SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ मंसार-पारग महेश्वर विश्वरूप विश्वप्रकाश पुरुषोत्तम सिद्ध बुद्ध । ब्रह्मन्ननन्त महिमन भगवन् जिनार्क मां रक्ष रक्ष शरणागतमागम(माऽ)क्ष ।।९।। निःकाम निःक्रिय निरामय निःकलङ्क निर्द्वन्द्व निर्मल निरंजन निविकार । निर्माह नि:कल निरावरण-स्वभाव निर्वाण-कारण दयां कुरु देव-देव ।।१०।। वन्दारु-सुन्दर-सुरेन्द्र-शिर:-किरीट-माणिक्य-रश्मि-चय-विचाराहि-युग्मे । चित्तं प्रसीदति न यस्य भवत्यधीशे नृत्वेऽपि किं स जड-धीर्द्विपदः पशुन ।।११।। सत्वोपकारिणि जगतत्रितयक-नाथे सज्ञान-शालिनि निवेदित-तत्त्व-सार्थे । ये देवदेव विमुखास्त्वयि धर्मतीर्थे स्वर्ग-श्रियं जल(ड)धियो विमुखा न किं ते ॥१२॥ लोको यथाऽवहित-मानस-वृत्तिरेष चित्ते विचिन्तयति राज्य-कलत्र-पुत्रम् । त्वत्पाद-पद्म-युगलं विमलं तथा चेतिक स्यान्न मुक्ति-रमणी-रमणोऽतिवेगात् ॥१३।। रूपं जगन्नयन-नन्दनमंतरङ्गं नीरागमाऽऽम्यमभित: प्रमदोत्तरङ्गम् । लोकोपकारि वचनं चरणं च शुद्धं किं तेन तदिह विस्मय-कृन्न देव ॥१४॥ याऽगोचरा शशधरम्य च सप्तसप्तर्निलम-दृष्टिरसमा प्रशमैक-धाम । ध्वान्ताऽऽवलिजन-मनः शयने शयाना सा शुद्ध-बोध-महसा भवता निरस्ता ।।१५।। मित्रोदये समुपयामि न कालिमानं सचक्रमत्र नयसे न वियोगि-भावं । दोषाकरत्वमुग्रीकुरुप न यच्च तत्कोऽप्यमि त्रिभुवन त्वमपूर्व-चन्द्रः ।।१६।। नि:श्री-कृतं कुवलयं नयसे न देव शोभा-च्युतं च न कला-निधिमातनोपि । नापं करोति जगतो न कदाचिदत्र तत्काऽप्यसि क्षिति-तले त्वमशीतरश्मिः ।।१७।। स्थैर्येण देवगिरणा सहशस्त्वमीश सूर्येण भूरिमहसा शिना च कान्त्या । देवोपमानमिति यत्तदयुक्तमुक्तं तुल्यः किमम्ब-धिना जल-बिन्दरंकः ||१८|| संमार-सागरमपारमशेष-जन्तृन्याऽऽशा-नदी नर्यात निभर-राग-नक्रा । तम्या यियासुचिराजिननाथ पारमालम्बतां तव नवोक्ति-तरी मनुष्यः ॥१९।। वन्दयाम्त एव गुणिनो भुवने त एव नामाऽपि ये त्रिभुवनश्वर ते म्मरन्ति । ध्यायन्ति ये पुनरशेप-दृषीक-मौख्यं मुक्त्वा भवन्तमजरं किम् वच्मि तपाम ।।२०|| नृत्यद्धिगशुग-वशात्सरलेश्च शाखा-हस्तेमृदङ्ग-निनदे: श्रुति-सौख्य-कृद्धि: ।। भव्यानयं चलदलोभवत: पु(सु)रस्थ: पृजांकृते जिन समाह्वयतीव लोकान ॥२शा वल्गज्जलाऽनल-कगल-मृगारि-चौर-मातङ्ग-मारि-भुजगाऽऽमय-बन्धनोत्थम । सर्व भयं यदि विनाशमुपैति देव युष्मत्पद-स्मरणतोऽत्र किमद्भुतं तन ।।२२।। स्वम्त्यस्तु देव भवते भव-नाशनाय स्वम्त्यम्तु देव भवते वर-शामनाय । म्वम्त्यस्तु देव भवने विजित-स्मराय म्वस्त्यन्तु देव भवते परमेश्वराय ॥२॥ तुभ्यं नमः शम-मुग्वाऽमृत-सागराय तुभ्यं नमो भुवन-नीरज-भास्कराय । तुभ्यं नमो निहित-मोह-महा-ग्रहाय तुभ्यं नमो विमल-केवल-विग्रहाय २४|| (शार्दूलविक्रीडिन) वन्दाम-त्रिदशेन्द्र-सुन्दर-शिरः कोटीर-हीर-प्रभाभास्वत्पाद-पयोजमुज्ज्वल-लमत्कैवल्य-लक्ष्मी-गृहम । श्रीमद्रावण-पत्तनाधिपममुं श्रीपार्श्वनाथं जिनम भक्त्या संस्तु[स]वाननिन्दा-चरितः श्रीपद्मनन्दी मुनिः ॥२५।। इति श्रीमद्रावण-पार्श्वनाथ-स्तोत्रं भूयः श्रेयसे भूयात् ।।
SR No.538008
Book TitleAnekant 1946 Book 08 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1946
Total Pages513
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy