SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ किरण ७८) भावना- पतिः [२५४ रे पाप लोम! मम चित्तगृहे प्रवेश, स्वप्ने पि मा कुरु हठात् शठ वारितोसि । निर्लोभता तगदा स्वयमादधान तस्मिन् जिनस्तव यतो हननार्थमास्ते ॥२०॥ कोपाद्वधः सकलदेहिषु तेन नूनं स्वाधी गति भवति दुःखपरंपरा स्यात। मत्तस्ततो जिनपते ! गलक गृहीत्वा, निस्सारयाऽद्भुतममु विपदां निदान ॥२१॥ एकेंद्रिय-प्रमुखजीवगणे प्रमादा. द्वाधाभिरुष्मितदयेन मया कृतामिः। पापं यदाजितमनेकविघं जिनेन्द्र! मिथ्या तदस्तु चरणामृतभक्तितस्ते ॥ २२॥ कयादितः पृथगिहाऽस्ति न कश्चिदात्मा, देवो न कोऽपि न गुरु ने दया न धर्मः। लोकः परोपि न विभो ! बहुधेत्यविद्या sऽवेशाद्यदजि दुरितं विफलं तदस्तु ॥२३॥ मोहोदयेन मदनज्वलनावलीढो, यत्कर्मदुष्फरमकार्षमृषि-स्तुतांहे ! तन्वत् प्रमादवशतो निखिलं निरस्य, निष्कम्मणि त्वयि परात्मनि देव ! वः ॥२॥ कायेन देव ! वचसा मनसा स्वयं यत, पापं परैरहमकामचीकर च । अन्यैः कृतं मुदमगामनुमन्यमाना. मिथ्याऽस्तु मे तदाखलं भवतः प्रसादान ॥२५॥ क्लेशाकुलेषु करुणा विपरीत वृत्ती, माध्यस्थमासुनिचये परमा च मैत्री। विद्वत्सु शीलकलितेषु सदा प्रमोदः संपद्यतां भवविपद्यमनैकहेतो ! ॥२६॥ स्त्रैणे तृणे सुहृदि वैरिणि निंद्यकाचे, सत्कांचनेऽश्मनिचये कुसुमोच्चयेप। दुःखे सुखे समहशो जपतो ममात्र, लोकप्रभो ! जिन जिनेति दिनानि यांतु ॥२७॥ मानें त्वददिते सदा विहरतस्त्वां तत्त्वतो ध्यायतस्त्वद्वाक्यामृतमद्भुतं च पठतस्त्वत्सद्गुणान् मृण्वतः __स्ववृत्तं स्रषतस्त्वदहिकमल-द्वंद्वार्चन कुव्वतः, कालोऽयं विजने बने निषसतो मे यातु लोकप्रमोगा। मृत्यु क्रीडति दुर्धरोहरिरतो :जन्मस्पुर दूधकरः (?) प्रायो भीषयते जरा विचरित-व्याघ्रोन्धितो दुम्मुखी। संसारो वनमत्र को निपतितःप्राणी सुखी स्यादिति, त्या सोहं शरणं गतः शरणदः ला रक्ष रक्ष प्रभो!॥२६|| सत्यामृतोद्गारवचो, दयाद्र' चित्तं चिदानंदपर सदैव । मतिर्जिनद्रागम-कोविदाचभवत्प्रसादाद्भगवन्ममाऽस्तु३० नो पाकशासन-महासन-लब्धिमधि नीरां बरामपि धरां भगवन याचे। याचे समाधिमरणं परिणामशुद्धि मात्मानुभूतिमधिकां सकृपाऽपवर्ग ॥३१॥ रत्नत्रय-प्राप्तिमथात्मशुद्धिमत्यद्भुतां मुक्तिपुरीसमृद्धि देवडतं मोहतर लुनीहि समाधिमाघेहि मयीश!दीने ३२ यव्यंजन-स्वर-विसर्ग:सदर्थमुक्त मात्राभर-च्युतमर पदवाक्यहीन । र.त्संधियर्जितमवाचि मया प्रमादात वाणि! श्रमस्वनदिह स्खलितं मदीयं ॥३३॥ श्रीमत्प्रभेन्दुप्रभुयाक्य-रश्मि विकाशिचेतः कुमुदः प्रमोदान् । श्रीभावनापद्धतिमात्मशुयै श्रीपद्मनन्दी रचयंचकार ॥१॥ इति श्रीपद्यनन्दिदेवकृता भावना पद्धविः चतुस्तिशतिका) समाप्ता॥
SR No.538011
Book TitleAnekant 1952 Book 11 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1952
Total Pages484
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy