________________
ॐ अहम
SEA
जतत्त्व-पधातक
विश्वतत्त्व प्रकाशक
Halwar
वाधिक मूल्य ५)
एक किरण का मूल्य ।)
ल
भाव
.
AN
Swarava
नीतिविरोध मीलोहारवर्तकः सम्यक् ।। परमागमस्यबीज भुक्नेकगुरुर्जयत्यनेकान्तः
वर्ष १२ । किरण :
फरवरी १९५४
।
सम्पादक-जुगलकिशोर मुख्तार 'युगवार'
, वीरगंवामन्दिर, १ दरियागंज, दहली माघ वीर नि० संवत २४८८, वि० संबन २०१०
श्रीश्र तमागरमूरिविरचिता
शांतिनाथस्तुतिः वाचामगम्या मनमोऽपि दृरः, काय कथं दनुमलं नमनः । तथापि भक्त्या त्रिनयन बंद्यः, श्रीशांनिनाथः शरणं ममाऽम्त ॥१॥ महीलनाऽहिम गराएमृगः म्यादिभः म्भोऽभोट चयो दवाग्निः । नाम्नापि यम्याऽममता म देव श्रीशांतिनाथ शरगं ममाऽस्तु ॥२॥ यः मंवरारिनकटाश्रवोभूचिर्नमंनापकरः परपां । चक्री तथाप्यत्र न च द्विजिहः, श्रीशांनिनाथ. शरणं ममाऽस्तु ।। ३॥ विघ्नव्यदाम निजगदव्यदामः प्रकाममिः प्रणनः मदा मः । संपत्तिकर्ता विपदेकर्ना, श्रीशांतिनाथः शरणं ममाऽस्तु ।।४॥ न दुर्गनिर्नव यशोविनाशो न चाम्पमृत्यन रजां प्रवेश । यत्सेवया भमिदं चतुर्दा श्रीशांनिनाथः शरणं ममाऽस्तु ।। ५॥ कृतांजलिर्यम्य मदा पिनाकी, महान्युतम्नम्य कियान पिनाकी । योगकलक्ष्यः कृतिकल्पवृक्षः श्रीशांतिनाथः शरणं ममाऽस्तु ॥ ६॥ नयस्त्रिवेदी परमस्त्रिवादी निराकृता यन विदां त्रिवेदी। तप:कुलारम्मरदारुभदी, श्रीशांतिनाथः शरणं ममाऽस्तु ।। ७ ।। निर्दोपरूपः पदनम्रभूपः, कल कमुक्तः महगश्मयुक्तः ।
आनन्दमांद्रो भुवनकचन्द्रः, श्रीशांतिनाथः शरणं म्माऽस्तु ।।८।। म्तुनिः कृतेयं जिननाथ-भक्त्या, विद्रांवरेगा श्रुतसागरेण । बोधिः समाधिश्चनिधिqधानामिमां सदाऽऽदायजनो जिनोऽस्तु ।।१।।
॥ इति श्रीशांतिनाथस्तुनिः समाप्ता ।।
.