________________
3अहम
वस्ततत्त्व-मधातक
विश्वतत्त्वप्रकाशक
बाषिक भूल्य ६)
एक किरण का मूल्य ॥)
PISA
% ER
नीनिविरोधप्वंसीलोकव्यवहारवर्तकः मम्यक् ।। परमागमस्य बीज भुवनेकगुरुर्जयत्यनेकान्त ।
वर्ष १ किरण ११
अप्रैल १६५४
वीरमेवामन्दिर,१ दरियागंज, दहली चैत्र वीर नि० संवत ०४८०, वि. संवत २०११
मोमसेन-विरचितम् चिन्तामणि-पाश्वनाथ-स्तवनम् श्रीशारदाऽऽधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् । चिन्तामणि चिन्तिनकामरूपं पाचप्रभ नौमि निरस्तपापमा निराकृतारातिकृतान्तसङ्ग सन्मण्डलीमण्डितसुन्दराङ्गम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम ॥२॥
शिप्रभा-रीतियशोनिवासं समाधिसाम्राज्यसुखावभासम । चिन्तामणि चिन्तिनकामरूपं पार्श्वप्रमुनौमि निरस्तपापम् ॥३॥ अनलाकल्याणसुधाब्धिचन्द्र सभावलीमून-सुभाव-केन्द्रम । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम ॥४॥ करालकल्पान्तनिवारकारं कारुण्यपुण्याकर-शान्तिसारम । चिन्तामणि चिन्ततकामरूपं पाश्वप्रभुनौमि निरस्तपापम् ।। वार्णरिसोल्लासकरीरभूतं निरन्जनाऽलंकृतमुक्तिकान्तम् । चिन्तामणि चिन्तितकामरूपं पाश्वप्रभुनौमि निरस्तपापम् ॥६॥ क्रूरोपसर्ग परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम् ।।७।। निरामयं निर्जितवीरमारं जगद्धितं कृष्णपुरावतारम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम् ॥८॥ अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी-विभरणगुणपूतं सोमसेनेन गीतम् । पठति विगतकामः पार्श्वनाथस्तवं यः सुकृतपदनिधानं सप्रयाति प्रधानम् ॥३॥