________________
अनेकान्त
[वर्ष १३
तस्मान्माधवतो लब्धप्रतिष्ठो नल्हनामकः ।
माधोनल्हस्य भार्ये द्वे संजात सुप्रशस्तिके। यदुवंशनभोभानुस्तत्पशस्ति निगद्यते ॥२१॥
दूमाख्याप्रथमा प्रोक्का द्वितीया तु यशोमती ॥३८॥ सद्वृत्ताः खलु यत्र लोकमहिता युक्ता भवंति थियो,
तत्पुनस्तेजपालोऽभूद्विनयाख्यो द्वितीयकः । नानामपिलब्धये सुकृतिनोयं सर्वदोपासते।
चंदनो नरसिंहश्च ततस्त्रिभुवनाभिधः ॥३६॥ सद्धर्मामृतपूरपुष्टसुमनाः स्याद्वादचंद्रोदयः।
जयतु जिनविपक्षःश्रावकाचारदत्तः कुसुमशरसदृक्षःप्राप्तसन्मंत्रशिक्षः कांक्षी सोऽत्र सनातनो विजयते श्रीमूलमंघोदधिः ॥२२॥ दुरिततरुहुताशःकीर्तिविद्योतिताशो धनपतिवरपुत्रो नल्हसाधुसुवक्र सद्यशः पूरक'रसुगंधीकृतदिग्गणं ।
वुधजनकृतमानकांतिपीयूषधामाविनयगुणनिवाससत्यवाणीविलाम लंबकंचूकपदगोत्रमम्ति स्वस्तिपदं भुवि ॥२३॥ कलिकलुषविहीनःपोषिताशेषदीनःकृतजिनपतिसेवोदतानल्हदेव जिनबिम्बतिलकदानगर्जितपुण्यौ विशुद्धसम्यकतौ । परिवारधुरीणेन नल्हाख्येन गुणात्मना । कोकिलभरतौ भन्यौ बभूवतुः शुचिगुणोपेतौ ॥२४ पंचमीव्रतमाहात्म्यं तेन कारापितं महत् ॥४२॥ ततोबहुवतीतेषु पुरुषेषु व्रतकभूः।
पुष्दन्तकवींद्रेण यत्सूत्र भाषितं पुरा । गजसिंहस्तु जैनांघ्रि सेवाहेबाकिमानमः ॥२५॥
तन्निरीच्यकृतं नान्यत्संस्कृतं तन्निदेशतः ॥४३॥ लंबकंचुकसद्गोत्रपद्माकरदिवाकरः ।
इच्वाक शसंभूतो गोलाराडान्वयः सुधीः । अजनिष्ट महीपृष्टे श्रीधरः साधुरद्भुतः ॥२६॥
महादेवस्य पुत्रोऽभूदाशपालोबुधः क्षितौ ॥४४॥ जिनार्चने सद्गुरुपर्युपास्ती श्रुतःश्रुती-निर्मलपात्रदाने । तद्भार्याशीलमपूर्णा हीरानाम्नोति विश्रुता। हदानुरागो जिनदासनामा कृती कृतज्ञस्तनयस्तदीयः ।२७ नत्पुत्रत्रितयं जातं दर्शनज्ञानवृत्तवत् ॥४॥ जिनदासो जिनाधीशपदभकिरसे वशी ।
ज्येष्ठो विद्याधरः च्यातः सर्वविद्याविशारदः। शच्या शक्रइवाभाम्बपल्यादेवश्रियाश्रितः ॥२८॥
ततो देवधरो जातस्तृतियो धमनामकः । पदार्था इव चत्वारः तत्पुत्राः सुनयान्विताः।
तत्पन्नी नंदिका नाम्नः शीलसौभाग्यशालिनी । चिंतामणिसमानाम्ने पात्रदानसमुद्यता. ॥२६॥
नपुत्रद्वितयं जाना कन्यका त्रितयं तथा ॥४७॥ प्राधः श्रीशिवपालाख्यो द्वितीयो युद्धलिः।
श्राद्य. परशुरामाग्यो द्वितीयम्तु मनःसुम्वः । कृती तृतीयो जयपालश्च धनपालश्चतुर्थकः ॥३०॥ पतन परिवारण युनो धर्मधरः कवि ॥४८॥ पन्नी श्रीशिवपालस्य पातिव्रत्यगुणोज्वला ।
अकापारनं भद्र पंचमीत्यभिधानकं । नारी नाम्नाऽकूनेवाभूत्परिवारधुरंधरा ॥३१॥
कथा नागकुमारस्य कामदेवम्य पावनीं ॥४॥ तनयास्तस्य चत्वारः प्रयागप्रथमोऽभवन् ।
चरितं नंदनादनत्यर्यकालं नराधिपः । शिवब्रह्मापरो जातो महादेवदिवाकरी ॥३२॥
लोकश्च मा निर्विघ्नो भवतु प्राप्यतां मुम्बं ॥५०॥ घुद्यालि प्रमदाख्याता विजयश्रीर्बभूव हि ।
समस्तवाहिसम्पूर्णा महा भवतु सर्वदा। शुभलक्षणसंयुक्ता जिनशामनभाक्रिका ॥३३॥
लोकाः सर्वेऽभिनंदंतु यावरचन्द्रदिवाकरी ॥५॥ ततोभूदजयाख्यस्य हीरा नाम्ना सुपत्निका ।
दुभिक्ष मारिचय डाकिनी माकिनी तथा । चिती सर्वसुखी पुत्री संजातौ शुभलक्षणी ॥३॥ ततः श्रीधनपालस्य भामिनी लक्षणान्विता ।
प्रलयं यांतु मेघाश्च पदा वर्षतु भूनले ॥१२॥ लक्षणश्रीरिति ख्याता साध्वीगुण विराजिता ॥३५॥
व्यतीत विक्रमादित्यं रुद्रं पुशिनामनि । नापुत्री जगति ख्याती सूर्याचंद्रममाविव ।
श्रावण शुक्लपक्ष च पूर्णिमाचन्द्रवामर ॥१३॥ माधवेदनृपाल्लब्धप्रतिष्ठौ जनभक्तिकी ॥३६॥
अभूममाप्तिग्रंथम्य जयंधरसुतस्य हि । ज्येष्ठो नल्हः सुविख्यातो राजमान्यो गुणालयः ।
नूनं नागकुमारम्य कामरूपम्य भूपतेः ॥१४॥ द्वितीयोदयसिंहाख्यो द्वितीयः समभूक्षितौ ॥३७॥ इति श्रीनागकुमारम्य चरित्र समाप्तं शुभं भवतु ॥