________________
श्रीपार्श्वनाथस्तोत्रम् । श्रीमत्योतनपत्तनाधिपसदाचारारविंदप्रभो मान्योऽभूत्किल विश्वभूत्यभिधिया विप्रः पुरोधा बुधैः।। कांता कांतिमदास्य निर्जितसुधा सूतिर्वरानुधरी, तस्य श्रीमरुभूतिरूतिचतुरः पुत्रस्तयोर्मामव ।। १ ।।
तदनु मलयभूधे सल्लकीसद्वनेभूः, शठ-कमठ-हतासुर्व घोषः करीन्द्रः ।
निजनृपमुनिदत्तश्रावकाचारचंचुश्चतुरसुरनिषत्र्यः सत्सहस्रारदेवः ॥२॥ ताराद्रो वरपौष्कलावतमित दुर्ग त्रिलोकोत्तम, विद्यद्गत्यभिधानखेचरतडिन्मालांगजन्माऽजनि । | निष्कान्तोऽत्र समाधिगुप्तनिकट प्रालयशैले शयप्तिप्राणविमर्जनो दिशतु वो देवोऽग्निवेगः श्रियं ॥३॥
सुरयुवति मनोऽभो जन्मनालीकिनीष्टः, प्रभु रजनि विमाने पुष्करेंत्य गुलोकं । नव रिपुरपिरेफप्रेरितोऽगादुरात्मा विमहशदशायुर्वाहमःश्वभ्रमध्ये ॥ ४ ॥ इहापरविदेहपद्मगतवाहपूर्नायकप्रमोदर्यादवज्ञवीर्यविजयात्तनूजोत्तमः ।
षडंगबलयुक्तपोनिधिरभूरभूतद्रह, कुरंगविशिवक्षतौ विमदवज्ञनाभीश्वरः ॥५॥ देवत्वं भवसिस्मविस्मयकरावयके पंचमे, पुण्यप्राप्त सुभद्रनानिविमानेहं मुराधीश्वरः । श्रीमत्काश्यपगोत्रपूर्वनगरश्रीक्ष्वाकुवंशप्रभं, कार्यानंददवज्ञ बाहुनृपतेरानंदनामा सुतः ॥ ६॥
स्वामीहिनसचिवविरचितजिनापविनिविपुलमनिकृतप्रश्नः ।
सागरदत्तात्ततपः क्षीरवनेसिंहधृनगलः शमिनः ॥ ७ ॥ । त्वं सार्द्धत्रिकरो जिन प्रकृतिभाग्दिव्यानते प्राणतं, विंशयन्धिमितायुराम्पदमितो धूमप्रभा-बोधनः ।
तावद्वर्षसहस्रमुक्तिरमराधीशैः कृतः प्रार्चनो, निःश्वामं भजसे दशम्वपिसमाशाग्वाम्बनीताम च ॥ ८ ॥ वमीष्टो विश्वसेनः शतमखरुचिनः काशिवाराणसीशः, प्राप्नेज्यो मरुभृग मरकनर्माणरक्पार्श्वनाथा जिनन्द्रः। तस्याभूस्त्वं तनूजःशनशरचितम्बायुरानंदहेतुर्भव्यानां भाव्यमानो भव कतधियां धर्मधुर्यो धरियां ॥६॥ स्वामिन पोडशवार्षिकेण भवता माता महस्तापम-श्छिदन काष्टमहीप्रबोध्य म महीपालो विमानीकृतः ।। वेश्मागाश्चसुभौमराजतनुजे नामाकुमारोवनं, त्रिंशद्वर्पमितो गतोमि तपसऽयाध्यापतेर्वर्णनात् ॥ १० ॥
श्राश्रित्याष्ट्र ममोपवस्त्रमवनीनाथ त्रिशत्यावृतो, भुक्त्वा ब्रह्ममहीपतेः शुचिगृहे श्रीगुल्मविटाम्पदे। । चातुर्माम्य मथातिबाह्यनपमा समाहयोगःकृती, सात्येनः किल सवरेण कुधिया शेप व्यपनाहिनः ।। ११ ।। । श्रुत्वाकेवलबोध वैभवमिदं दृष्टवा च ते तापमाः। पाइद्वंद्वगति शतापिगता प्रापत्रिलोकीपने । । आमन्तेदशगण्य गीर्गणधराः श्रीमत् म्वयंभूमुग्वाः, शून्यग्निमिनाश्च पूर्वचतुराश्चनश्चमत्कारिणः ।। १२ ।। । । रंध्राणि द्वि वियद्युतानि निरताः शश्वत्कृत शैक्षिकाः, मंतो विष्णुपदद्वयाहतगुणं स्थानावधिज्ञानिनः ।
भास्वत्केलिनः सहस्रमृषयस्तद्वहता विक्रिया-महन खत्तमप्रममिनियुता श्रीमन्मनःपर्ययाः ॥ १३ ॥ अष्टवेचशनानिदुर्मतभिदः स्याद्वादिनो वादिनः, मान्यः ग्वत्रयपद्भिमिनिमिनालक्षं तथोपामकाः । लक्षाम्निम्र उपासिकान गणिनादेवाश्चदेव्यो बुधै-निर्यचोमितकीर्तनश्चभगवन पुज्यम्त्वमभिः श्रियैः ।। १४ ॥ त्रैलोक्य स शिरोविभूपणमणे मम्मेदमुक्तेविभो, जीरापल्लिपुरप्रकृष्टमहिमन मौकुन्दमेवानिगे। श्रीमत्पाजिनंद्र चंद्रचलनालग्नस्य दामम्य मे, नाम्नव श्रुतमागरस्य शिवकृद्ध यान्भवोकिछत्तये ।। १५ ।।
॥ इति पार्श्वनाथ स्तोत्रं समाप्तम् ।।