________________
किरण १]
कल्पमृत्रकी एक चीन लेखक प्रशस्ति
ख्याति प्रपन्नो जगतोतलेऽस्मिन् शत्रुजये तीथवरे विभाति यन्नामतस्त्वादिकृतो विहारः ॥७॥ नन्सूनवः साधुगणरूपेनास्त्रयोऽपि सद्धर्मपरा बभूवः तेश्चादिमः श्रीसहजो विवेकी कपुरधाग विरुदप्रसिद्धः ॥८॥ नदंगभूर्भावविभूषितान्तः पारङ्गसाधुः प्रथितप्रतापः आजन्म यस्याऽभवदाप्तशोभः सुवर्णधारा विरुदप्रवाहः ॥६॥ श्रीसाहणः माहिनृपाधिपानां पदाऽपि सन्मानपदं बभूव देवालयं देवगिरी जिनानामकाग्यद् यो गिरिशृङ्गतुङ्गम् ॥१०॥ बन्धुम्तृतीयो जगतीजनेन मुगीनकात्तिः समर सुचेताः शत्रजयोद्वारविधि विधाय जगाम कीर्ति भरताधिकां य ॥15॥ य पाण्डुदशाधिपमोचनेन गत परां ख्यानिमतीव शुद्धाम् महम्मद योगिनिपीठनाथे नन्प्रौढताया. किमु वर्णनं स्यात् ॥१०॥ सुरन्न कृतिः समरश्रियः सा यदुद्भवाः पड़ननुजा जगन्याम् माल्हाभिधः श्रीमहितो हित - म्नेवादिमोऽपि प्रथितोऽद्वितीय ॥१३॥ देवालयदेवगुरुप्रयोगाद द्विबाणसंख्यमहिमानमाप सत्याभिधः सिद्धगिरी सुयात्रा विधाय सङ्घाधिपतेर्द्वितीयः ॥१४॥ यो योगिनीपीठनृपस्य मान्यः म दुगरस्त्यागधनस्तृतीयः जीर्णोद्ध्तेधर्मकरश्चतुर्थः श्रीपालिगः शूरशिरोमणिश्च ॥१२॥
श्रोस्वर्णपालः सुयशो विशालश्चतुष्कयुग्म प्रमितेरमोघः मुरालयः मोऽपि जगाम तीर्थं शत्रुक्षयं यात्रिकलोकयुकः ॥१६॥ स सजनः सजनसिंहसाधुः शत्रुञ्जये तीर्थपदं चकार यो द्वयब्धि संख्ये समये जगत्या जीवस्य हेतु. समभूद् जनानाम् ॥१७॥ स्वमातृकुक्षिप्रभवा मनोज्ञाः सौवर्णपालाः सरिदीश संख्याः मोलाभिधः प्राथमिकः सुवस्मयारन्तरालेन दयेन युक्रः ॥१८॥ श्रीसोढलेन्द्रः शुभसामराज एवं महाभूपतिराजमान्यः द्वितीयबन्धोर्विमनाभिधाना बभूव पत्नी कुलशीलरम्या ॥१६॥ तत्कुतिजाः श्रीशिवदत्त प्रायः शिवशङ्कारश्चापि शुभकरोऽपि क्षेत्र द्वितीये सहजाभिधः श्री. चन्द्रण युक्रो गुणभृद्गुणज्ञः ॥२०॥ दुर्भिक्षकालऽन्नसुभक्षकस्य पतिव्रता साधुशिवङ्करस्य सत्पुत्रपौत्र जयति कृतिज्ञा मद्वल्लभा देवलदेविनाम्नी ॥२३॥ तदङ्गजाः षड्विधधर्मकृत्य परायणाः षट्प्रमिता जयन्ति सुधीवरः श्रीसहितः मुदर्थः श्रीराजनामाभिहितो द्वितीयाः ॥२२॥ श्रीमांगणः साहिसभासुदक्षो हाजाभिवानो हरवासहासः मोमाख्यया सौमगुणो गुणाढ्यो जीयात् सदा जाधरनामधेयः ॥२३॥ श्रीसत्यकाहासवरः सभाग्यः मंडाभिधः श्रीसुयशो गुणाधिः श्रीवंतसंग्रामशिवादयोऽपि