________________
१२
अनेकान्त
अब श्रीमूलसंधेस्मिन्नन्दिसंघेऽनघेऽजनि ।
तयो पुत्रोऽस्ति मेघावी नामा पंडितरः । बलात्कारगणस्तत्र गच्छस्सारस्वतोऽभवत् ॥१७
माप्तागमविचारशो जिनपादाब्ज षट् पदः॥३१ तत्राजनि प्रभाचन्द्रःसूरिचन्द्रो जितांगजः ।
तथान्योपि सुधीरस्ति गुणराजि विराजितः । दर्शनशानचारित्र तपोवीर्य समन्वितः ॥१८
गुणिराजो भिषानेन साधु छेतू शरीरजः ॥३४ श्रीमान् बभूव मार्तण्डस्तत्पट्टोदय भूधरे ।
एतदाम्नाय संजातो वंश: खंडेल संशकः । पपनन्दी दुषानन्दीतमश्च्छेदी मुनि प्रभुः ॥१६
गोत्रो गोधाभिधास्तत्र नानागोधाकरोजनि ॥५ तत्पट्टाम्बुधि सच्चन्दः शुभचन्द्रः सतां वरः ।
साधु कुमारपालाख्यः श्रावकः व्रतभावकः । पंचाक्ष वन दावाग्निः कषायाक्ष्माधराशनिः ॥२०
तत्सुतः पासिंहाहो भार्या मेहणि संज्ञकः ॥३६ तदीय पट्टाम्बर भानुमाली,
तयोस्तनूरुहास्सूति तयोः पूर्णेन्दु कीर्तयः । क्षमादि नानागुणरत्नशाली।
संघाधिपति धेरूक: सीहा चाहड मामकाः ॥३७ भटारक श्री जिनचन्द्र नामा,
अथ संघेश पनादि सिंहस्य तनु संभवः । सैद्धान्तिकानां भुवियोऽस्ति सीमा ॥२१
त्रिभिश्चतुविधादत्ति प्रदाने सुरभूरुहः ॥३८ स्याद्वादामृतपानतृप्तमनसो, यस्यातनोत्सर्वतः ।
चतुर्विधन संघेन श्रीमत्सिहनंदीपुरः । कीर्ति भूमितले शशांक धवला, नज्ञान दानात्सतः ॥२२
सुशर्म गरे गत्वा प्रोत्तुंग जिनमंदिरे ॥३६ चार्वाकादिमत प्रवादितिमिरोण्णांशोमुनीन्द्र प्रभोः
स्थित्वा सुरसरित्तीरे क्रीडितानेक किन्नरे । सूरि थी जिनचन्द्रकस्य जयतात्संघोहि तस्यानधः ।।२३
चंचच्चंपकचूतादि तरुराजि मनोहरे ॥४० बभूव मंडलाचार्या:सूरेः श्री पपनदिनः ॥२३
माहूय शिल्पेनस्तुष्टयां मंडपं विरचय्य च । शिष्यः सकलकीाख्यो लसत्कीतिर्महातपः ॥२४
स्तंभलोचनसतकुंभ मुक्तालंबू बभूषितं ॥४१ मुनि श्री जयकीाह्वस्तच्छिष्यो मुनि कुंजरः ।
अष्टोत्तरशतं नारी-रणन्नूपुर सुंदरी। उत्तमक्षांतिमुख्यानि धम्मागानि दधाति यः ॥२५
संतोष्य बहुदानेन जलयात्रां विधाय च ॥४२ दक्षिणाद्यउदगदेशे समागत्य मुनिप्रभुः । जैनमुद्योतियामास शासनं धर्मदेशनात् ।।२६
प्राचार्य जयकीाख्या देशदभ्यर्थ्य पंडितान् । पुर्या सिंहतरंगिण्यां यस्मिन् जाते मुनीश्वरे ।
पंडिताचार्य मेधावि गुणि राजादि संज्ञकान् ॥४३ भव्यैः सम्यक्क्मग्राहि कैश्चिच्चाणु महाव्रतम् ॥२७
पंच वर्णन चूर्णेन वेदी शोभां वितीर्य च। हरिभूषणसंज्ञोऽस्ति तस्य शिष्योस्ति मन्मथः ।
प्रहन्मंडलपूजादि यागमंडलपूजनम् ॥४४ एकांतराद्यजस्त्रं यः करोत्युग्रं तपो मुनिः ॥२८ गर्भादो पंचकल्याणं कारयित्वा जिनेशिनां । परः सहस्त्र कीाख्यस्तिच्छिष्यो भव-भीरुकः ।
श्री ऋषभाद्यभिधेयानां प्रतिष्ठा कारिता हिता ॥४५ दाक्षां जग्राह यस्यत्क्त्वा भ्रातृपुत्र परिग्रहम् ॥२६
जिनबिम्ब प्रतिष्ठोत्थ यशसा पूरितं जगत् । क्षांति का क्षांति शांत्यादि गुणरत्नखनिः सती। वाग्देविहा ससत्कारं शशांककर पांडुना ।।४६ गंधर्व श्री रितिख्याता शीलालंकार विग्रहा ॥३० तीर्थकृन्नाम गोत्रत्वं यत्फलालभ्यतेगिभिः । अणु वत्यस्ति मेघाख्यो जिनदिष्टार्य सद्रुचिः । नंदंतु कारकास्तस्याः सुखसंस्मृति वृद्धिभिः ।।४७ शंकाकांक्षादिनिर्मुक्त सम्यक्त्वादि गुणान्वितः ॥३१ तत्र श्री ज्ञानकल्याणे ज्ञानोद्धाराय कस्मरं । अग्रोत वंशजः साधुर्लवदेवाभिधानकः ।
शायेतोपाजितं भूयः सर्व संघोप्पमी मिलत् ।।४८ तत्त्वगुद्धरणः संज्ञा तत्पत्नी भीषुहीप्सुभिः ॥३२
प्रन्येयुः सोत्सवं तस्मैश्च सुशापुर संज्ञके ।
कारिते वृषभेशस्य मन्दिरे चोपमन्दिरे ॥४६ *बोधाल्यो इत्यपि पाठः दृश्यते, तिलोयणण्णत्ती प्रशस्त्यां। महंबिंबानि संस्थाप्य कारयित्वा मखंपुरः ।