________________
भईम
.STOR
तस्व
-स
नवतत्त्व-प्रकाशक
mummRABERRIERammeRemies
वार्षिक मूल्य ६)
एक किरण का मूल्य ।)
X
नीतिविरोषध्वसीलोकव्यवहारवर्तकसम्बन्। परमागमस्यबीज भुबनेकगुरुर्जयत्यनेकान्त।
।
वर्ष १४ किरण,
वीरसेवामन्दिर, २१, दरियागंज, देहली वैशाख, वीरनिर्वाण-संवत् २४८३, विक्रम संवत २०१४
अप्रेल सन १९५७
श्रीवीर-जिन-स्तवन मोहादि-जन्य-दोषान्यः सर्वाजित्त्वा जिनेश्वरः । वीतगगश्च सर्वज्ञो जातः शाम्ता नमामि तम् ॥१॥ शुद्धि-शक्त्योः परां काष्ठां योऽवाप्य शान्तिमुत्तमाम् । देशयामास सद्धर्म तं वीरं प्रणमाम्यहम् ॥२॥ यस्य सच्छासनं लोके स्याद्वादाऽमोघलाञ्छनम् । सर्वभूतदयोपेतं दम-त्याग-समाधिभृत् ॥३॥ नय-प्रमाण-संपुष्टं सर्व-बाध-विवर्जितम् । सर्वमन्यैरजेयं च तं वीरं प्रणिदध्महे ॥४॥ यमाश्रित्य बुधाः श्रेष्ठाः संसारार्णव-पारगाः। बभूवुः शुद्ध-सिद्धाश्च तं वीरं सततं भजे ॥५॥
-युगवीर