________________
किरण३-४]
सामायिक पाठः
१३७
लोकातापतिं सदा तितितले लोपं नयन्ती बभौ
तं वन्दे मुनिराजपूजितपदं श्रीसुक्त सुव्रतम् ॥१०॥ यद्वक्त्रप्रभया पराजिततमो राकाशशी प्रत्यहं
काश्य याति शरीरभाभरजितं के च भास्वदलम् । लज/तापचयापहारमनसा मग्नं जले निग्यश--
स्तं वन्दे नमिनाथमुन्नतमात श्रीतीर्थनाथेश्वरम् ॥५॥ कष्ट भो क्षणभंगुरं लघुतरं दुःखान्तमन्तात्मक
राज्यं लब्धुमहो न हन्त! कुरुते मायांन कां को जनः । इत्थं येन विचारितं नुरिपोर्ट ट्वामहामायितां
बाल्ये चैवडियोज्य ज्यतभवाने में नमामो हि तम्॥५२॥ येन ध्यानगुण गुना रिपुकृता सोडा वितिने
येन ध्यानहुताशने तिपातेनीतः समिद पताम् । यद्वाण्या शुभया जितो मधुरिमा पीयूषपिण्डस्य तं
वन्दे स्वाभाविभासितांदशा पाच हि पावभजे॥५३॥ दृष्ट्वा येन भवस्थ दुःस्वपरणि राज्यादिकं प्रोम्मत
बाल्य चैव पराजितो हरिमुतो येन क्षिती तेजसा । यं ध्यायन्ति मनीषिणः प्रतिदिनं मोक्षस्य संप्राप्तये तं सिद्धार्थनरेन्द्रनन्दनमहं भवायाभजे सन्ततम् ॥५४॥
(आर्या) इथं श्लोककलापं, निपठन् साधुः समाहितः सम्यक् । विदर्धात कर्म तुयं बुधजनवन्यं स्तुतियानम् ॥५॥
- इति स्तुतिकर्म *
(बसन्ततिलका) हे वीर ! हे गुणनिधे । निशलातनूज ! मजन्तमत्र भववारिनिधी दयालो! दत्त्वावलम्बनमतः कुरु मां विदूर मुवा भवन्तमिहकं शरणं ब्रजामि ॥५६॥ पापप्रचण्डवनवहिशमं नदीप्णं सच्चातकावलितृषापरिहारदक्षम् । सन्मानसस्यपरिवृद्धिकरं समन्तात् तं वीरवारिदमहं विनमामि सम्यक् ॥ ५६ ॥ प्रानन्दमन्दिरममन्दमनिन्धमाद्यं पन्दारुवन्दपरिवन्धपदारविन्दम् । कुन्दातिसुन्दरयशो विजितेन्दुविम्ब बन्दे मुदा जिनपतिं वरवीरनाथम् ॥ ५७ ।।
गन्धर्वगीतगुणगौरवशोभमानं सद्बोधदिन्यमहसा महता सुयुक्तम् । बन्दे जिनं जितभवं खलु बईमान संबधमानमहिमानमुद रमोदात् ॥ ८ ॥ नीहारहार हरहास सहासकाशसंकाशकीर्ति मतिवीर मुदारबोधम् । देवेन्द्रवृन्दपरिवन्दित पादपन चन्दे विभु जिनपतिं त्रिशला तनूजम् ॥५६॥
(द्रतविलम्बितम) इति विनम्य महामुनिसन्मति जिनपति सरलाकृतिमन्तिमम् । सुविदधातु यतिवर बन्दनाभिधमिदं यतिकर्म च पञ्चमम् ।।
* इति वन्दनाकर्म
(रथोद्धता) शुक्रशोणितसमूहसंभवं श्लेष्ममूत्रमलपुअसंचितम् । नश्वरं विविधतरोगसंगतं कायमेव बहुदुःखद सताम् ॥६॥ कायबन्धनगृहे समन्ततो. चेष्टितेकरमरक्षकवजैः । हन्त हन्त बहुदुःखसंचयं याति जीव इ सन्ततं भ्रमन् ।६२॥ पोषणे न वपुषः सुखं भवे
छोषणे न नितरां भवेत्त मत् । तेन कायपरिहाणिरेव हि श्रेयसे बुधऊनाभिसंमता ।। इन्द्र-काल-धननाथपाशिनां दिर यास्ति जिनमन्दिरावलिः । तां नमामि घरभक्तिभावत: पापपुजपरिहारहेतवे ।। मानते शिरसि पाणिकुमलं संनिधाय विदधे शिरोनतिम् । कायचित्तवञ्चसांच शुद्धये वो करोमि सकतक्रियाततिम् ।।