________________
महम
घस्वतत्वासघातक
विश्व तत्त्व-प्रकाशक
वार्षिक मूल्य ६)
एक किरण का मूल्य 1)
MAAL
नीतिविरोषध्वंसीलोकव्यवहारवर्तकः सम्यक् ।। परमागमस्यबीज भुवनेकगुरुर्जयत्यनेकान्ता
वर्ष १४ किरण, १०
। ।
वीरसेवामन्दिर, २१, दरियागंज, देहली ज्येष्ठ, वीरनिर्वाण-संवत् २४८३, विक्रम संवत २०१४
सन् १९५७
-
-
श्री महावीर-जिन-स्तवन
त्राताऽत्राता महात्राता, भर्ताऽभर्त्ता जगत्प्रभुः ।
वीरोऽवीरो महावीरस्त्वं देवासि नमोऽस्तु ते ॥१॥ त्रायते रक्षति जीवानिति त्राता, न विद्यते कोपि माता यस्यासौ अत्राता । त्रातृणां रक्षकानां मध्ये महान् योऽसौ महात्राता। विभर्ति-पोषयति भन्यजनं केवलामृतवर्षणैः पुष्याति वा उत्तमे स्थाने धरतीति भर्ता। इन्द्रियसुखानि न विति न पोषयति इति अभर्ता । जगतस्त्रैलोक्यस्य प्रभुः स्वामीः। विशिष्टाईलचमी राति-ददातीति भक्तानां वीरः । न विद्यते विशिष्टापि राज्यादिका ई लक्ष्मीस्तस्याऽग्रहणं यस्यासौ अवीरः। कर्माराति-पूतना-जयने महान् वीरः सुभटः महावीरः । प्रसि भवसि, नमस्कारोऽस्तु भवतु ते तुभ्यम् ॥१॥
कर्ताऽकर्ता सुकर्ता च धर्मोऽधर्मोश्च धर्मदः।
पूज्योऽपूज्योऽतिसंपूज्यस्त्वं देवासि नमोऽस्तु ते ॥२॥ सुखं इति गच्छतीति कर्ता, निश्चयेन कर्मणामकर्ता वा अं शिवं परमकल्याणं करोतीत्यकर्ता शोभनाक्रियाकारकः सुकर्ता । संसार-समुद्र निमज्जतो जन्तून् उद्ध त्योत्तमे पदे देवेन्द्रादौ विषये धरतीति धर्मः। धर्मध्यानरहितत्त्वादधर्मः। शुक्बध्यानध्यायकत्वाद्वा त्रयोदशमगुणस्थानापेक्षया धर्म चारित्रं ददातीति भव्यानां धर्मदः । पूजायाँ नियुक्रः पूज्यः, पा पूज्यः परमाराध्यः, न विद्यते कोऽपि पूज्यो यस्यासौ अपूज्यः॥२॥
सिद्धोऽसिद्धः प्रसिद्धश्च बुद्धोऽबुद्धोऽतिबुद्धिदः ।
धीरोऽधीरोऽविधीरश्च त्वं देवासि नमोऽस्तु ते ॥३॥ सिद्धिः स्वात्मोपलब्धिः संजाता यस्य स सिद्धः । सिद्धापेक्षया असिद्धः । वा अधातिकर्मसहितवादसिदः । बुध्यते जानाति समिति बुद्धन केनापि संसारिणा जीवेन ज्ञातो यः प्रबुद्धः।बुद्धि ददातीति बुद्धिदः। धिय राति