________________
ॐ महम
सन्स
तत्वप्रकाशक
वार्षिक मूल्य )
एक किरण का मूल्य )
IMPEDIARRIEEEEEEEEEEEE
-
-
-
IA नीतिक्रोिषसीलोकव्यवहारवर्तक सम्परा
परमागमस्यबीज भुवनेकगुरुर्जपत्पनेतर
।
वर्ष १२ किरण ३
सम्पादक-जुगलकिशार मुख्तार 'युगवीर'
वीरसेवामन्दिर, १ दरियागंज, देहली श्रावण वीरनि० संवत ४७६, वि. संवत २०१०
जुलाई
११५३
श्रोवीतराग-स्तवनम्
(अमरकवि-कृतम्) जिनपते इतमिन्द्रिय-विप्लवं दमवतामवतामवतारणम । वितनुपे भव-वारिधितोऽन्वह सकलया कलया कलयाह्वया ।।.१॥ तव सनातन-सिद्धि-समागर्म विनययतो नयतो नयतो जन । जिनपते सविवेक मुदित्वराधिकमला कमलाकमलामया ॥२॥ भव-विद्धिकृते कमलागमो जिनमतो नमतो न मतो मम । न रतिदामरभूरुह कामना सुरमणी रमणीरमणीयता ॥३॥ किल यशः शशनि प्रसृते शशी नरकतारक तारकतामितः । व्रजति शोपमतोऽपि महामतो विभवतो भवतो भव-तोयधिः ॥४॥ न मनसो मन येन जिनेश ते रसमयः समयः समयत्यसौ। जगदभेदि विभाव्य ततः क्षणादपरता परता परतापकृत ॥५॥ त्वयि बभूव जिनेश्वर शाश्वती शमवता ममता मम तादृशी। यतिपते तदपि क्रियते न किं शुभवता भवता भवतारणम ॥6॥ भवति यो जिननाथ मनःशमां वितनुते तनुतेऽतनुतेजसि । कमिव ना भविनस्तमसां सुखप्रसविना सविता स विधारयेत ॥ ७॥ परमया रमयामया-त्तयांऽहिकमल कमलं कमलं भर्य। न नतमानतमो न तमां नमनवरविभा विभा रविभासुर ॥॥