SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ किरण [] नागकुमार चरित और कविधर्मधर २२४ तत्पुत्रोऽस्ति महातेजा जितारातिविवेकवान् । म्वस्ति प्रशस्तजनजीवनहेतुभूतं श्रीचन्द्रपाटनगरं प्रथितं जगत्यां राजनीतिविदांश्रेष्ठो माधवेंद्रो गुणाश्रयः ॥११॥ आलोक्य यस्य नयतिपौरवित्तं चित्ते सुकौतकवता मलकापिनैव तस्य मंत्रिपदे श्रीमयदुवंशममुद्भवः । श्री चाहुमानान्वय दुग्धसिंधुसुधाकरस्तत्र चकार राज्यं । लंबकंचुकसद्गोत्रे धनेशो जिनदासजः ॥१२॥ सारंगदेवप्रभुराजि कृपाणतापानतवैरिराज ॥४॥ तत्पत्नी शीलसंपूर्णा पातिवृत्यगुणान्विता । तम्यात्मजो भूमपतीद्धिताधिविख्यातनामाऽभयचंद्रदेवः । सवलक्षणमंपूर्णा लक्षणश्रीति नामिका ॥१३॥ यः क्षात्रदानरममः पृथिव्यां बभूव सनीतिमाधुरीणः ॥५ तदात्मजो गुणश्रेष्ठो भाग्यवान् संपदाश्रयः । श्रीरामचन्द्रो जितवक्रचन्द्रः स्वगोत्रपायोनिधिवृद्धिचंद्रः अग्रणीभव्यलोकानां नल्हू साधुगुणालयः॥१॥ विपक्षपंकेरुहवन्दचन्द्रो,जातो गुणज्ञोऽभयचंद्र-पुत्रः ॥६॥ धर्मेच्छया तु तेनोक सादरं श्रद्धया युतं । श्रीमत्प्रतापनृपतिस्तनयास्तदीयो,ज्येष्ठोनराधिपगुणैरतुलोविनीतः सुसंस्कृतमयीं रम्यां धर्मश्रावय पंचमीम् ॥१॥ नात सुरासकामांख्ययुतं स्वलोक,ज्ञात्वागुणाधिकामयंकमनीयकांति: कथा नागकुमारस्य श्रोतुमिच्छाम्यहं मुदा । तम्यानुजः श्रीरणवीर नामा भुक्र महाराजपदं हतारिः । श्रुन्वा धर्मधरश्चित्ते कथां चितितवान् परो ॥१६॥ श्रीमत्सुमंत्रीश्वररायताले भ्रात्रासमं नंदतु सर्वकालम् ॥८॥ मन्दबुद्धिरहं यस्मात्कथं काव्यं प्रकाशयेत् । चंद्रपाट समीपेऽस्ति दत्तपल्लो पुरी परा। बिना लक्षणछन्दोभिस्तकेंणालंकृतो च भो ॥१७॥ राजते कल्पवल्लीव वांछितार्थप्रदायका ॥३॥ न काव्यानि मयाधीतान्यनिधानं च न श्रुतं । स्फाटिका यत्र हालीलानाचंद्रकैरनिशि । कत्तु न पार्यते भद्र ! संस्कृतं काव्यमुत्तमम् ॥१८॥ कोटिः सुवर्णकुभानां नमः पद्मायतेऽभितः ॥१०॥ इति श्रुत्वा वब्रीसाधुर्यथाशक्रिविधीयतां । यत्र पुईवो रम्याः सरसा वायुनोदिताः। अत्रनास्त्य परः कश्चित्संस्कृतस्य विधायकः ॥१६॥ नृत्युमाना इवाभांति गोधनैर्लक्षिता अपि ॥११॥ श्रीपालचरितपूर्व कृत्वा संस्कृतमुत्तमम् । कल्पवृक्षपमा वृक्षाः फलानि मधुराणि ये। यथासम्बोधितो भव्यः क्षमलो भवता तथा ॥२०॥ प्रयच्छति हि लोकभ्यः पुण्यस्येव मनोरमाः ॥२॥ सावधानं मनःकृत्वाऽथालस्यं प्रविहाय च । नत्राभयेंद्रारनुजः प्रतापी प्रतापसिंहा नृपशङ्ग सूनुः। प्रबोधय भद् त्वं कूवा धर्मकथानका ॥२॥ चक्र. स्वराज्यं किल दत्तपल्यां यः शकवद्वज्रधरोऽरिशैले ॥१३॥ विभमि दुर्जनात्माधो दोष हणतत्परात् । प्रतापसिहदेवस्य पत्नी लाडमदेविका । गृहोतेषु तु दोषेषु ग्रन्यो निर्दोषवान् भवेत ॥२॥ व्याता सती व्रतोपेता परिवारधुरंधरा ॥ तस्य साधोर्वचः श्रुत्वा कविद्धर्मधरोऽब्रवीन । तत्कुक्षिसुक्रिमीकि महिमानं भोजराजुनामानं । ममाकर्णय भव्यात्मन !ग्म्यं तत्पंचमीफलम् ॥३॥ पुत्रप्रतापसिंहो धर्मादुत्पादयामस ॥१५॥ पन्नी श्रीभोजराजस्य शीलादेवीति विश्रुता । इति श्रीनागकुमारकामदेवकथावतारे शुक्लपंचमोवत- शोलाभरण शोभाढ्या कामधेनुरिवाऽभवत् ॥१६॥ माहात्म्ये साधु ल्हुकारापित पण्डिनाशपालामजधर्मधर भोजः प्रासून सुतं विख्यातं माधवेन्द्रनामानं । विरचिन श्रेणिकमहागजसमवसरणप्रेवशवर्णनी नाम प्रथमः- ध्वजपटइव निजवंशं व्यभूषणद्योगुणैयुकः॥१७॥ परिच्छेदः समाप्तः ॥१॥ स्वभ्रातृभिःकनकमिहनसिंहबालेरग्रेसर.समिति नंदतुधारमाय: अन्नभाग: संपत्तिपालितमनीषिमहीसुरोऽथदाशी:समेधिनसमस्तमनीषितार्थः स्व-संवेदनसुव्यकमहिमानमनश्वरं । भास्वन्प्रतापविषमाऽग्निमुपहुतारिवग्रॅन्धनोधनकृतार्थितयाचकौघः परमात्मानमाद्यतविमुक्तं चिन्मयं नुमः ॥१॥ श्रीभोजराजतनयाभुविमाधवेंद्रदेवः क्षमापतिरभूद्धवनैकमान्यः यत्रानम्रसुरासुरेश्वरशिर:कोटीरकोटिस्फुर न्याये यस्य मतिः सदा भगवति श्रीवासुदेवे स्तुतिद्वोत्कररश्मिरतनया लीलाविधत्तं तरां । र्वेदार्थश्रवणो श्रुतिः सुकृद्धदेव वर्षे रतिः।। श्रीचन्द्रप्रभकायकान्तिविलसद्गंगांतरं, मिशेषूपकृतिविरोधिषु हतिः पात्रेषु दानोन्नतिः, गोल्वला भूयाद्वः परितापपापहृदये सा सर्वदा शर्मदा ।। मस्कोतिर्वरमाधवेंद्रनृपति यात्सशक्राकृतिः ॥२०॥
SR No.538013
Book TitleAnekant 1955 Book 13 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1955
Total Pages386
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy