________________
२२८
अनेकान्त
-
-
-
प्रणय-सम-सुरासुर-राजितः महिकदापि परंपच पराजितः । अवगताधिक-सोकपरंपर सुजतु मां मम पाश्र्वजिनेश्वरः ॥२॥ दुरित-बाव-बनापन-तुल्यतां अयति यो यतियोग्य-समस्तताम् । कमठ-तापस-मान-समुखर सुजतु मां मम पार्वजिनेश्वरः ॥३॥ बत-रमाधितवानपहापयः सकल-राज्यरमा-परमात्रयः । कमल-कोमल-पादतलो बरः सुजतु मां मम पार्वजिनेश्वरः ॥४॥ हृदयमाव-ताऽमरसुन्दरी-कृत-गुणस्तुति-रागतरौ करी ॥ सुषट-सप्तफणावलि-सुन्दरः सुजतु मां मम पाश्र्वजिनेश्वरः ॥५॥ शुचि-बचोरस-सुप्रतिबोषिताऽखिल-सभाजनतोत्सवः पिता । परणराज्य-निषेव्य-कृपाकरः सुजतु मां मम पार्श्वजिनेश्वरः ॥६॥ प्रचित-सगुणरल-रमाश्रितः सकल-साधुजनालिभिराद्रितः । मित-समस्तनयो विजितस्मरः सृजतु मां मम पार्श्वजिनेश्वरः॥७॥ विलसबंशुकलातिशयोवधिः सुख-समावि-सुमान-दयानिषिः । विवलिताखिल कुष्टदरोबरः सुजतु मां मम पाश्र्वजिनेश्वरः॥८॥ श्रीपाश्र्वनाथस्य जिनस्येयं स्तुतिः कृता मया सेवक-वेण-वणिना। पठन्ति ये केपि भजन्ति ते सुखंभवत्यमीषामपि शास्वतं पदम् ॥९॥
इह जगति महिम्ना सेवधिः पार्श्वनाथः सफल-सुख [स] मृविधेणिवीरुत्सुपायः । स्तुति इति जयमाला नाम नुत्पास्तु भक्त्या रचयतु जयमालां सेवितः साधु-भक्त्या ॥१०॥ इति श्रीपाश्र्वनाथस्तुतिः समाप्ता ।
श्रीमहषि-स्तुतिः महायोगिन् नमस्तुभ्यं महामाश नमोऽस्तु ते । नमो महात्मने तुम्यं नमोऽस्तु ते महीये ॥१॥ नमो विषिर्षे तुभ्यं नमो देशाऽवधि-विवे।परमाऽवषये तुभ्यं नमः सर्वाऽवधि-त्विषे ॥२॥ कोष्ठ-पुढे नमस्तुभ्यं नमस्ते बीजबुद्धये । पदानुसारि संभिन्नश्रोत्र तुभ्यं नमोनमः ॥३॥ नमोस्त्वधूमते तुभ्यं नमस्ते विपुलात्मने । नमः प्रत्येकबुद्धाय स्वयंबुद्धाय वै नमः ॥४॥ अभिनवापूवित्वात्राप्तपूजाय ते नमः। नमस्ते पूर्वविद्यानां विश्वासां पारशिवने ॥५॥ दीप्तोप-तपसे नित्यं नमस्तप्त-महातपः । नमो घोरगुणाह्मचारिणे घोर तेजसे ॥६॥ नमस्ते विकिय नामष्टपा-सिद्धिमीयुवे । आमर्ष-बेलि-वाग्विषट्-जल-संबौषधे नमः ॥७॥ ममोऽमृत-मधु-सीर-सपि-संबाविने स्तुते । नमोमनो-वच:-काय-बलिना ते बलीयसे ॥८॥ बल-बा-फल-भणी-सन्तु-पुष्याम्बरांश्च यान् । चारणाडि-शुषे तुभ्यं नमोऽक्षीणसमृद्धये ॥९॥ त्वमेव परमो बन्दुस्त्वमेव परमो गुरुः । त्वमेव सेव्यमानानां भवन्ति ज्ञानसम्पदः ॥१०॥ स्वयंव भगवविश्वविहिता धर्मसंहिता । अतएव नमस्तुभ्यममी कुर्वन्ति योगिनः ॥११॥ स्वत्त एव वरं यो मन्यमानास्ततोषयम्। तबपाहि यच्छायान्वयातिक्याबुपास्महे ॥१२॥ बामगुप्तेस्तस्तुतोहानिर्मनीगुप्तेस्तव स्मृती। कायगुप्त-प्रणामेन काममस्तु सवाजपिने ॥१३॥
पति महर्षि-स्तुति-विधानं समाप्तमिति मंगलं।