________________
किरण ७८)
भावना-
पतिः
[२५४
रे पाप लोम! मम चित्तगृहे प्रवेश,
स्वप्ने पि मा कुरु हठात् शठ वारितोसि । निर्लोभता तगदा स्वयमादधान
तस्मिन् जिनस्तव यतो हननार्थमास्ते ॥२०॥ कोपाद्वधः सकलदेहिषु तेन नूनं
स्वाधी गति भवति दुःखपरंपरा स्यात। मत्तस्ततो जिनपते ! गलक गृहीत्वा,
निस्सारयाऽद्भुतममु विपदां निदान ॥२१॥ एकेंद्रिय-प्रमुखजीवगणे प्रमादा.
द्वाधाभिरुष्मितदयेन मया कृतामिः। पापं यदाजितमनेकविघं जिनेन्द्र!
मिथ्या तदस्तु चरणामृतभक्तितस्ते ॥ २२॥ कयादितः पृथगिहाऽस्ति न कश्चिदात्मा,
देवो न कोऽपि न गुरु ने दया न धर्मः। लोकः परोपि न विभो ! बहुधेत्यविद्या
sऽवेशाद्यदजि दुरितं विफलं तदस्तु ॥२३॥ मोहोदयेन मदनज्वलनावलीढो,
यत्कर्मदुष्फरमकार्षमृषि-स्तुतांहे ! तन्वत् प्रमादवशतो निखिलं निरस्य,
निष्कम्मणि त्वयि परात्मनि देव ! वः ॥२॥ कायेन देव ! वचसा मनसा स्वयं यत,
पापं परैरहमकामचीकर च । अन्यैः कृतं मुदमगामनुमन्यमाना.
मिथ्याऽस्तु मे तदाखलं भवतः प्रसादान ॥२५॥ क्लेशाकुलेषु करुणा विपरीत वृत्ती,
माध्यस्थमासुनिचये परमा च मैत्री। विद्वत्सु शीलकलितेषु सदा प्रमोदः
संपद्यतां भवविपद्यमनैकहेतो ! ॥२६॥ स्त्रैणे तृणे सुहृदि वैरिणि निंद्यकाचे,
सत्कांचनेऽश्मनिचये कुसुमोच्चयेप। दुःखे सुखे समहशो जपतो ममात्र,
लोकप्रभो ! जिन जिनेति दिनानि यांतु ॥२७॥ मानें त्वददिते सदा विहरतस्त्वां तत्त्वतो ध्यायतस्त्वद्वाक्यामृतमद्भुतं च पठतस्त्वत्सद्गुणान् मृण्वतः __स्ववृत्तं स्रषतस्त्वदहिकमल-द्वंद्वार्चन कुव्वतः, कालोऽयं विजने बने निषसतो मे यातु लोकप्रमोगा। मृत्यु क्रीडति दुर्धरोहरिरतो :जन्मस्पुर दूधकरः (?) प्रायो भीषयते जरा विचरित-व्याघ्रोन्धितो दुम्मुखी। संसारो वनमत्र को निपतितःप्राणी सुखी स्यादिति, त्या सोहं शरणं गतः शरणदः ला रक्ष रक्ष प्रभो!॥२६|| सत्यामृतोद्गारवचो, दयाद्र' चित्तं चिदानंदपर सदैव । मतिर्जिनद्रागम-कोविदाचभवत्प्रसादाद्भगवन्ममाऽस्तु३०
नो पाकशासन-महासन-लब्धिमधि
नीरां बरामपि धरां भगवन याचे। याचे समाधिमरणं परिणामशुद्धि
मात्मानुभूतिमधिकां सकृपाऽपवर्ग ॥३१॥ रत्नत्रय-प्राप्तिमथात्मशुद्धिमत्यद्भुतां मुक्तिपुरीसमृद्धि देवडतं मोहतर लुनीहि समाधिमाघेहि मयीश!दीने ३२ यव्यंजन-स्वर-विसर्ग:सदर्थमुक्त
मात्राभर-च्युतमर पदवाक्यहीन । र.त्संधियर्जितमवाचि मया प्रमादात
वाणि! श्रमस्वनदिह स्खलितं मदीयं ॥३३॥ श्रीमत्प्रभेन्दुप्रभुयाक्य-रश्मि
विकाशिचेतः कुमुदः प्रमोदान् । श्रीभावनापद्धतिमात्मशुयै
श्रीपद्मनन्दी रचयंचकार ॥१॥ इति श्रीपद्यनन्दिदेवकृता भावना पद्धविः चतुस्तिशतिका)
समाप्ता॥