________________
भनेकान्त
श्री नाभिराज तनुजः सबया' बिहारो, देवोऽजितो जयतु कौ' सपना' बिहारः। श्री शंभयो हतभबोषित' सारसारः, श्री शोभिनंबन जिनोवित सारसार॥१ विष्टांत' कोपि सुमति. कृत गोविचारः पमप्रभोऽस्तुच मुद्दे कृत-गोविचारः। श्रीमान्सुपापर्व बहरो' मुदिता सुराजिश्चंद्रप्रभो गतमवा' ऽमुविता सुराजिः ॥ समानभास्करनुताऽमर पुष्पवंत'', श्रीशीतलेशधुत-बामर-पुष्पवंत । श्रेयन्जयेश वर वृत्त'' मही कृतांत, श्री वासुपूज्य जिन'' वृत्त मही कृतात' देवाधिदेव विमलां परतीर्थ तीर्थ, स्वामिन्ननंत विधुता परतीर्थ तीर्ष । श्रीमम्जयप्रकटितामलधर्म धर्म, शांत जयेश धुत शामलधर्म धर्म ॥४ कुंपो जयेश पुत'५ -भू-सुख-गाज-वाज, नाधार भूतनिषिभूसुल-गाज-बाज । महले कुमारमुनिसूरविराम' राम, श्री सुव्रतेश नुत-मार'"-विराम-राम ॥५ स्वामिनमीन जय भाजित'मार-मार, नेमेयतादि वियुताजित मार' मार। श्री पावनंद जगतो. भगवईमान, सिद्धार्थनवन सना" भगवर्द्धमान ॥ मानो प्रहेति कृत संभव-पाशनाशा-बैदग्ध बग्धरतलोभव-पाशनाशाः । माऽमरेन पटली जिनचंद्रपूण्याः कुर्वन्तु मंगलमिमे जिनचन्द्र पूज्याः ॥७ उक्त-मोहरस संगततारकाराः वृषभवत्यऽनंत भगतागततारकाराः । सौख्याधि-भंग-विवलज्जिनचन्द्रपादा' कुर्वन्तु मंगलमिमे जिनचन्नपादाः ॥८ पडपानतो भवति ना रतिहा सभा निर्मूलिसाऽखिलवधूरतिहासबंभा. । प्रही भवन्मनुजराजिनचन्द्रदेवाः कुर्वन्तु मंगलमिमे जिनचन्द्रदेवाः ।।९ विख्यातक विदितबंपरसावतारं, संसारवासविरलं हतकांउभूतं । बंदे नवं ववनकंजऽवताऽकसाधू मित्रं जिनं भिवजिरं भवहारभाव ॥१.
इति श्री भट्टारक जिनचन्द्रदेव कृत स्तोत्रम्
१. दयया कृपया सह विहारो विहरणं गमनं यम्यासौ-- २. पृथिव्यां--३ सत् समीचीनं अहोभाग्यं सदयः वि विशिष्टो हारः आभरण विशेषः बिहारः न विद्यते विहारो यस्यासौ अविहारः--४. दित खंडितं सा लक्ष्मीः रसः भोग: तयोंः आरं चक्रं समूहं येनासौ । ५. अदित भक्षित सारस्य बलस्य वीर्यस्य सारं रहस्यं येनासौ वीर्यात् तपश्चरणं कृतवान् इत्यर्थः । ६. दिष्टो प्रेरित अतको यमो येन । पक्षे दिष्टं भाग्य पुण्य पाप रूपं तयोः अंतक. नाशकः इति सुमतिः ७. इ: कामः तं सरतीति इ हर. कामनाशकः । ८. मुदिता हर्षनीता असूनां प्राणिना राजि. पंक्तिः येनासौ। ९. गता गती मवाऽमुदी हर्ष विषादौ यस्मात् सा अथवा गता हर्षविषादयो . आशु शीष राजिते. . . . . 'यस्मात् । १०. पुष्याकरी दंता यस्य तस्य संबोधः धुतानि वीजितानि चामराणि पुष्पदताभ्या चन्द्र सूर्याभ्या यस्या सौ तस्य सम्बोधनं । ११. भो उत्तम चारित्र । १२. वृतः प्रवर्तितो मां पृथ्वीतले कृतातः मिद्धातो येनासो तस्य सम्बोधनं । १३. मह्या कृतः अंतो निश्चयो येना सो तस्य सम्बोधनं । १४. धुत स्फेटित शामल धर्म मिथ्या धर्मो येना सौ तस्य सम्बोधनं । १५. धुतं स्फेटितं भू सुखासुखयोः भूमिआकाशयोः गच्छतीति भूसुखगाः तेषां अजा अजस्य कामस्य वाजो वेगो येनासौ तस्य सम्बोधनं । १६. भो विरामराम रामायाः अंगनायाः विरामो यस्या सौ तस्य सम्बोधनं । १७. मारः कामः विरामः विगतरामः गणधर देवादिः रामः बलभद्रः मारश्च विरामश्च रामश्च मारविरामरामाः नुताः नम्रीभूताः मारविरामरामः यस्य तस्य सम्बोधनं । १८. भया दीप्तयाजित कार लक्ष्मी 'र' मगलं येन तस्य सम्बोधनं । १९. मारस्य कामस्य मारा वाणाः मारमाराः अजतानि च तानि मार माराणि च अजितमारमाराणि धुतानि स्फेटितानि अजितमारमाराणि येनासौ तस्य सम्बोषनं-२०. जगत्यां भगेन भागेन वर्तमानः जगती भगवर्द्धमानः तस्य सम्बोधनं। २१. सना नित्यं भगेन ज्ञानेन पर्वमानः तस्य सम्बोधनं ।