SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४४ अनेकान्त [वष५ पाश्वनाथचरितकी प्रशस्ति न्यायविनिश्चयविवरणको प्रशस्ति श्रीजेंनसारस्वतपुण्यतार्थनित्यावगाहामलबुद्धिसत्वैः ।। श्रीमन्न्यायविनिश्चयस्तनुभृतां चेतोदगुवानलः । प्रसिद्धभागी मुनिपुङ्गवेन्द्र: श्रीनदिसंघाऽस्तिनिवहिताहाः। सन्मार्ग प्रतिबोधयन्नपि नि: यसप्रापराम। तस्मिन्नभूदुद्यतसंयमश्रीस्त्रविद्यविद्याधरगीतफीतिः। येनायं जगदेकवत्सलधिया लोकोत्तरं निर्मितोसुरिःस्वयं सिंहपुरैफमुख्यः श्रीपाल देवा नयवर्मशाली।। देवस्ताफिकलोकमस्तकमाणभूयात्स :श्रयसे ॥१॥ तस्याभवद्भब्यसरोरुहाणां तमोपहानित्यमहोदयश्रीः। विद्यानन्दमनन्तवीयसुखदं श्रीपूज्यपादं दया पालं सन्मतिसागरं कनकसेनाराध्यमभ्युद्यमी । निषेधदुर्मार्गनयप्रभावः शिष्योत्तमः श्रीमतिसागराख्यः।३। शुद्धयन्नोतिनरेन्द्रसेनमकलंक वादिराजं सदा तत्पादपद्मभ्रमरेण भूम्ना निश्रेयसश्र रतिले लुपेन। श्रीमत्स्वामिसमन्तभद्रमतुलं वन्दे जिनेन्द्र मुदा ।। श्रीवादिराजेन कथानिबद्धानी स्वटु द्ध यमनियापि ।४' भूयो भेदनयावगाहगहनं देवस्य यद्वाड मयं शाकाब्दे नगवार्धिरन्ध्रगणने संवत्सरे क्रोधने कस्तद्विस्तरतो विविध्य वदितु मन्दः प्रभुर्मादृशः । मामे कार्तिकनाम्निबुद्धिमाहिते शुद्ध तृतीयादिने । स्थूलः कोऽपि न यस्तदुक्तिविषयो व्यक्तीकृतोऽयं मया सिंहे पाति जयादिके वसुमति जैनी कथेयं मया स्थ्याच्चेतसि धीमतां मतिमलप्रक्षालनकक्षमः ॥३॥ निष्पत्ति गमिता सती भवतु वः कल्याण निष्पत्तये।। __व्याख्यानरत्नमालेयं प्रस्फुरन्नयनीधितिः । लक्ष्मीवासे वसतिकटके कट्टगातीरभूमौ क्रियतां हृदि विद्भिस्तुदनी मानसं तमः॥४॥ कामावाप्तिप्रमदसुभगे सिंहचक्रेश्वरस्य । श्रीमतसिंहमहीपतेः परिपदि प्रख्यातवादोन्नतिनिष्पन्नोऽयं नवरससुधास्पन्दसिन्धुप्रबंधो स्तर्कन्यायतमोपहोदयगिरिः सारस्वतः श्रीनिधिः। जीयादच्चैजिनपतिभवप्रक्रमकान्तपुण्यः ॥६॥ शिष्यः श्रीमतिमागरस्य विदुपां पत्युस्तपः श्रीभृतां अन्यश्रीजिनदेवजन्मविभवव्यावर्णनाहारिणः भर्तुः सिहपुरेश्वरो विजयते स्याहाविद्यापतिः॥११॥ श्रोता यः प्रसरत्प्रमोदसुभगो व्याख्यानकारी च यः। इति स्यादाविद्यापतिविरचितायां न्यायविनियसोऽयं मुक्तिवधूनिसर्गसुभगो जायेत कि कशः तात्पर्यावद्यातिन्यां व्याख्यानरत्नमालायां सर्गात ऽप्युपयाति वाङमयलमल्लक्ष्मीपद श्रीपदम् ।। तृतीयः प्रस्तावः समाप्तः । समाप्तमिदं पार्श्वनाथचरितम । समाप्तं च शास्त्रमिदम् ।
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy