SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ॐ अहंम इस्ततत्त्व-संत SHBHISAMASitils तत्व-प्रकाशका विश्वतन्य-प्रकार SHE वाषिक मूल्य ६) एक किरण का मूल्य 10) नीतिक्रोिधसीलोकव्यवहारवर्तकसम्प। परमागमस्यबीज भुबनेकरारुर्जयत्यनेकन्त। वर्ष १४ वीरसेवामन्दिर, २१, दरियागंज, देहली जनवरी'५७ किरण, ६ । माघ, वीरनिर्वाण-मंवन ०४८३, विक्रम मंबन २०१३ (नेमिचन्द्रति-विरचितम्) सुप्रभात-स्तोत्रम् चन्द्रार्क-शक-हरि-विष्णु-चतुर्मुखाद्यास्तीक्ष्णैः स्ववाण निवर्ह विनिहत्य लोकम् । व्याजम्भतेऽहमिति नात्र परोऽस्ति कश्चित् मन्मथं जिनधनम्तव सुप्रभातम ॥ १॥ गन्धर्व-किन्नर महारग-दैत्य-यक्ष-विद्याधरामर-नरेन्द्र-समर्थिताघ्रिः । संगीयते प्रथित-तुम्बुर-नारदैश्च कीर्तिः सदैव भुवने तव सुप्रभातम् ॥२॥ अज्ञान-मोह-तिमिरोघ-विनाशकस्य सज्ज्ञान-चारु बलि-भूपित-भूषित्तस्य । भव्याम्बुजानि नियनं प्रतियोधकस्य श्रीमजिनेन्द्र दिनकृत्तव सुप्रभातम् ॥३॥ श्वेतातपत्र-हरिविष्टर-चामरोघ-भामण्डलेन सह दुन्दुभि-दिव्यभापाऽ-1 शोकाग्र-देवकर-मुक्त-सुपुष्पवृष्टी देवेन्द्र-पूजितवनम्तव सुप्रभातम ॥४॥ तृष्णा क्षुधा-जनन-विम्मय-गग-मोह चिन्ता-विपाद-मद-खद जरा-जोधाः । प्रम्वेद-मृत्यु-रति-रोप-भयानि निद्रा देहेन सन्ति हि यवम्तव मप्रभातम ॥५॥ भूतं भविष्यदपि सम्प्रति वर्तमानं ध्रौव्यं व्ययं प्रभवमुनममप्यशेपम । त्रैलोक्य-वस्तु-विषयं सविशेपमित्थं जानासि नाथ! युगपत्तत्र सुप्रभातम् ॥६॥ स्वर्गापवर्ग-सुखमुत्तममव्ययं यन व हिनां मुभजतां विदधासि नाथ ! हिंसाऽनृतान्बनिता-परवित्त-सेवा संत्यागकेन हि यतम्तव सुप्रभातम ॥७॥ संसार-धोर-तर-वारिधि-यानपात्र ! दुष्टाष्टकर्म-निकरेन्धन-दीप्त-चन्हे ! अज्ञान-मूढ-मनसा विमलैकचक्षुः श्रीनेमिचन्द्र-यतिनायक! सुप्रभातम् ।।८।। प्रध्वस्तं परतारकमेकान्त-प्रह-विवर्जितं विमलम्। विश्वतमः-प्रसर हरं श्रुतप्रभातं जयति विमलम || (बदाधड़ा पंचायती मन्दिर अजमेरके शास्त्र-भण्डारसे प्राम)
SR No.538014
Book TitleAnekant 1956 Book 14 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1956
Total Pages429
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy