SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अनेकान्त [वर्ष १३ तस्मान्माधवतो लब्धप्रतिष्ठो नल्हनामकः । माधोनल्हस्य भार्ये द्वे संजात सुप्रशस्तिके। यदुवंशनभोभानुस्तत्पशस्ति निगद्यते ॥२१॥ दूमाख्याप्रथमा प्रोक्का द्वितीया तु यशोमती ॥३८॥ सद्वृत्ताः खलु यत्र लोकमहिता युक्ता भवंति थियो, तत्पुनस्तेजपालोऽभूद्विनयाख्यो द्वितीयकः । नानामपिलब्धये सुकृतिनोयं सर्वदोपासते। चंदनो नरसिंहश्च ततस्त्रिभुवनाभिधः ॥३६॥ सद्धर्मामृतपूरपुष्टसुमनाः स्याद्वादचंद्रोदयः। जयतु जिनविपक्षःश्रावकाचारदत्तः कुसुमशरसदृक्षःप्राप्तसन्मंत्रशिक्षः कांक्षी सोऽत्र सनातनो विजयते श्रीमूलमंघोदधिः ॥२२॥ दुरिततरुहुताशःकीर्तिविद्योतिताशो धनपतिवरपुत्रो नल्हसाधुसुवक्र सद्यशः पूरक'रसुगंधीकृतदिग्गणं । वुधजनकृतमानकांतिपीयूषधामाविनयगुणनिवाससत्यवाणीविलाम लंबकंचूकपदगोत्रमम्ति स्वस्तिपदं भुवि ॥२३॥ कलिकलुषविहीनःपोषिताशेषदीनःकृतजिनपतिसेवोदतानल्हदेव जिनबिम्बतिलकदानगर्जितपुण्यौ विशुद्धसम्यकतौ । परिवारधुरीणेन नल्हाख्येन गुणात्मना । कोकिलभरतौ भन्यौ बभूवतुः शुचिगुणोपेतौ ॥२४ पंचमीव्रतमाहात्म्यं तेन कारापितं महत् ॥४२॥ ततोबहुवतीतेषु पुरुषेषु व्रतकभूः। पुष्दन्तकवींद्रेण यत्सूत्र भाषितं पुरा । गजसिंहस्तु जैनांघ्रि सेवाहेबाकिमानमः ॥२५॥ तन्निरीच्यकृतं नान्यत्संस्कृतं तन्निदेशतः ॥४३॥ लंबकंचुकसद्गोत्रपद्माकरदिवाकरः । इच्वाक शसंभूतो गोलाराडान्वयः सुधीः । अजनिष्ट महीपृष्टे श्रीधरः साधुरद्भुतः ॥२६॥ महादेवस्य पुत्रोऽभूदाशपालोबुधः क्षितौ ॥४४॥ जिनार्चने सद्गुरुपर्युपास्ती श्रुतःश्रुती-निर्मलपात्रदाने । तद्भार्याशीलमपूर्णा हीरानाम्नोति विश्रुता। हदानुरागो जिनदासनामा कृती कृतज्ञस्तनयस्तदीयः ।२७ नत्पुत्रत्रितयं जातं दर्शनज्ञानवृत्तवत् ॥४॥ जिनदासो जिनाधीशपदभकिरसे वशी । ज्येष्ठो विद्याधरः च्यातः सर्वविद्याविशारदः। शच्या शक्रइवाभाम्बपल्यादेवश्रियाश्रितः ॥२८॥ ततो देवधरो जातस्तृतियो धमनामकः । पदार्था इव चत्वारः तत्पुत्राः सुनयान्विताः। तत्पन्नी नंदिका नाम्नः शीलसौभाग्यशालिनी । चिंतामणिसमानाम्ने पात्रदानसमुद्यता. ॥२६॥ नपुत्रद्वितयं जाना कन्यका त्रितयं तथा ॥४७॥ प्राधः श्रीशिवपालाख्यो द्वितीयो युद्धलिः। श्राद्य. परशुरामाग्यो द्वितीयम्तु मनःसुम्वः । कृती तृतीयो जयपालश्च धनपालश्चतुर्थकः ॥३०॥ पतन परिवारण युनो धर्मधरः कवि ॥४८॥ पन्नी श्रीशिवपालस्य पातिव्रत्यगुणोज्वला । अकापारनं भद्र पंचमीत्यभिधानकं । नारी नाम्नाऽकूनेवाभूत्परिवारधुरंधरा ॥३१॥ कथा नागकुमारस्य कामदेवम्य पावनीं ॥४॥ तनयास्तस्य चत्वारः प्रयागप्रथमोऽभवन् । चरितं नंदनादनत्यर्यकालं नराधिपः । शिवब्रह्मापरो जातो महादेवदिवाकरी ॥३२॥ लोकश्च मा निर्विघ्नो भवतु प्राप्यतां मुम्बं ॥५०॥ घुद्यालि प्रमदाख्याता विजयश्रीर्बभूव हि । समस्तवाहिसम्पूर्णा महा भवतु सर्वदा। शुभलक्षणसंयुक्ता जिनशामनभाक्रिका ॥३३॥ लोकाः सर्वेऽभिनंदंतु यावरचन्द्रदिवाकरी ॥५॥ ततोभूदजयाख्यस्य हीरा नाम्ना सुपत्निका । दुभिक्ष मारिचय डाकिनी माकिनी तथा । चिती सर्वसुखी पुत्री संजातौ शुभलक्षणी ॥३॥ ततः श्रीधनपालस्य भामिनी लक्षणान्विता । प्रलयं यांतु मेघाश्च पदा वर्षतु भूनले ॥१२॥ लक्षणश्रीरिति ख्याता साध्वीगुण विराजिता ॥३५॥ व्यतीत विक्रमादित्यं रुद्रं पुशिनामनि । नापुत्री जगति ख्याती सूर्याचंद्रममाविव । श्रावण शुक्लपक्ष च पूर्णिमाचन्द्रवामर ॥१३॥ माधवेदनृपाल्लब्धप्रतिष्ठौ जनभक्तिकी ॥३६॥ अभूममाप्तिग्रंथम्य जयंधरसुतस्य हि । ज्येष्ठो नल्हः सुविख्यातो राजमान्यो गुणालयः । नूनं नागकुमारम्य कामरूपम्य भूपतेः ॥१४॥ द्वितीयोदयसिंहाख्यो द्वितीयः समभूक्षितौ ॥३७॥ इति श्रीनागकुमारम्य चरित्र समाप्तं शुभं भवतु ॥
SR No.538013
Book TitleAnekant 1955 Book 13 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1955
Total Pages386
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy