SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 3अहम वस्ततत्त्व-मधातक विश्वतत्त्वप्रकाशक बाषिक भूल्य ६) एक किरण का मूल्य ॥) PISA % ER नीनिविरोधप्वंसीलोकव्यवहारवर्तकः मम्यक् ।। परमागमस्य बीज भुवनेकगुरुर्जयत्यनेकान्त । वर्ष १ किरण ११ अप्रैल १६५४ वीरमेवामन्दिर,१ दरियागंज, दहली चैत्र वीर नि० संवत ०४८०, वि. संवत २०११ मोमसेन-विरचितम् चिन्तामणि-पाश्वनाथ-स्तवनम् श्रीशारदाऽऽधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् । चिन्तामणि चिन्तिनकामरूपं पाचप्रभ नौमि निरस्तपापमा निराकृतारातिकृतान्तसङ्ग सन्मण्डलीमण्डितसुन्दराङ्गम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम ॥२॥ शिप्रभा-रीतियशोनिवासं समाधिसाम्राज्यसुखावभासम । चिन्तामणि चिन्तिनकामरूपं पार्श्वप्रमुनौमि निरस्तपापम् ॥३॥ अनलाकल्याणसुधाब्धिचन्द्र सभावलीमून-सुभाव-केन्द्रम । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम ॥४॥ करालकल्पान्तनिवारकारं कारुण्यपुण्याकर-शान्तिसारम । चिन्तामणि चिन्ततकामरूपं पाश्वप्रभुनौमि निरस्तपापम् ।। वार्णरिसोल्लासकरीरभूतं निरन्जनाऽलंकृतमुक्तिकान्तम् । चिन्तामणि चिन्तितकामरूपं पाश्वप्रभुनौमि निरस्तपापम् ॥६॥ क्रूरोपसर्ग परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम् ।।७।। निरामयं निर्जितवीरमारं जगद्धितं कृष्णपुरावतारम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुनौमि निरस्तपापम् ॥८॥ अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी-विभरणगुणपूतं सोमसेनेन गीतम् । पठति विगतकामः पार्श्वनाथस्तवं यः सुकृतपदनिधानं सप्रयाति प्रधानम् ॥३॥
SR No.538012
Book TitleAnekant 1954 Book 12 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages452
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy