SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॐ महम सन्स तत्वप्रकाशक वार्षिक मूल्य ) एक किरण का मूल्य ) IMPEDIARRIEEEEEEEEEEEE - - - IA नीतिक्रोिषसीलोकव्यवहारवर्तक सम्परा परमागमस्यबीज भुवनेकगुरुर्जपत्पनेतर । वर्ष १२ किरण ३ सम्पादक-जुगलकिशार मुख्तार 'युगवीर' वीरसेवामन्दिर, १ दरियागंज, देहली श्रावण वीरनि० संवत ४७६, वि. संवत २०१० जुलाई ११५३ श्रोवीतराग-स्तवनम् (अमरकवि-कृतम्) जिनपते इतमिन्द्रिय-विप्लवं दमवतामवतामवतारणम । वितनुपे भव-वारिधितोऽन्वह सकलया कलया कलयाह्वया ।।.१॥ तव सनातन-सिद्धि-समागर्म विनययतो नयतो नयतो जन । जिनपते सविवेक मुदित्वराधिकमला कमलाकमलामया ॥२॥ भव-विद्धिकृते कमलागमो जिनमतो नमतो न मतो मम । न रतिदामरभूरुह कामना सुरमणी रमणीरमणीयता ॥३॥ किल यशः शशनि प्रसृते शशी नरकतारक तारकतामितः । व्रजति शोपमतोऽपि महामतो विभवतो भवतो भव-तोयधिः ॥४॥ न मनसो मन येन जिनेश ते रसमयः समयः समयत्यसौ। जगदभेदि विभाव्य ततः क्षणादपरता परता परतापकृत ॥५॥ त्वयि बभूव जिनेश्वर शाश्वती शमवता ममता मम तादृशी। यतिपते तदपि क्रियते न किं शुभवता भवता भवतारणम ॥6॥ भवति यो जिननाथ मनःशमां वितनुते तनुतेऽतनुतेजसि । कमिव ना भविनस्तमसां सुखप्रसविना सविता स विधारयेत ॥ ७॥ परमया रमयामया-त्तयांऽहिकमल कमलं कमलं भर्य। न नतमानतमो न तमां नमनवरविभा विभा रविभासुर ॥॥
SR No.538012
Book TitleAnekant 1954 Book 12 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages452
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy