________________
किरण [] नागकुमार चरित और कविधर्मधर
२२४ तत्पुत्रोऽस्ति महातेजा जितारातिविवेकवान् । म्वस्ति प्रशस्तजनजीवनहेतुभूतं श्रीचन्द्रपाटनगरं प्रथितं जगत्यां राजनीतिविदांश्रेष्ठो माधवेंद्रो गुणाश्रयः ॥११॥ आलोक्य यस्य नयतिपौरवित्तं चित्ते सुकौतकवता मलकापिनैव तस्य मंत्रिपदे श्रीमयदुवंशममुद्भवः ।
श्री चाहुमानान्वय दुग्धसिंधुसुधाकरस्तत्र चकार राज्यं । लंबकंचुकसद्गोत्रे धनेशो जिनदासजः ॥१२॥
सारंगदेवप्रभुराजि कृपाणतापानतवैरिराज ॥४॥ तत्पत्नी शीलसंपूर्णा पातिवृत्यगुणान्विता ।
तम्यात्मजो भूमपतीद्धिताधिविख्यातनामाऽभयचंद्रदेवः । सवलक्षणमंपूर्णा लक्षणश्रीति नामिका ॥१३॥ यः क्षात्रदानरममः पृथिव्यां बभूव सनीतिमाधुरीणः ॥५ तदात्मजो गुणश्रेष्ठो भाग्यवान् संपदाश्रयः ।
श्रीरामचन्द्रो जितवक्रचन्द्रः स्वगोत्रपायोनिधिवृद्धिचंद्रः अग्रणीभव्यलोकानां नल्हू साधुगुणालयः॥१॥ विपक्षपंकेरुहवन्दचन्द्रो,जातो गुणज्ञोऽभयचंद्र-पुत्रः ॥६॥ धर्मेच्छया तु तेनोक सादरं श्रद्धया युतं । श्रीमत्प्रतापनृपतिस्तनयास्तदीयो,ज्येष्ठोनराधिपगुणैरतुलोविनीतः सुसंस्कृतमयीं रम्यां धर्मश्रावय पंचमीम् ॥१॥ नात सुरासकामांख्ययुतं स्वलोक,ज्ञात्वागुणाधिकामयंकमनीयकांति: कथा नागकुमारस्य श्रोतुमिच्छाम्यहं मुदा ।
तम्यानुजः श्रीरणवीर नामा भुक्र महाराजपदं हतारिः । श्रुन्वा धर्मधरश्चित्ते कथां चितितवान् परो ॥१६॥
श्रीमत्सुमंत्रीश्वररायताले भ्रात्रासमं नंदतु सर्वकालम् ॥८॥ मन्दबुद्धिरहं यस्मात्कथं काव्यं प्रकाशयेत् ।
चंद्रपाट समीपेऽस्ति दत्तपल्लो पुरी परा। बिना लक्षणछन्दोभिस्तकेंणालंकृतो च भो ॥१७॥
राजते कल्पवल्लीव वांछितार्थप्रदायका ॥३॥ न काव्यानि मयाधीतान्यनिधानं च न श्रुतं ।
स्फाटिका यत्र हालीलानाचंद्रकैरनिशि । कत्तु न पार्यते भद्र ! संस्कृतं काव्यमुत्तमम् ॥१८॥ कोटिः सुवर्णकुभानां नमः पद्मायतेऽभितः ॥१०॥ इति श्रुत्वा वब्रीसाधुर्यथाशक्रिविधीयतां ।
यत्र पुईवो रम्याः सरसा वायुनोदिताः। अत्रनास्त्य परः कश्चित्संस्कृतस्य विधायकः ॥१६॥ नृत्युमाना इवाभांति गोधनैर्लक्षिता अपि ॥११॥ श्रीपालचरितपूर्व कृत्वा संस्कृतमुत्तमम् ।
कल्पवृक्षपमा वृक्षाः फलानि मधुराणि ये। यथासम्बोधितो भव्यः क्षमलो भवता तथा ॥२०॥
प्रयच्छति हि लोकभ्यः पुण्यस्येव मनोरमाः ॥२॥ सावधानं मनःकृत्वाऽथालस्यं प्रविहाय च ।
नत्राभयेंद्रारनुजः प्रतापी प्रतापसिंहा नृपशङ्ग सूनुः। प्रबोधय भद् त्वं कूवा धर्मकथानका ॥२॥ चक्र. स्वराज्यं किल दत्तपल्यां यः शकवद्वज्रधरोऽरिशैले ॥१३॥ विभमि दुर्जनात्माधो दोष हणतत्परात् ।
प्रतापसिहदेवस्य पत्नी लाडमदेविका । गृहोतेषु तु दोषेषु ग्रन्यो निर्दोषवान् भवेत ॥२॥
व्याता सती व्रतोपेता परिवारधुरंधरा ॥ तस्य साधोर्वचः श्रुत्वा कविद्धर्मधरोऽब्रवीन ।
तत्कुक्षिसुक्रिमीकि महिमानं भोजराजुनामानं । ममाकर्णय भव्यात्मन !ग्म्यं तत्पंचमीफलम् ॥३॥
पुत्रप्रतापसिंहो धर्मादुत्पादयामस ॥१५॥
पन्नी श्रीभोजराजस्य शीलादेवीति विश्रुता । इति श्रीनागकुमारकामदेवकथावतारे शुक्लपंचमोवत- शोलाभरण शोभाढ्या कामधेनुरिवाऽभवत् ॥१६॥ माहात्म्ये साधु ल्हुकारापित पण्डिनाशपालामजधर्मधर भोजः प्रासून सुतं विख्यातं माधवेन्द्रनामानं । विरचिन श्रेणिकमहागजसमवसरणप्रेवशवर्णनी नाम प्रथमः- ध्वजपटइव निजवंशं व्यभूषणद्योगुणैयुकः॥१७॥ परिच्छेदः समाप्तः ॥१॥
स्वभ्रातृभिःकनकमिहनसिंहबालेरग्रेसर.समिति नंदतुधारमाय: अन्नभाग:
संपत्तिपालितमनीषिमहीसुरोऽथदाशी:समेधिनसमस्तमनीषितार्थः स्व-संवेदनसुव्यकमहिमानमनश्वरं ।
भास्वन्प्रतापविषमाऽग्निमुपहुतारिवग्रॅन्धनोधनकृतार्थितयाचकौघः परमात्मानमाद्यतविमुक्तं चिन्मयं नुमः ॥१॥ श्रीभोजराजतनयाभुविमाधवेंद्रदेवः क्षमापतिरभूद्धवनैकमान्यः यत्रानम्रसुरासुरेश्वरशिर:कोटीरकोटिस्फुर
न्याये यस्य मतिः सदा भगवति श्रीवासुदेवे स्तुतिद्वोत्कररश्मिरतनया लीलाविधत्तं तरां ।
र्वेदार्थश्रवणो श्रुतिः सुकृद्धदेव वर्षे रतिः।। श्रीचन्द्रप्रभकायकान्तिविलसद्गंगांतरं,
मिशेषूपकृतिविरोधिषु हतिः पात्रेषु दानोन्नतिः, गोल्वला भूयाद्वः परितापपापहृदये सा सर्वदा शर्मदा ।। मस्कोतिर्वरमाधवेंद्रनृपति यात्सशक्राकृतिः ॥२०॥