________________
श्री पार्श्वनाथाष्टक
( मालिनी)
अजममग्मपारं मार-दुबार-वारं, गलित-बहल-ग्वेदं सर्वतत्त्वानुवेदं । कमठ-मद-विदार मूरि-सिद्धांत-मार, विगत-वृजिन-यूथं नौम्यहं पार्श्वनाथं ॥१॥ प्रहन-मदन-वात केवलज्ञानरूपं, मरकतमणि-देहं सौम्य-भावानगेहं । मुचरिन-गु-परं पंच-गंमार-दृरं, विगत-वृजिन-यूथं नौम्यहं पार्श्वनाथं ॥ २ ॥ मकल-मुजनम्पं धौत-नि:शेष तापं, भव-गहन-कुठारं सर्व-दुःखाऽपहारं ।। अतुलित-ननु-काम घात्यघाति-प्रणाश, विगत-वृजिन-यूथं नौम्यह पार्श्वनाथ ॥ ३ ॥ असहशमहिमानं पज्यमानं च मान, त्रिभुवन-वनतेसिं(?)क्लेश-वल्ली-हुताशं । स्त्रमन-धनमनीशं शुद्धबोध-प्रकाश, विगत-वृजिन-यूथं नौम्यहं पार्श्वनाथं ॥४॥ गत-मदकर माहं दिव्य-निर्घोष-वाह, विधुत-तिमिर-जालं मोह-मल्ल-प्रमन्न । विलमदमल-कायं मुक्ति-सामस्त्य-गेह, विगत-जिन-यूथं नौम्यहं पार्श्वनाथं ॥ ५॥ सुभग-वृप-विराज योगिर्न ध्यान-पुजं, त्रुटित-जनन-बंधं माधु-लोक-प्रबोधं । सपदि कालत-मोक्षं भ्रांति-मेधा-विपक्ष, विगत-वृजिन-यूथं नौम्यहं पाश्वनाथ ॥ ६॥ अनुपम-सुग्व-मूर्ति प्रातिहार्याऽष्ट-युक्त, खचर-नर-मुरेशं पंच-कल्याण-कोपं । धृत-फाणि-मणिदीपं सर्व-जीवानुकंप, विगत-वृजिन-यथं नौम्यहं पार्श्वनाथं ॥७॥ अमर-गुण-नृपालं किन्नरी-नाट्य-शालं, फणिपति-कृत-सेवं देवराजाऽधिदेव । असम-बल-निवासं मुक्ति कांता-निवास, विगत-जिन-यूथं नौम्यहं पार्श्वनाथं ॥८॥ मदन-मद-हर-श्रीवीरसेनस्य शिष्यैः, शुभग-वचन-पूरै राजसेनैः प्रणीतं । जपति पठति नित्यं पार्श्वनाथाऽष्टकं यः, स भवति शिवभूमौ मुक्तिमीमतिनीशः ॥६॥
॥ इति पार्श्वनाथाष्टकं समाप्तम् ॥ [नोट:-यह सुन्दर स्तोत्र श्रीवीरसेनके शिष्य राजसेनका बनाया हुआ है और हालमें देहलीके दिगम्बर जैन पंचायती मन्दिरसे प्राप्त हुआ है।
-सम्पादक]