________________
किरण ६-७]
तत्वाथसूत्रका मंगलाचरण
२२६
कर्ता उमास्वाति के लिये हुए हैं जिनके जिस सत्रकथनके ११-कुमारनन्दिनचाहुदिन्यायविचक्षणः । पृ० २८० साथ अकलङ्कवातिकके विरोधका परिहार किया है। अन्यथा, १२-द्विप्रकारं जगी जल्पं श्रीदत्तो जल्पनिर्णयेपृ०२८० उक्क अवतरणके गहरे अध्ययनका अथवा शास्त्रीजीके ही १३-तत्रेहताविके वादेऽकलंकैः कथितो जयः ।पृ०२८१ शब्दोंमे ध्यानसे समीक्षणका' परिणाम ऐसी मोटी गलती १४-जातिरकलंकोक्तलक्षणा! (पृ० ३०१) जातिकदापि नहीं हो सकता था। शायद इसी अवतरणमें पाए लक्षणमकलङ्कप्रणीतमस्तु किमपरेण । पृ० ३१० हुए सत्र' और सूत्रकार' शब्दोको राजवार्तिक और अकलङ्क- (ख) अष्टमहसीके अवतरण-- देवके लिये प्रयुक्त हुए समझकर शास्त्रीजीने विद्यानन्दकी -तवृत्तिकारैरपि ततएवोद्दीपीकृतेत्यादिना तसंलेखन शैलीकी यह अनोखी कल्पना कर डाली है कि
स्तवनविधानात् । पृ०२ 'विद्यानन्द अपने पूर्ववर्ती किसी भी श्राचार्यको 'सत्रकार' २-स्वयं ग्रन्थकारेगारन्यत्रामिधानात, 'वं शंभवा
और पूर्ववर्ती किसी भी ग्रन्थको 'सत्र' लिखते है। अन्यथा __ इतिस्तोत्रप्रसिद्धः । पृ०६२ विद्यानन्दके साहित्यपरमे ऐसी उपलब्धि नहीं होती। नीचे ३-वृत्तिकागस्त्वकलङ्कदेवा एवमाचक्षते कपिलमताके अवतरणोपर से पाठक देखेंगे कि उनमें विद्यानन्दने कहीं नुसारिणां । पृ० १०१ अपने पूर्ववर्ती किसी भी प्राचार्यको 'सत्रकार' और पूर्ववर्ती ४-तदुक्तंन्यायविविनिश्चये-"तपशीद्धोदनेरेव"पृ.११६ किसी भी ग्रन्थको 'मत्र लिखा है ? कहीं भी नही लिखा ५-तदुक्तं न्यायविनिश्चये-"अभिलापतदंशाना"पृ०१२० है। साथ ही यह भी मालूम करेंगे कि 'प्रकलदेनका ६-इति व्याख्यानमकलङ्कदेवळवधायि । पृ० १३१ उल्लेख उन्होंने अकलङ्कादि नाम देकर तथा उन्हें 'वृत्तिकार' ७-इति तात्पर्यव्याख्यानमकलंकदेवानामा पृ०६५७
और 'वार्तिककार' श्रादि लिम्यकर किया है-'सूत्रकार' लिख (ग) प्रमाणपरीक्षाके अवतरणकर नही:
१-नैकं स्वस्मात्यजायतेइति समन्तभद्रस्वामिभिरभि. (क) श्लोकवानिकके अवतरण
धानान । पृ०५६ १-अनन्तधर्मिणि वस्तुनि विवक्षा चाविवक्षा च २-तथाचोक तत्त्वार्थवार्तिककारः, इन्द्रियानिन्द्रिया
भगवद्भिः समन्तभद्रम्वामिभिरभिहितास्मिन् नपेक्षमनीतव्यभिचारं साकारग्रहणं प्रत्यक्षमिति । विचारे । पृ० ६१
पृ०६८ २ द्वित्यसख्याविशेषोऽत्राऽकलंकर-यधायि
३-तत्वार्थवानिकारैरभिधानान् । पृ० ६६ (वा.१७८) पृ. १८२
४-तदुक्तमकलङ्कदेवैः- पृ० ६६, ७६ -यार्तिककारेणवमुक्तं "अन्यथानुपपलच यत्र तत्र ५-तथा चाभ्यदापि कुमारनन्दिभद्रार:। पृ०७० अयण किम्” पृ. २०५
(घ) पत्रपरीक्षाके अवतरण-- -भावाद्येकान्तवाचानां स्थितं दृष्टेष्टचाधनं । मामन्तभद्र- 1-तथैव हि कुमाग्नन्दिभट्टारकैरपि स्ववादन्याये नो न्यायादिति नात्र प्रपंचिनम् । पृ० २३६
निगदितत्वात्तदाह-पृ. ३ ५-श्रुतस्वरूपप्रतिपादक्मकलंकग्रन्थमनुवादपुरस्परं २-धीमदकलङ्कदेवस्य प्रत्यक्ष विशदं ज्ञानं प्रमाण मिविचारयति । पृ० २३६
त्यादिवत । पृ०॥ ६-अत्रा कलङ्कदेवाः प्राहुः । पृ. २३६
३-अकलङ्कवचो यत्साध्यसाधनसूचकम् । पृ. ५ ७-इनि व्याख्यानमाऽकलङ्कमनुपर्तव्यम्। पृ०२४० ४-श्रीमाममन्तभद्रार्ययुनिविद्भिस्तथोकितः । पृ०५ ८-नाऽकलङ्कवचोबाधा संभवस्यव्रजातुचित । पृ०२४१ (ड) आमपरीक्षा-टीकाकेअवतरण६-'श्रुतं शब्दानुयोजनादेव' इयवधारणस्याउकलङ्का- -नथा चोकमकलङ्ककदवैः-'इन्द्रजालादिपु । पृ०४६ भिप्रेतस्य कदाचिद्विरोधाभावात । पृ. २४२
२-कममेव समन्तभद्रम्वामिभिः । पृ० ५१ ५०-सिद्ध वात्राऽकलङ्कम्य महतोन्यायवेदिनः पृ०२७७ (च) युक्त्यनुशामन-टीकाके अवतरण