________________
२५८ ]
शुद्ध प्रकाश महिमाऽस्त समस्त मोहनातिरेकमसमाऽवगम - स्वभाव । आनंदामुद्यास्त- दिशाऽनभिज्ञ,
अनेकान्त
स्वापव भवतु धाम सतां शिवाय ॥१॥ श्रीगौतम प्रभूयोऽपि विभोर्म्महिम्न: - माक्रक्षमा न यतयः स्तवनं विधातु । इथं विचार्य जहतस्तमुत्रलोके, सौख्याssप्रये जिन भविष्यति मे किमम्यत् ॥२ राकाशशांक- महसां भवतो गुणानां
को वक्तुमीश ! निपुणो महतामियत्तां को वा प्रभुर्गणयितु' गगनेऽत्र ताराः
संवर्षतां जलमुचाममिताश्च धाराः ॥३॥ सावधमैनदथवा निरवद्यमीश !
स्तोत्रं त्वदीयममते गता ममापि । मोक्षो न चेतरपि देवनदं ध्रुवं स्या
श्रीनोपि हेर्मागरिमाप्य लभेत किंचित् ॥ ४॥ आनन्दरूप भगवन् भवता सहेकी
भावं जिनानुभवतीह तमांस्यपास्य । दूवाद्भुत-विवेक कलः किलात्मा, तमाऽस्य कर्मभिरुदेति कदापि बंधः | ५|| सद्दर्शनाऽवगम-वृत्त-मयो य एष
मार्गे निसर्गविशदः सुखदो विमुक्तः । तस्मै यथा मम मनः स्पृहयत्यजत्र,
तस्मिन् हिते विहरतीश ! तथा कुरुष्व ॥ ६॥ अव मानस-मराल ! जिनेंद्रसेवा
देवापगांभसि रमस्व मनस्वि मन्ये । यातेऽथवा विधिवशादिवसावसाने.
कीनाश-पाश-पतितस्य कुतो रतिस्तं ||७|| कम्मरा-पटलसंपिहितं परात्म
ज्योतिनिधिर्जिन ! तब रतव-सत्खनित्रैः । उत्खाय हस्तगतमाशु यथा करोमि, कारुण्यसागर मयीश तथा प्रसीद ||८| : रूप चिदात्मकमदः स्मरतः स्मरारे ! नामांत च जपतो भवतो भदंतः । गुणान् श्रुतिपथं नयतो नयाब्धेः ! कालोऽयमेतु मम निर्मम सन् कृपालो ॥२॥ अद्राक्षमक्षय-सुखामृत कुंड-चढ
पाखंड खंडन ! यद्विभुग त्वदीयं ।
[ वर्ष ११
अंधोरुकूपरूदृशे तदहं जनन्या
गर्भकत्वमशुचौ न पुनः स्पृशामि ||१०|| मावादिनिर्मित- शुभ प्रतिमासु यस्त्वां
ध्यायत्यमन्ये- पतितामुपयाति सोऽपि । ज्ञानात्मकं तु भजतां भवतः स्वरूपं,
कीकियत्फलमलं तदहं न जाने ||११|| सर्वेषु देव-निचयेषु जगत्रयेऽस्मिन्,
लोकोत्तमः सकलवज्जिन एव देवः । नान्यः किजति सुविचारपरं मनो मे स्थातु स्वयोक्षति चिदात्मनि निर्विकारे ||१२|| देवेषु भूरिषु हरि प्रमुखेषु सत्सु,
व्यापत्सरस्वति जनान् पतितान् विमोहात् । मत्र जनएव विभु र्न चान्ये,
मत्त्रेति वांछति मनो भव सेवां ||१३|| संपेव संपदवला चपला घनाली
लोलं वपुः सुत-सुहृत्- कनकादि सर्व । ज्ञात्वेति सोऽहमहमिंद्र-शत- स्तुतांहे !
लीये मुदा त्वयि सनातन ! चित्स्वभावे ॥ १४॥ अातंक-शोक-मरणोद्भव - तुरंगशैल
dersaceae मम पीडितस्य । दुर्बारतापनये भवताज्जिनेश !
युष्मद्वचः शुचि-सुधा-सरसि प्रवेशः ||१५|| लोकेऽखिलेऽहमुरु-राग- समन्वितेन
संभ्रामितोऽनुभवितु बहुदुःखजालं । एतेन देव मनसा भ्रमिता तदेतत्,
वाचलं निजगुणै र्नय-निश्चलत्वं ||१६|| देवत्वमेव भगवन्नहमित्यकंपा,
त्वां ध्यायत समभवन्मम या सुबुद्धिः । संसारसागरतरीमिह तां विनिघ्नन,
सवार्यतामरमरातिरयं विमोहः ॥ १७॥ याच्यामहं जगति जन्मनि उन्मनीह, क्षिप्तः पुनः पुनरगाध भवाब्धि-मध्ये । एनौ च तौ जिन निवारय राग-रोषौ,
यस्मान्निवारण -विधावनयोस्त्वमीशः ||१८|| केनापि नो सुभटकोटिषु निजितो यो,
कामो जिनो जिनपते ! भवतेति मत्वा । एतावन्तमतोऽमिऽर्थये त्यां,
मां तापर्यंतमकूपं जद्द पापमेनं ॥१६ ॥