________________
काष्ठासंघ के लाटबागड़ गण को गुर्वावली तस्माद्विष्णुः क्रमात्तस्मानन्विमित्रो ऽपराजितः । सिद्धान्तपायोनिधिलब्धपारः श्रीसिद्धसेनोऽपि गणस्य सारः । ततो गोवर्षनो दधे भद्रबाहु श्रुतं ततः । ५ आसीद् वृतो येन चरित्रभारः शश्वज्जितो येन रणेषु मार.२२ दशपूर्वी विशाखाख्यः प्रोष्ठिलः क्षत्रियो जयः। बभूव सेनो विजयादिनामा तत्पट्टरत्नाकररत्नधामा। नाग-सिद्धार्थनामानौ तिषेणगुरुस्ततः । ६ ततोऽभवत् सम्भवसेनसूरिः स्तोत्रत्रयं सैप चकार भूरि २३ विजयो बुद्धिल्लाभिख्यो गंगदेवयतिस्ततः ।
अभिजितमुनिमुख्यामादिवृत्त महात्मा (?) दशपूर्वधरोऽन्यस्तु धर्मसेनमुनीश्वरः ।
दमितकरण-सप्तिमसेनो जितात्मा । नक्षत्राख्यो यशपालः पाण्डुरेकादशाङ्गत् । कलिकलुपविमुक्तः केशवादिस्तु सेनो। ध्र बसेनमुनिस्तस्मात् कंसाचार्यस्तु पञ्चमः ।।
जयतु भुवि महेन्द्रो यस्य चारित्रसेनः ।। २४ सुभद्रोऽथय शोभद्रो भद्रबाहुरनन्तरः ।
महेन्द्र सेनो महनीयवृत्तः संस्थापितस्तेन पदे निजे च । लोहाचार्यस्तुरीयोऽभूदाचाराङ्गधृतस्ततः । ६ महेन्द्रमुख्यामहिमानमुच्चमहन्त मा अपि कि तदीयम् ? देशे बागडसझके परिलसद्रव्यावलीसंकुले अनन्तकीतिः पृथुपुण्यमूर्तिः स्तुतिगुणानामपहारितातिः । ख्यात धीवटपद्रके पुरवरे श्री शान्तिनाथालये । कीर्तिप्रभापूरितविष्टपोऽयमिनो त्यजन्तं पदमाप्य तस्थौ। यस्याश्चर्यकरी महद्धिरभवत्पादानुससारिणी
नीहार-कुन्द-कलिकाऽमलचन्द्रतारयत्सिहासनमस्ति भूधरगुहान्तस्थं सदा व्योमनि । १० हारोज्ज्वलस्फटिकशुभ्रयशोविशारः । विहृत्य पूर्वामपरां म याम्या तथोत्तरां भव्यजनान्प्रबोध्य । आसीत्ततो विजयसेनमुनिः कुमारः श्री बागडाख्यातियुतं स्वसघ भूमी प्रशस्त प्रथयांचकार ।११ सिद्धान्तमूत्ररचनानवसूत्रधारः । २७ तस्य वंशे गणेशा ये तागा मूर्यवर्चसः ।
घुर्योधीनान्यो जयादिस्तु सेनो जिग्ये सेना मोहमल्लस्य तेन । सम्भूतास्तानह वक्ष्ये भनितभाववीकृतः । १२
उच्चैरामीत्तत्पदस्य प्रसनः सङ्घस्याले हन्तुकामः स्वमेनः ।२८ सघे सुकाष्ठाभिधया प्रसिद्ध श्रीवागडाख्ये च गणे मुगच्छे । कति न कति न वन्द्या. कारिता येन भव्याः । सत्पुकराए विमानान्मुनीशान् क्रमागतानत्र भुदाभिधास्ये । प्रति प्रतिकृतये वै पुण्यपूर्णा जनानाम् ।। विनयन्धरश्रीदत्तौ शिवदतोऽप्यरुहदतनामाख्यो ।
जगति विदितयात्रो दानसम्पूर्णपात्रः । पूर्वाङ्गाना देशधरा ऋपयो चे च चत्वारः । १८
स जयतु भुवि सेनो कोऽत्र वाद्यादिसेनः ॥२६॥ अरुहबलि भावाई बन्दामि यतीश्वरं व धरसेनम् । तदासनव्योमनि सौम्यमूर्तिोतिर्गणस्येव गणस्य कान्तिः । भूतबलिपुष्पदन्तौ पुग्पा जन्निना यजामि सुरपूज्यौ १५ पुण्यौवपीयूषमयप्रचारश्चारित्रसेनो धृतसह्यभारः ॥३०॥ समन्तभनं प्रणमामि सिद्धसेनं तथा देव-सुवज्रसूरिम् ।
यो भव्याजनिबोधनं प्रतिदिनं प्रह्लादयन्वाक्करैः मान्य नहासनमुनीश्वर त बन्दामि येणं रविपूर्वमीशम् सङ्कोच्याऽन्यमतानि करववनान्यो वादितेन्द्राचले (?) आरातीयानाचार्यानङ्गार्थस्योपदेशकान् ।
पट्टे पूर्वमुनीन्द्रगे पुरतया सङ्कीर्णचित्युत्कटकुमारसेनमाचार्यप्रभाचन्द्र प्रभान्वितम् । १७
स्तं भव्या नमत प्रदर्शनकृते श्रीपद्मसेनं मुनिम् ॥३१॥ अकलङ्कमथो स्तौमि कलंकरहितं विभुम् ।
भ्रमति भुवनमध्ये यस्य कीर्तिः स जीयात् वीरसेनं तथा वन्दे ऽमितसेनं मुनीश्वरम् । १८
त्रिभुवनगुतकीर्तिः सोमवत्सौम्यमूर्तिः जिनसेनं यजे भक्त्या सेनं वासवपूर्वकम् ।
वचनरचनज्योतिः पीतवन्तं घनौघं । रामसेनमथाप्यन्यानष्टधाऽर्चे सपर्यया । १६
हतभवदवधर्म धर्मकीर्तिः करोति ॥३२॥ ततोऽभवन्माववसेनसंज्ञो गणस्य नेता समवान्गुणज्ञः । गुरूणां पादपद्मे यो धत्ते सच्चञ्चरीकताम् ।
पट्टे बभूवाऽम्य च धर्मसेनस्तपोविजित्श्रीमदकामसेनः लभते रा यशो धर्म कीर्ति रूपं च सम्पदम् ॥३३॥ ततः कृतस्तेन गणे गणेनो जेता ऋषिः श्रीविजयाबिसेनः । एतेषामनवद्यचन्द्रचरितानां भाषितानां गणजीयात्सदावादिगणस्य वक्ता अयादिसेनो भुवि दत्त शास्ता । स्यैषा भक्तिवराऽभ्यधाय्यहरहः स्तोत्येकतानेन यः ।।