SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४६ यह बात रविपेने पद्मचरित इस प्रकार कही है - श्रयन्ते लौकिके ग्रन्थे राक्षसा रावणादयः । माशांसादिपानभवणकारिणः ॥ १३० ॥ रावणस्य किल भ्राता कुम्भकर्णो महाबलः । धोरनिद्रापरीतः षण्मासान शेते निरन्तरम् ॥ २३३ ॥ मत्तैरगस्तस्य किमनं यदि । नेट ने बड़े । २३२ ।। अनेकान्त भेरीशं निनादे मुमहान स तथापि किल नायाति कालेऽपूर्णे विबुद्धत्ताम् ॥ २३३ ॥ धावयुद्ध सम्महोदरः । भक्षयन्यग्रतो दृष्ट्वा हस्यादीनपि दुर्द्धरः ॥ २३४ ॥ तिर्यग्भिर्मानुषैर्देवै कृत्वा तुप्तिं ततः पुनः । स्वत्येव विमुनिः शेषः ।। २३५ ।। श्रमराणां किलाधीशो रावणेन पराजितः । कृष्ट वा ॥ २४७ ॥ देवानामधिपः वास वराक कैप मानुप. । तस्य मात्रे यायायो भस्मराशिताम् ॥ २४२ ॥ ऐरावतो गजो यस्य यस्य वज्र महायुधम् । समेवारिधिं क्षोणी यांना सात्समुद्धरत ॥ मृगैः सिंहवथ मोऽयं शिलान पेपतः । वधो गंडूपदेनाहेर्गजेन्द्रशासनं शुना ॥ २४६ ॥ सर्व विमुपपत्तिभिः । भगवन्तं गणाधीशं सोऽहं पृष्टाऽस्मि गौतमम् ॥ २४८ ॥ - पद्मचरित द्वि० प० श्रापुच्छिऊण सव्वं माय पियनुत्तमयणपरिचगं । तो सुप भूषणाई कडाई ॥ १३५ ॥ परि० उ० सिद्धाण वारं काऊण य पंचमुट्टियं लोयं । चहि सहस्पेहि समं पत्तो इणं परमदि ॥ १३६ ॥ पृच्छनं ततः कृत्वा पित्रोन्नस्य च । नमः सिद्धेभ्य इयुक्वा धामण्यं प्रतिपद्यत ॥ २८३ ॥ अलंकारैः समयस्था वमतानि महामुनिः । चकारासी परिया केशानां पंचमुष्टिभिः ॥ २८४ ॥ ग्रह एवं परिकहिए पुणरवि मगहादिवो पण मिऊणं । पुछ गरम मयहरमहुरेडि वयखेहिं ॥ ६४ ॥ [ वर्ष ५ वरणाण समुत्पत्ती तिरहं पि सुया मए अपरिसेमा । एतो कहे भवयं उप्पत्ती सुत्तदा । ६५ ।। तो भइ जणवरिंदो भरह न कम्पइ इमो उ श्राहारो । समणाण संजयाण कीयगदुद्देसनि फणो ॥ ७१ ॥ पउमच० ० उपदेस ०० श्रथैवं कथितं तेन गौतमेन महात्मना । श्रेणिकः पुनरप्याह पायी ॥ ८५ ॥ वयस्य भगवन् संभव मे गतिः । उत्पत्तिं सूत्रकण्ठाना ज्ञातुमिच्छामि साम्प्रतम् ॥ ८६ ॥ इक्के भगवानाह भरतेयं न कल्पते । साधूनामीदृशी भिक्षा या तदुद्देशसंस्कृता ॥ ८७ ॥ - पद्मचरित च० प० न एवं लहर चरिवं नियोपावे । सो लहइबोहिला बुद्धिबलाउं च ग्रइपरमं ॥ ६३ ॥ उज्जयसन्थो वि वि खिष्पं उवसमइ तस्य उवसग्गो । अनि चैव पुराणं संदेह ॥ ६४ ॥ रज्जरहिश्रो विरजं लहद्द धरण थी महात्रणं विडलं । उवममइ तक्वणं चिय वाही सोमा य हाँति गहा ॥ ६५ ॥ महिलबी वरमहिलं पुसी गोतनंद पुतं । लहइ परदेसगमणे समागमं चेत्र बंधूणं ॥ ६६ ॥ -पउम च० ११८ उ० वायोति जनस्तस्याद्विमीचने पुरुषम् । चाष्टस्तो रिपुरपि न करोति वैरमुपशममेति ॥ १५७ ॥ किं चान्यद्मांर्थी लभते धर्म यशः परं यशसोऽर्थी । राज्यभ्रष्ट राज्यं प्राप्नोति न संशयोऽत्र कश्वित्य ॥ १५८ ॥ इष्टसमायोगार्थी लभते धनं धनार्थी यार्थी परपनी पुत्रार्थी गोश्रनन्दनं पुत्रम् ॥ १५६ ॥ -प० १२३ व प० एवं वीर जिणेण रामचरियं सिद्धं महत्धं पुरा पाडला ऊ कहिये सीसा धम्मामयं । भू साहूपरंपरा सथ लोए दियं पाप एता विमले सुत्तसहियं गाहानिबद्धं कथं । १०२ ।। पउम०, ११८ व उ० निर्दिष्टं सकलैनंतेन भुवः श्रीमानयत तवं वासवभूतिना निगडितं जम्बो प्रशिष्यस्य च । शिष्येोचरवाग्मिना प्रकटितं पद्मस्य मुनेः 1
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy