SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ किरण ४] नवपदार्थनिश्चय D सप्तमं नरकं यान्ति मत्स्येन पुरुषास्ततः। जलमिव मत्स्यानां स्यात् छायेवाथ पथिकानी । षष्ठ यान्ति स्त्रियोऽतस्तु चतुष्पादास्त पंचमम्॥३४॥ गतेः स्थितेश्चाश्रयौ तौ जीवपद्गलयोरपि ॥५२॥ चतुर्थ पादरहिताः तृतीयं पक्षिणस्ततः । पक्षपादौ यथा स्यातां गतिस्थित्योस्तु पक्षिणः। द्वितीयं भेकमुख्यास्तु प्रथमं यान्त्यसंज्ञिनः ॥ ३५ ॥ हेतू तौ च गतिस्थित्योर्जीवपुद्गलयोरपि ॥५३॥ उपर्य परि यान्त्येव नाधः सर्वेपि कीर्तिताः । जीवादीनां पदार्थानां अवकाशप्रदायकः । दुःखं पापातिरेकेणानुभवन्त्यतिदुःसहम् ।। ३६ ॥ आकाशः स्यात्प्रदेशेनानन्तोऽमूर्तश्च निष्क्रियः॥५४॥ प्रथमादिचतुर्थान्तानिर्गता नरकात् पुनः । यत्राकाशे तु लोक्यंते जीवाचा लोक एव सः । केचिन्मुक्ति च याम्ति स्युः पंचमात्तपास स्थिताः॥३७॥ अन्यस्त्वलोक एव स्यादिति ज्ञेयं मनीषिभिः॥५॥ षष्ठाद् व्रते च तिष्ठन्ति सप्तमान्निर्गताः पुनः। षड्द्रव्यं तु भवेदेते वर्तनालक्षणेन च । तिर्यग्गतिष जाताः स्युनरकस्येदशी गतिः ॥ ६॥ कालेन सहिताः सोऽपि समयावलिके ततः ॥५६।। एकेन्द्रियजीवोऽस्मिन लोके सर्वत्र विद्यते । उच्छवासस्तोकलवाश्च नाडिका मुहूर्ता दिनाः । नालिकायां तु विद्यन्ते जीवाः पंचेन्द्रिया: पन ॥३६॥ पक्षमासरत्वयनाब्दा युगाद्याश्चेत्यनंताः स्युः !॥५७।। सातदीपद्वयार्द्ध च त्रिसमुद्रे च संति वे ।। द्रव्येषूक्तेषु जीवेन विनाऽन्ये स्युरजीवकाः । विकलेन्द्रियास्त्वन्यत्र न सन्तीति विनिश्चयः ॥ ४०॥ पुण्यं तु द्विविधं भावद्रव्यपुण्यविभागतः ॥५॥ साधंद्वीपद्वये जन्म मनष्याणां भवेत्पुनः ।। कारुण्यप्रसन्नभावौ तपो गुणानुरागश्च । त्रैवर्णिकाः कृतपुण्या:मोक्षं यान्ति नरोत्तमाः ॥४१॥ प्रशस्तज्ञानध्यानानां प्रवृत्तयश्च भावः स्यात् ॥५६॥ उपसहारविसौं देहिनां कर्मनिर्मिती । अन्यत्तु भावतो जातः सातं सम्यक्त्वपुवेदौ । तद्द हमात्र एव स्यादसंख्यातप्रदेश्यपि ॥ ४२ ॥ हास्यरतिनृदेवायु: सुनामगोत्रात्मकं स्यात् ॥६०॥ एवं च कर्मकर्ताऽसौ जीवो भोक्ता च संमृतौ। तच्च त्रिविधं धयं चाधर्म्य निरनुवंधी च । स्थित्युत्पत्तिविनाशात्मा बभ्राति निरन्तरम् ।।४३।। सम्यग्दृष्टिषु धयं स्यादधय॑ त्वन्यदृष्टिषु ॥६१।। वणगंधरसस्पर्शलक्ष्यो यः पुद्गला भवत् । चरमदेहिनामन्यत्कर्मनिमूलनक्षमम् ।। पूरणो गलनात्माऽसौ बोद्धा कारणकार्यतः ॥४४॥ पापं च द्विविधं द्रव्यभावपापविभागतः ।। ६२ ।। एकवणं च गधं च रसं चैकं भजन स्वयम् । अकारुण्यादयो भावास्तज्जाताशेषकमे च । द्विस्पर्श स्निग्धरूक्षत्वे सूक्ष्मोऽनेकशक्तिभाक् ।।४।। अन्यत्स्यात्सर्वदुःखानामाकर संसृती पुनः ।।६।। द्रव्यादीनां प्रमाणानां मूलप्रथन एव च । श्रास्रवः स्याज्ञाताज्ञातपुण्यपापाधिकासवः । कारणं परमाणुः स्यात् कायें तत्संघ एव सः॥४६॥ हीनद्रव्यास्रवो भावसांपरायिकासवश्च ।। ६४॥ द्विगुणसूक्ष्मः सक्ष्मश्च सूक्ष्मस्थूलस्थूलसूक्ष्मः । ईपिथास्रवश्चेति कर्मणामास्रवो दश । स्थूलोऽथ स्थूलस्थूलश्चेत्येवं षोढा भवेत् स च ॥४७॥ तेषां स्वरूपभेदस्तु दृष्टव्यं स्याद्यथाऽऽगमम् ।।६।। कमण: प्राकस्थितः कर्म नोकर्म च ततोऽधिकः। गप्त्या समिति मैश्वानप्रेक्षातपःसयमः । एकेन्द्रियस्य विषयः सर्वस्य विषयः क्रमात् ॥४॥ परीषहजयः साध्य ज्ञानध्यानप्रवृत्तितः ।। ६३ ।। शब्दमेघतमोवन्हिवायुभूम्युदकप्रभा । कर्मासवनिरोधो यः स भवेत्संवरो दश । छायाशरीरभोग्यादि सर्व पौद्गलिकं भवेत् ॥४॥ माध्यसाधनसंवरो द्रव्यभावविभेदतः ।। ६७॥ गत्युन्मुखाना जीवानां पुद्गलानां च तां प्रति । पुण्यपापसंवराभ्यां सांपरायिकसंबर: । हेतुर्धर्मास्तिरेव स्यादमूर्तोऽसंख्यदेशकः ॥ ५० ॥ ईर्यापथेन विकल: सकलसंवरश्चेति ? ।। ६८।। स्थित्युन्मुखानां जीवानां पुद्गलानां च तां प्रति । तपसा संयमैश्चाथ परीषहजयैरपि । हेतुर्भवेदधर्मास्तिग्माऽमख्यदेशकः ॥ ५१ ॥ कर्मनिर्जरणं यत्तन्निर्जरा सर्वकर्मणाम ॥ ६ ॥
SR No.538010
Book TitleAnekant 1949 Book 10 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1949
Total Pages508
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy