SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ भईम .STOR तस्व -स नवतत्त्व-प्रकाशक mummRABERRIERammeRemies वार्षिक मूल्य ६) एक किरण का मूल्य ।) X नीतिविरोषध्वसीलोकव्यवहारवर्तकसम्बन्। परमागमस्यबीज भुबनेकगुरुर्जयत्यनेकान्त। । वर्ष १४ किरण, वीरसेवामन्दिर, २१, दरियागंज, देहली वैशाख, वीरनिर्वाण-संवत् २४८३, विक्रम संवत २०१४ अप्रेल सन १९५७ श्रीवीर-जिन-स्तवन मोहादि-जन्य-दोषान्यः सर्वाजित्त्वा जिनेश्वरः । वीतगगश्च सर्वज्ञो जातः शाम्ता नमामि तम् ॥१॥ शुद्धि-शक्त्योः परां काष्ठां योऽवाप्य शान्तिमुत्तमाम् । देशयामास सद्धर्म तं वीरं प्रणमाम्यहम् ॥२॥ यस्य सच्छासनं लोके स्याद्वादाऽमोघलाञ्छनम् । सर्वभूतदयोपेतं दम-त्याग-समाधिभृत् ॥३॥ नय-प्रमाण-संपुष्टं सर्व-बाध-विवर्जितम् । सर्वमन्यैरजेयं च तं वीरं प्रणिदध्महे ॥४॥ यमाश्रित्य बुधाः श्रेष्ठाः संसारार्णव-पारगाः। बभूवुः शुद्ध-सिद्धाश्च तं वीरं सततं भजे ॥५॥ -युगवीर
SR No.538014
Book TitleAnekant 1956 Book 14 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1956
Total Pages429
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy