटले भाति भारती चक्रमण्डले यत्कीत्तिस्त्रिजग- प्रतिष्ठयामानं । प्रकटी चकार भुवने धनिकः श्रीत्सौधे धर्मलक्ष्मीर्मलांबुजे ॥३४।। अपूर्वोयं धनीक- 'पूर्णसिंहोऽत्र' ॥४५॥ श्चिद्यच्छन्नपिय दच्छया बद्धर्यत्य निशं स्व स्वं
जंन कीर्तिस्तम्भ सम्बन्धि लेख परं सत्पुण्य संचयः ॥३५॥ उररीकृत निर्वाहनिव "खाति साय न सुधा सं प्राव में प्रोदयाः ॥१॥ सौम्यैव संपद: स्थिरा श्रयपदं मेजुस्तेजो कृभित्त- दुवारप्रतिपक्षशाक्तविभवन्यग्भावभगोद्गत स्व