________________
D
अनेकान्त
[वर्ष १० यह रचना ७२ अनुष्टप् और १ मालिनी कुल ७३ पद्योंमें समाप्त है । रचना साधारण और औपदेशिक है और प्रायः अशुद्ध है । विशेष परिचयके लिये इस पूरी रचनाको यहां 'अनेकान्त' में दिया जाता है । आशा है विद्वज्जन इसके कर्तृत्व, समय और साहित्यादि पर विशेष विचार करेंगे-कोठिया] नत्वाऽजित जिनं भक्त्या तत्त्वं जीवादिकं ब्रवे। जातो नष्टादिकं दुःखमश्नुते हि पुनः पुनः ॥१७॥ भव्यानां मोक्षसंसिद्ध्यै, ज्ञातुध्यातुच तत्वतः १ देवानां च मनुष्याणां, तिर्यग्नारकयोरपि । जीवाऽजीवौ पुण्यपापाऽसव-संवर-निर्जराः । गतिश्चतुर्गतयः स्युर्जीवानां संभवोचिताः ॥१८॥ बंध-मोक्षौच तत्त्वं स्यात् ज्ञयं श्रद्धेयमात्मनाम ॥२॥ देवा भवना व्यतरा ज्योतिष्काः स्वर्गवासिनः । जीवश्च पुद्गलो धर्मोऽधर्म अाकाश इत्यपि। इति चतुर्भेदतां यान्ति पुण्यकर्मविपाकतः ॥१६॥ स्वरूपास्तित्वतोऽस्ति स्यात कायो द्विगुणसंचयात् ३ तेषामन्तर्भिता चास्ति ज्ञातव्या स यथागमम् । इति पंचास्तिकायाः स्युम्तेषु स्यादुपयोगवान ।। मनुध्या द्वितयः कर्म-भोगभूसंभवा इति ॥२०॥ चिन्मयो निश्चयाज्जीवो भिन्नसाध
तेषामपि भिदा ज्ञया तियग्जीवास्त पडविधा: । पंचेन्द्रिय-बल-प्राण स्वायरुच्छवासभेदकैः । पृथ्वी-जल-तेजो-बायु-वनस्पति-बसा इति ।।२१।। दशप्राणैरजीवद्यो जीविष्यति च जीवति ||५|| रत्नशर्कराबालुकाकधूमतमःप्रभाः। व्यवहारस्तु जीवः स्याद् भिन्नसाधनसाध्यतः । तमस्तमःप्रभाभिख्या भूभिन्ना नारका इति ॥२२॥ एवं च लक्षितो जीवो दशान्वयगुणैर्भवेत् ।।६।। द्रव्यादिपंचकं प्राप्त त्याज्यं त्याजन्नवं पुनः । अस्ति ज्ञाता तथा दृष्टा को भोक्ताऽवगाहकः । ग्राहन ग्राहन भ्रमत्येवं जीवोऽयं नटवत क्षिर अतिसूक्ष्मोऽगुरुलघुरमूर्तोऽसंख्यदेशकः ॥णा मृता नरश्च तिर्यचो यान्त्येवात्र चतर्गतिम् । उपलब्ध्युपपोगौ च दृशि ज्ञाने क्रियाचितोः । दवाश्च नारकाश्चैते नरतिर्यग्गतिं मृताः ॥२४॥ संस्काररहितौ तौ च, प्रत्येक व्यतिरेकगाः ॥॥ एकेन्द्रियादयो जीवाश्चत्वारो दव-नारकाः । एकादशगुणा जीवे भवेयुः कर्म निर्मिताः । भोगभूनरतिर्यंचो न भवन्ति विशेषतः ।।२।। अनानिधनः स्वेन गृहीततनुमात्रकः ॥६॥ श्रानतादयः ये देवास्तिर्यचो न भवन्त्यमी । स जीवो मुक्त-ससारि-विभेदेन द्विधा भवेत् । सनत्कुमारकल्पाद्या देवाः स्युः संज्ञिनोदश।२६।। मुक्तजीवस्वरूपस्तु(पं तु),किंचित्प्रवक्ष्यतेऽधुना||१०|| अभूमितरुकायेषु संभवन्त्यपराः सुराः ।
आप्ताऽऽगमपदार्थेषु याथात्म्यज्ञान-पूर्विकाम् । अब्भूमितरुकायानां नरतियच संभवः ।। २७ ।। निरस्तदोषां श्रद्धां यः करोत्यष्टाङ्गसङ्गताम् ।।१शा दर्शनेन विहीना ये तिर्यचोऽपि नराश्च ते । मूलोत्तरगुणोपेतश्चानुप्रक्षा-परायणः ।
सतेजोवायकायाः स्यः तेषां तिर्यक्षु संभवः ।।२।। त्रिगुमि दशधर्मेषु रतश्चारित्रवान् यतिः ।।१२।। सहस्रारान्तदेवाः स्युराजीवकमते स्थिताः । निमल-ध्यानवहो सः कर्माष्टक-समुच्चयम् । ब्रह्मान्ताः स्युः परिव्राजो ज्योतिष्कान्ताश्च तापसाः २६ हुता(त्वा)निरस्तदोषोऽसौ शुद्धो लोकाग्र-संस्थितः १३ व्रतदर्शनसंयुक्तस्तिर्यक् चासौ नरोऽपि च । अनन्तज्ञान हरवीर्य-सुखरूपो निरामयः । सौधर्मादिपु सर्वेष कल्पेष्वपि च संभवेत् ।। ३०॥ निरायुर्नाम-गोत्राभ्यामवाच्यः शुद्धचित्पुनः ॥१४॥ व्रतयुक्तो नरो याति कल्पान्तं भवनादिकम् । त्यक्तदेहसमः साक्षात्कृतविश्वमपि स्फुटम् । वती तिर्यग्भावनाद्य सहस्रारान्तमेति च ॥३॥ लोकं त्रिकालविषयं नित्यो भाति निराकुलः ॥१५॥ भोगभूनरतियचः सम्यग्दर्शनभूषिताः । त्रिलोकाधिपपूज्यं तमुपमातीत निरंजनम् । सौधर्मेशानकल्पे स्युरन्ये स्यभवनादयः ।। ३२ ।। भक्त (क्त्यै)वाहं च मोक्षाय यजामि च नमामि च १६ अहमिन्द्रा भवेयुस्ते मुनयो जातरूपकाः । समारी कर्मणा स्वम्य चतुर्ग तिषु सर्वदा । ज्ञानध्यानादिसंपन्ना यान्त्युत्तरमनुत्तरम ॥३३॥