________________
३८
अनेकान्त
मायचिद निस्वार्थ प्रकाशाकार विलसकरव्यति
व्यापारमनारतंयद वृ......
पद्मोत्सला कुलवतां सरसां हि मध्ये । पदस्वाद्याकाररसानुरक्ति खचितं क्षोभभ्रभा- श्रीवर्द्धमान जिनदेव इतिप्रतीतो, वतितं चित्तं क्षेत्र नियंत्रितं महदणु ख्यात्यं कितं निर्वाणमापभगवनप्रविधूत पाप्मा ।। विनित त्यागादि......
शेषास्तु ते जिनवराहतमोहमल्ला, तत् कौटस्थ्यं प्रति पद्यनंदथ सदामुद्धि परा विभ्रता
ज्ञानार्कभूरिकिरणरवभास्य लोकान् । ।।४।। प्रत्येकार्पित सप्त भंग्यु पहितैर्द्धमरनतविधि...
स्थानं परं निरवधारितसौख्यनिष्ठं. मत द्रूप विद्रूप शाश्वदने दसानवलवी भांवम्व सा सम्मेदपर्वततले समवा पुरीशा: ।। कुर्वत भावान्निविंशतः पराक्रत तृषो द्वेष्या न शेषा...
प्राद्यश्चतुर्दशदिनै विनिवृत्तयोगः, मचलस्तच्छ प्रभंगेस्फुरन् दूरं स्वरैमसंकरव्यति- षष्ठेन निष्ठितकृतिजिनवर्द्धमानः । करंति तिर्यङ्...लेतोद्धंतां प्राकार वियुत युतं च ... शेषा विधूतवनकर्मनिबद्धपाशा, स्व महसि स्वार्थ प्रकाशात्मके मज्जन्नोनिरुपाक्ष
मासेन ते यतिवरास्त्वभवान्वियोगाः ।। मोथचिद चिन्मोक्षार्थितीर्थ क्षिपः कृत्वा नाद्य......
माल्यानिवास्तुतिमयः कुसुमैः, मुद्धा स्थिति कृते स्वर्गापवर्गात्तयो यः प्राज्ञैरनुमीयते
-न्यादायमानसकरैरभितः किरतः । स्वीकृति ना 'जीजेन निर्मापित स्तम्भः' सै......
पर्येम प्रादृति युताभगवन्निपद्या, शभा लोकनक ख्यते 'बघेरवाल जातीय' सा नाय
सप्राथिता वयमिमे परमा गति ताः ॥७ सुतः जीजाकेन' स्तम्भः कारापितः । शुभ भवतु ।।
शत्रुजये नगवरे दमितारिपक्षाः, ३ यत्रार्हता गणभृतां श्रुतपारगाणा,
पंडोः सुताः परमनिर्वृतिमभ्युपेताः । निर्वाणभूमिरिह भारतवषजानाम् ।
तु ग्या तु संगरहितो बलभद्रनामा, ता मद्य शुद्धमनसा क्रियया वचोभिः,
नद्यास्तटे जितरिपुश्च सुवर्णभद्रः ॥८ संस्तोतूमुद्यतमतिः परिणौमि भक्त्या ॥१
द्रोणीमति प्रबलकु डलमेढ़के च, कैलाशे शैलशिखरे परिनिवृतोऽसौ ।
वैभारपर्वततले वर सिद्धकूटे । शैलेशिभावमुपपद्य वृषो महात्मा।
'ऋष्यद्रिके च विपुलाद्रि बलाहके च, चम्पापुरे च वसुपूज्यसुतः सुधीमान् ।
विन्ध्ये च पौदनपुरेवृषदीपके च INE सिद्धि परामुपगतो गतरागबधः ।।२
सहयाचले च हिमवत्यपि सुप्रतिष्ठे, यत्प्रार्थ्यते शिवमयंविबुधेश्वराद्यैः,
दडात्मके गजपथे पृथुसारयष्टौ । पाखडिभिश्च परमार्थ गवेशशीलः ।
ये साधवो हतमला: सुगतिप्रयाताः, नष्टाष्टकर्मसमये तदरिष्टनेमिः,
स्थानानि तानिजगति प्रथितान्यभूवन ॥१० संप्राप्तवान् क्षितिधरे वृहदूर्जयन्ते ॥३
इक्षोविकाररसपृक्तगुणेन लोके, पावापुरस्य वहिरुन्नतभूमिदेशे,
पिष्टोऽधिकं मधुरतामुपयाति यद्वत् । * ये दोनो लेख पाषाणखडों मे अपूर्ण और त्रुटित होने के तद्वच्च पुण्यपुरुषरुषितानि नित्यं, कारण अत्यन्त प्रशुद्ध है । फिर भी वे अपनी इष्ट सिद्धिमे
स्थानानितानि जगतामिह पावनानि ॥११ सहायक है । प्रतएव उन्हे जैसे का तैसा दिया जाता है। इत्यर्हता शमवतां च महामुनीनां, हां, तीसरा लेख पूज्यपादकी निर्वाणभक्ति के अन्त मे १२
प्रोक्ता मयात्र परिनिर्वृतिभूमिदेशाः । पद्यों में निबद्ध है, उससे शुद्ध करने में मुझे सहायता मिली
ते मे जिना जितभया मुनयश्च शांता, है। वे १२ पद्य जैन कीर्तिस्तम्भ के शिलालेख मे कित
दिश्यासुराशु सुगति निरवद्यसौख्याम् ॥१२ है। अन्तिम पद्य में जीजा के सघ की रक्षा की कामना
तेन सुवानंत जिने [श्वराणां मुनिगणानां च[निर्वाण] की गई है।
परमानन्द शास्त्री स्थानानि निवृत्त्यैः [वा] पातु संघ जीजान्वितं सदा।.