SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ॐ अहम SEA जतत्त्व-पधातक विश्वतत्त्व प्रकाशक Halwar वाधिक मूल्य ५) एक किरण का मूल्य ।) ल भाव . AN Swarava नीतिविरोध मीलोहारवर्तकः सम्यक् ।। परमागमस्यबीज भुक्नेकगुरुर्जयत्यनेकान्तः वर्ष १२ । किरण : फरवरी १९५४ । सम्पादक-जुगलकिशोर मुख्तार 'युगवार' , वीरगंवामन्दिर, १ दरियागंज, दहली माघ वीर नि० संवत २४८८, वि० संबन २०१० श्रीश्र तमागरमूरिविरचिता शांतिनाथस्तुतिः वाचामगम्या मनमोऽपि दृरः, काय कथं दनुमलं नमनः । तथापि भक्त्या त्रिनयन बंद्यः, श्रीशांनिनाथः शरणं ममाऽम्त ॥१॥ महीलनाऽहिम गराएमृगः म्यादिभः म्भोऽभोट चयो दवाग्निः । नाम्नापि यम्याऽममता म देव श्रीशांतिनाथ शरगं ममाऽस्तु ॥२॥ यः मंवरारिनकटाश्रवोभूचिर्नमंनापकरः परपां । चक्री तथाप्यत्र न च द्विजिहः, श्रीशांनिनाथ. शरणं ममाऽस्तु ।। ३॥ विघ्नव्यदाम निजगदव्यदामः प्रकाममिः प्रणनः मदा मः । संपत्तिकर्ता विपदेकर्ना, श्रीशांतिनाथः शरणं ममाऽस्तु ।।४॥ न दुर्गनिर्नव यशोविनाशो न चाम्पमृत्यन रजां प्रवेश । यत्सेवया भमिदं चतुर्दा श्रीशांनिनाथः शरणं ममाऽस्तु ।। ५॥ कृतांजलिर्यम्य मदा पिनाकी, महान्युतम्नम्य कियान पिनाकी । योगकलक्ष्यः कृतिकल्पवृक्षः श्रीशांतिनाथः शरणं ममाऽस्तु ॥ ६॥ नयस्त्रिवेदी परमस्त्रिवादी निराकृता यन विदां त्रिवेदी। तप:कुलारम्मरदारुभदी, श्रीशांतिनाथः शरणं ममाऽस्तु ।। ७ ।। निर्दोपरूपः पदनम्रभूपः, कल कमुक्तः महगश्मयुक्तः । आनन्दमांद्रो भुवनकचन्द्रः, श्रीशांतिनाथः शरणं म्माऽस्तु ।।८।। म्तुनिः कृतेयं जिननाथ-भक्त्या, विद्रांवरेगा श्रुतसागरेण । बोधिः समाधिश्चनिधिqधानामिमां सदाऽऽदायजनो जिनोऽस्तु ।।१।। ॥ इति श्रीशांतिनाथस्तुनिः समाप्ता ।। .
SR No.538012
Book TitleAnekant 1954 Book 12 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages452
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy