________________
* अहम्
A
सतत्त्व-प्रकाशक
l lagnituRNIMAL
बार्षिक मूल्य ५)
एक किरणका मूल्य ||
NAL नीतिविरोधचसीलोकव्यवहारवर्तकः सम्यक् ।
परमागमस्यबीज भुवनैकगुरुर्जयत्यनेकान्तः॥
वर्षह किरण १०
वीरसेवामन्दिर (समन्तभद्राश्रम), सरसावा, जिला सहारनपुर आश्विनशुक्ल, वीरनिर्वाण-संवत २४७४, विक्रम संवत् २००५
अक्तूबर १९४८
TERROMALHDAMISRO STORISRDHAcegree
मदीया द्रव्य-पूजा
(शार्दूलविक्रीडितम्)
SERIOUSERIEOBANSHASwe
पनीरं कच्छप-मीन-भेक-कलितं, तजन्म-मृत्याकुलम्, निःसारं प्रतिबुध्य रत्ननिवहं, नानाविधं भूषणम् ६ वत्सोच्छिष्टमयं पयश्च, कुसुमं ध्रातं सदा षट्पदः । हृद्य कान्तिसमन्वितं च वसनं सर्व त्वया श्रीपते । मिष्टानं च फलं च नाऽत्र घटितं यन्मक्षिकाऽस्पर्शितम्। संत्यक्त प्रमुदा विरागमतिना तत्तम् त्वदग्रेऽधुना तत्कि देव ! समर्पयामि इति मच्चित्त तु दोलायते ॥ यद्याऽऽराध्य ! समर्पयामि भगवन् ! तद्धष्टता मेऽखिला
एतच्चाऽऽहृदि वर्तते प्रभुवर ! जुत्त ड विनाशाच्च ते तस्मान्यस्त-शिरोम-हस्त-युगलो भूत्वा विनम्रस्त्वहं, न नार्थः कोऽपि हि विद्यते रसयुतै-रचादिपानैः सह । भक्त्या त्वां प्रणमामि नाथमसक-झोकैक-दीपं परम् । ॐ 6 नो वांछा न विनोदभावजननं नष्टश्च रागोऽखिलः, शक्त्या स्तोत्रपरो भवामि च मुदा दत्ताऽवघानः सदा, a
एवं वर्पण-व्यर्थता गतगदे सद्भषजाऽऽनर्यवन् ॥ एतन्मे तव द्रव्य-पूजनमहो ! मोहारि-संहारये ॥ Ro@sak @ Saska@85 SSIR @ SAR@LS