________________
१४२
अनेकान्त
वर्ष १५
तस्य श्रीविपुला यशोऽतिविमलं पापक्षयश्चान्वहं । कराणाम्, शरीर-कारागार-मोह-पाश-स्त्री-निगड-निबद्धजायेताऽऽशुकविप्रणीतविषयेऽभ्यासः कवित्वे सदा ॥२४॥ मूढत्व-तिमिर-व्याप्त-जन्तुमोचन-प्रबल-पराक्रमाणाम्, प्रास
नाऽऽहार-निद्रा-कषायेन्द्रियजय-लब्धकीर्ति-पताकानाम् । यः सर्वदा तनुभृतां जनितप्रमोदः ।
उद्दाम-कामिनी कटाक्ष-कौक्षेयक-प्रहाररखण्डितसन्नाहधरासद्वन्धुमानस समुद्भवतापनोदः ॥
णाम्, क्षमा-हरित-चन्दन-प्रलेपन प्रध्वस्त-क्रोध-पित्त-प्रसरासर्वज्ञभाषितसुवृत्तविकासनाय ।
णाम्, अपार-सारस्वत-प्रवाह-क्षालित-मूढत्व-जम्बालानाम्, जीयादसौ भुवि यतिर्मलयादिकीर्तिः ॥३५॥ सुशब्दजलसुधा-पाथोनिधि-कल्लोलमालानाम्, परवादिमत्तेपूर्व श्रीजगदीश्वरेण शुचितां मत्वाऽमनन्तं मुने । भनिर्भेदनप्रयुक्त्याऽयुक्त-तर्कोपन्यास-प्रसराणाम्, भारतीतुभ्यं ब्रह्मविदे चिदेशगुणिने दैगम्बरत्वं निजम् ॥ लक्ष्मीसंकेत-स्थान-भूत-देवताऽवसर-व्यापार-परम्पराणाम्, संसारार्णवमोहवारिपतितानुद्दत्य मेवाद्भुतं ।
यम-नियमाऽऽसन-प्राणायाम-प्रत्याहार-धारणाध्यान-समाधि जम्बूनामृषिराज सृष्टिकृपया नारेन्द्रकीतिर्ददे ॥३६॥ ध्वस्तपाप प्रसराणाम् विविध-तीर्थ-सत्पुरुष-स्थापनाकेलिमाबालकालाच्च दिगम्बरत्वं योगीश्वराणां प्रथमात्परेषाम् । दुर्ललितदक्षिणकरकमलानाम्, सद्देशना-नदी-क्षालित-भव्यनौमीह लोकेषुप्रतापकीति संसारकंदेन पदं तपोभिः ॥३७॥ जनान्तर्गतपापमलानाम्, श्रीलाटवर्गटगच्छ-विपुल-गगनपरिशिष्ट
मार्तण्ड-मण्डलानाम्, भट्टारक-श्रीमन्नरेन्द्रकीतिसद्गुरुदेवयस्य प्रताप-तपन-त्रासित-मिथ्यात्व-तिमिर-धन-पटलम् । चरणकमलाराधनकुशलानाम्, सकलविबुध-मुनिमण्डलीसोऽयं प्रतापकीतिर्जगदभिवन्द्यो चिरं जयतु ॥१॥
मण्डितचरणारविन्दानाम्, समुन्मूलितमिथ्यात्व-तरुकन्दानाम्, भों-अजन्य-सौजन्य-पुण्य-लावण्य-निःसामान्य-प्रावीण्य - श्रीमत्प्रतापकीतियतिचक्रचक्रवतिनाम, तेषां पट्टे दयावल्लीकारुण्य-दाक्षिण्य-च्छेक-प्रवेक-सद्विवेक-नय-विनय-विचारा - समुद्भूतनयविनयतपःशौचसंयमादिकुसुमपरिमलास्वादन
चार-चातुर्य-गाम्भीर्य-स्थैर्य-प्रभृति-वितत-सकल-विमल-गुण भव्यजन-मधुकरससेव्यमानानाम्, भट्टारकश्रीत्रिभुवनकीर्तिगण-मणि-गणा-ऽरोहण-भूधराणाम्, भव्य-जन मनः-कुमुद- महामुनीन्द्रान्तश्रीमद्गुरुणाम् । समुदय-द्वैतीकरण-कारण-पार्वण-शरन्निशीथकरप्रसर-निशा- गुच्छक ६ श्री दि० जैन, पंचायती मन्दिर दिल्ली ।
पद (राग उझाम) लागि गई ये अखियां
जिन बिन रह्यो हु न जाय ॥ टेक । जब देखे तब ही सुख उपजै
बिन देख्या अकुलाय । मिटत हृदे से सूर्य उदय ते
मिथ्या तिमिर मिटाय ॥ १॥ इन्द्र सरीमा तृप्त न हूवा
लोचन महस बनाय । चरम प्रांख ब है यह मेरै
बलं कहूँ बनाय ॥ २ ॥ अनुभव रस उपज्यो अब मेरे
मानन्द उर न समाय । दास किसन' ऐसे प्रभु पाये
लखि लखि ध्यान लगाय ॥ ३ ॥