________________
१८
अनेकान्त
[वर्ष ५
तेषां फलं कथय मे खलताऽपराग' ! ॥२॥
शब्दं (सद्यः) सदानगति रुन्नतसाध्व'शोकः।
(युग्मम) मुक्त्यर्थमम्बरफलत्रसुवर्णमुक्तेः 'पृथिवीको धारण करने में मेरु-प्रजापालन करनेमें धीर,
पुत्रो भविष्यति मृगाक्षि! सुवर्णमुक्ते'.!||४|| कीर्तिके मन्दिर, सुन्दर नाभिसे शोभायमान, दुष्ट मानवोंके 'सुवर्ण मुक्काके प्राभरणोंसे युक्त हे मृगनयनि मरुदेवी। तापमें-दमन करनेमे रागी तथा दुर्जनताके विद्वेषी गजेन्द्र के देखनेसे तुम्हारे शीघ्र ही वह पुत्र होगा जो कि हे नाभिराज महाराज । माज रात्रिके अन्तमें सोते साधुओंको शोकरहित करेगा, दानपद्धतिसे मुक्त होगा हुए मैंने स्वममें हाथी, वृषभ, सिंह, लक्ष्मीदेवी वरमाला, अथवा सदाके लिये नगति-नरनारकाादि गतिओंसे रहित चन्द्रमा, सूर्य, मीन युग्म, घटयुग्म, सरोवर, समुद्र, सिंहासन, होगा, [ हाथी भी दानगति-मदनावसे युक्त होता है] देवविमान, नागेन्द्रभवन, रत्नराशि और (निर्धूम) अग्नि-ये (अरहन्त अवस्थामें) उतुङ्ग और उत्तम अशोक वृक्षसे (सोलह) चीजे देखी हैं, आप मुझे इन स्वमोंका फल युक्त होगा और वस्र, स्त्री तथा सुवर्णका त्याग करनेसे बतलाएँ।॥ १२॥
मुक्ति के लिये-मोक्ष प्राप्तिके लिये तत्पर होगा ॥ ४ ॥ सम्पूणचन्द्रमुखि ! नीलतमाऽलकाऽन्ते !
दृष्टेन मानिनि ! गवा तपसे वनानि केशप्रभाविजितनील-तमाल-कान्ते !
गत्वाऽतिवातसलिलातप सेवनानि''। रम्भानिभोरु ! मरुदेवि! सती-व्रताऽऽपे !
धुर्यत्वमेष्यति विधो २विधुराधराणां, संश्रूयतां मधुरवाग"सतीव्र-तापे' ! ॥३॥
चन्द्रानने ! चरणभारधुराधगणाम् ॥ ५॥
'हे मानवति चन्द्रमुखि ! वृषभके देखनेसे तुम्हारे बह 'अत्यन्त कृष्णा अलकों (जुलफ़ों) के अन्तभागाँसे युक्त और केशोंकी प्रभासे नीलतमाल वृत्तकी-तापिछ पुष्पकी कान्ति ।
पुत्र होगा जो कि तपके लिये, अत्यन्त पवन, पानी और को जीतनेवाली हे पूर्णचन्द्रमुखि ! कदलीसमज! पाति
घामकी बाधाओंसे मुक्त बनोंको जाकर उन तस्वियोंके वते ! संतापवर्जिते ? मधुरभापिणि मरुदेवि! स्वमफल
मध्यमें धुर्यत्वको-श्रेष्ठपनेको [ पक्षमें वृषभके सदृश
धूहिकरवको] प्राप्त होगा जो कि चारित्ररूप भारसे युक्त धुरा सूचक मधुर वचन सुनो ॥३॥
को धारण करने वाले हैं और जिनके अधरोष्ठ विधूसे कपूर दृष्टेन दन्तिपतिना कृतसाध्वशोकः
से-विधुर हैं-रहित हैं॥५॥ १ वलताया दौर्जन्येऽपरागो-विषो यस्य तत्सम्बड़ी है दृष्टेन पञ्चवदनेन सुखेन मोग-१५ स्वलनापराग!
८ दानगत्या-दानपद्धत्या, त्यागभावेन सहवर्तमानः, इस्तिपक्षे २ नीलतम:-सातिशयकृष्णः अलकाना-चूर्णकुन्तलानामन्नो दानगत्या-मदनावेस सहितः । अथवा सदा सर्वदा, नगनि:यस्यास्तमम्बुद्धौ।
नरनारकादिगतिशून्यः, न शब्देन महसमास. । ३ केशप्रभया विजिता नीलतमालस्य-कृष्णतापिच्छपृष्यस्य ६ उन्नतः साधुश्च अशोकः-अशोकवृक्षो यस्य सः। कान्तिर्यया तत्सम्बुद्धौ।
१० सुवर्णाः सुछु कान्तियुक्ता मुक्ता:-मुक्ताफलानि यस्याः । आपनम्-श्राप: प्राप्तिरित्यर्थः, सतीवतस्य-पातिव्रत्यधर्मस्य तत्सम्बुद्धौ । आपो यस्थास्तत्सम्बुद्धौ।
११ अत्यन्तं वातमलिलातपाना सेवनं येषु तानि, वनानि ५ मधुरा वाचो यस्या स्तत्सम्बुद्धौ, अथवा मधुरा चासो वाक् इत्यस्य विशेषणम् । चेति कर्मधारयः, संश्रयतामित्यस्य कर्म ।
१२ 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे' इति विश्वः । ६ तीवतापेन सहवर्तमाना सतीव्रतापा, तथा न भवतीत्य- १३ जन्येनेति शेषः । अथवा सुखेन-मुछुखानि-इन्द्रियाणि यस्य सतीव्र तापा तत्सम्बुद्धौ।
स तेन पञ्चवदनेने त्यस्य विशेषणम् । भोगैस्तृतोन्नत इति • कृतः साधनाम्-अशोकः शोकाभावो येन सः ।
प्रकृते सम्बन्धी योज्यः ।