________________
भनेकान्त
किरण १० संग्राम-सागर-करीन्द्र-भुजंग-सिंह-दुर्व्याधि-वन्हि-रिपु-बन्धन-संभवानि ।
चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां नश्यन्ति पंच परमेष्ठिपदै भैयानि ॥५॥ योऽलक्ष्यं जिनलक्षबद्धहदयः सुव्यक्तवर्णक्रमः श्रद्धावान् विजितेन्द्रियो भवहर मंत्र जपेन्मानवः । पुष्पैःश्व वसुगंधिभिः सुविधिना लक्षप्रमाणैरमुया सपूजयते सविश्वमहितस्तीर्थाधिनाथो भवेत् ।।६।।
इन्दुर्दिवाकरतया रविरिन्दुरूप पातालमंबरमिला सुरलोक एव । कि नल्पितेन बहुना भुवनत्रयेपि यन्नाम तन्न विषमं च समं च तस्मात् ||७|| जग्मुर्जिनास्तदपवर्गपदं यदेव विश्वं वराकमिदमत्र कथं च न स्यात् ।
तत्सर्वलोकभवनोद्धरणाय धीरम्मत्रात्मकं जिनवपुर्निहितं तदाऽत्र ।।८।। हिंसावानऽनृतगीप्रियः परधनाऽऽहर्ता परस्त्रीरतः किं चान्येष्वपि लोकगर्हितमतिः पापेषु गाढोचतः। मंत्रेश स यदा स्मरेच्च सततं प्राणात्यये सर्वदा दुःकाहितदुर्गति क्षणगतः स्वर्गी भवेन्मानवः ॥६॥ अयं धर्मः श्रेयानयमपि च देवो जिनपतिः व्रतं चैतच्छ यस्त्विदमपि तपः सर्वफलदम् । किमन्यग्जिाले बहुभिरपि संसारजलधौ नमस्कारस्तत्कि यदिह तरि-रूपो न भवति ॥१०॥ सुखे दुखे भयस्थाने संग्रामे शत्रसकटे। श्रीपंचगुरुमंत्रस्य पाठः कार्यः पदे पदे ।११) इति उमास्वाति-विरचितं पंचपरमेष्ठि [मंत्र स्तवसनं मातम् ।
सरस्वती-स्तवनम् (द्रतविलम्बित)-त्रिजगदीश-जिनेन्द्रमुखोद्भवा त्रिजगती-जनजात-हितंकरा
त्रिभुवनेश-नुता हि सरस्वती चिदुपलब्धिमियं बितनोतु मे ॥ १ ॥ अखिल-नाक-शिवाऽध्वनि दीपिका नव-नयेषु विरोध-विनाशिनी। मुनि-मनोम्बुज-मोदन-भानुभा चिदु-लब्धिमियं वितनोतु मे ॥२॥ यतिजनाचरणाद्विनिरूपणाद् द्विदशभेदगता गत-दूषणा । भव-भयाऽऽतप-नाशन-चन्द्रिका चिदुपलब्धिमियं वितनोतु मे ॥३॥ गुणसमुद्र-विशुद्ध परात्मनःप्रकटनैककथा सुपटीयसी । जित-सुधा निजभक्त-शिवप्रा चिदुपलब्धिमिय वितनोतु मे ॥४॥ विविध-दुःख-जले भवसागरे गद-जरादिक-मान-समाकुले। असुभृतां किल तारण-नौ-समा चिदुपलब्धिमियं वितनोतु मे ॥५॥ गगन-पुद्गल-धर्म-तदन्यक सह सदा सगुणौ चिदनेहसौ। कलयता नरो यदनुग्रहात चिदुपलब्धिमियं वितनोतु मे ॥६॥ गुरुरयं हितवाक्यमिदं गुरोः सुमिदं (?) जगतामथवा शुभम् । इति जनो हि यतोऽत्र विलोक्यते चिदुपलब्धिमियं वितनोतु मे ॥७॥ त्यजति दुर्मतिमेव शुभे मति प्रतिदिनं कुरुते च गुणे रतिम् । जड-नरोऽपि ययाऽर्पित-धीधनश्चिदुप धमियं वितनोतु मे ॥८॥ खलु नरस्य मनो रमणीजने न रमते रमते परमात्मनि । यदनुभूतिपरस्य नरस्य वै चिदुपलब्धिमिय वितनोतु मे ॥६॥ विविध-काव्य-कृते मति संभवे भवति चाऽपि तदर्थ-विचारणे।
पद-विभक्ति-भरान्वित-मानवे चिदुपलब्धिमियं वितनोतु मे ॥१०॥ (वसन्ततिलका)-योऽहर्निशं पठित-मानस-मुक्त-मारः स्यादेव तस्य भव-नीर-समूह-पारः।
मुक्त जिनेन्द्रवचसोहदयेच हारःस शानभूषणमुनिः स्तवन चकार॥११॥
इतिहानभूषणमुनि-विरचितं.सरस्वती-स्तवनम् ।