SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ किरण१.२] पउमचरिय और पद्मचरिन श्रेयः साधुसमाधिवृद्धिकरणं सर्वोत्तम मंगलम् ॥ १६६॥ बलविहवकंतिजुत्तो अहियं धम्मुजयमईयो ॥४॥ -पद्मचरित, १२३ वो पर्व नडनदृछत्तलं ग्वयणिरचं णरचंतगीयसद्दालो। णाणाहारपसाहिय भुजाविजतपहियजणो ॥ ५ ॥ नीचे कुछ ऐसे उद्धरग दिये जाते है जिनमें पद्मचरित- अहियं वीवाहसव-वियाचडो गंधकुसुमतत्तिल्लो । का ने विषयको अनावश्यक रूपमे बाया है बहुपाणग्वाणभायण प्रणवरयं वडिढउच्छाहो ॥ ६ ॥ जं एव पुच्छिा सो भणद् तो नारयो पसंमंतो। पुरवरणीमु सरेमु य उजाणेमु य ममंतयो रम्मो। अस्थि महिलाए राया जणग्रो सो इंदुकेउसुश्री ॥ १५ ॥ परचकमारितक्कर-दुन्भिवश्वविवजिनो मुद्दो ॥ ७ ॥ नस्प महिला विदहा तीए दुहिया इमा परवरकन्ना। -उमच० दि० उ० जोवणगुणाणुरुवा सीया णामेण विवरवाया ॥ १६ ॥ अथ अंदमति द्वीपे क्षेत्रे भरतनामनि । अहवा किं परितुटो पडिरूवं पेच्छिऊण थालेकवे । मगधाभिख्यया स्यातो विषयोऽस्ति समुज्वलः ॥ १॥ जे तीए विम्भमगुणा ते रिचय को वशिण उं तरइ ॥ ७ ॥ निवासः पूर्णपुण्यानां वासवावाससन्निभ. । -पउमचरिय, २६ वा उददेस व्यवहाररसंकीण : कृतलोकव्यवस्थितिः ॥२॥ अस्यत्र मिथिला नाम पुरी परम सुन्दरी। क्षेत्राणि दधते यस्मिब्रुखातान लांगलाननैः । इन्द्र केतोस्मुतस्तत्र जनको नाम पार्थिव ॥ ३३ ॥ स्थलाजमृलसंघातान्महीमारगुणानिय ॥ ३ ॥ विदहति प्रिया तस्य मनोबन्धनकारिणी। तीरमेकादिवोदतमन्दानिलचलदरलैः। गोत्रसर्वस्वभूतेयं सीनेति दुहिता तयोः ॥ ३४ ॥ पुराई क्षुः टसंतानव्याप्तानंतरभूतलः ॥ ४ ॥ निवधवममौ तेभयः कुमारं पुनरुकवान । अपूर्वपन्नाकारविभक्तः खलधामभिः । बाल मा या विपाद त्वं तवयं मुलभैव हि ॥ ३५ ॥ सस्यद मुविन्यस्तै. सीमांता यस्य संकटाः ॥ ५॥ रूपमात्रेण यातोऽसि किमस्या भावमीदृशं । उदाटक्वटी सिक्तयत्र जीरकजूटकैः । ने तस्या विभ्रमा भट्ट कस्ता वर्णयितुं क्षम ॥ ३६ ॥ नितांतहरितवीं जटालेव विराजते ॥ ६ ॥ नया चित्त समाकृष्टं तवेति किमिहागतम् । उर्वगयां वरीयोभि यः शालेयरलंकृतः । धर्मध्याने दृढं बढ़ मुनीनामपि मा हरेन ॥ ३७ ॥ मुद्रकोशीपुरयस्मिन्नद देशान्कपिलचिपा ॥ ७॥ प्राकारमात्रमतत्तस्या न्यस्तं मया पटे । नाएस्फुटितकोशीकै गजमा निरन्तराः। लावण्यं यत्तु तत्तस्या तस्यामेवैतदीदृशम् ॥ ३८॥ उददेशा यत्र किर्गीग निक्षेत्रिय-तृणोद्मा (१)॥८॥ नवयौवनसंभूतकान्निसागरवीचिपु। अधिष्टिने स्थलीयप्ठे श्रेष्टगोधूमधामभिः । या तिष्ठति तरंतीव संसक्ता स्तनकुंभयोः ॥ ३ ॥ प्रशस्यैग्न्यस्यैश्च युकात्यहर्जितैः ॥॥ तस्या श्रोणी वरारोहा कान्तिपेशाविनांशुका । महामहिषपृष्टस्थगायद्गोपालपालितः । वीक्षितोन्मूलय स्वान्तं समूलमपि योगिनाम् ॥ ४० ॥ कीटातिलंपटोदग्रीववलाकानुगतध्वनिः ॥ १०॥ -पद्मचरित, २८ वौं पर्व विवर्णमृत्रयंबधघण्टा रटति हारिभिः इह जंबुदीवदीवे दक्खिणभरहे महंतगुणकलियो। क्षरद्भिरजरनाम्पपीतक्षीरोदव पयः ॥ ११ ॥ मगहा णाम जणबयो नगगगरमंडियो रम्मो ॥१॥ मुस्वादुग्यसंपन्नैर्बाप्प छद्यैरनंतरै । गाम-पुर-खेड कब्बट-मडम्बदोणीमुहमु परिकिरणो। तृणैस्तृप्ति परिप्राप्तगर्योधनः मितकक्षः ॥ १२ ॥ गोमहेिसिबलवपुराणो धणणिवहणिरुद्वसीमपहो ॥२॥ सारीकृतसमुददेशः कृष्णसारैबिसारिभिः । सन्थाहमेट्रिगणवद-कोम्बियपमुहसुद्धजणणियहो। सहस्रसंन्यैर्गीर्वाणस्वामिनो लोचनैरिव ॥ १३॥ मणिकणगरयणमोत्तियबहुधन्नमहंतकोट्टारो॥३॥ केनकीधूलिधवला यस्य देशाः समुन्नताः । देसम्मि तम्मि लोगो विरणाणवियक्खणो अइसुरुवो। गंगापुलिनमंकाशा विभानि जिनमविताः ।। १४ ॥
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy