SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३६ अनेकान्त [वर्ष ५ माउपना जातं यं मुदिताः सुरा रतिधरा संक्षिप्त वातः स्वयं सत्वं भो वरणासुधा लनिधे ! वात्सल्यपाथोनिधे ! तं वन्दे यजितेश्वरं जिनवर सत्वीतिर.कापतिम् ॥३२॥ है श्रेयन । भवषर्दमे निपतितं कि मां हहोपेक्षसे ॥४१॥ नो नित्यं जगतीतले किमपि हा हा विद्यते कुत्रचित कामलीमुख चार पक्रानिचयप्रोहीतदावानलं सर्व कालकरालकण्ठकलितं सर्वत्र संदृश्यते । बुद्धिश्रीसकीर्तिकान्तिविलसत्सद्ररत्नरत्नालयम् । इत्थं भोगशरीरशून्यहृदयो यः काननेप्वापत् । लोकानन्दथुसागरोपिछतिकरं रावानिशाबल्लभ तं वन्दे खलु शंभवं भवहरं ससौख्यसम्पत्करम् ॥३३॥ वन्देऽहं वसुपूज्य जिनपति मोक्षार्गलोद्घाटकम्॥४२॥ यस्य ज्ञानदिवाकरेण दलितं भवान्तं ततं सर्वतो तीराम्भोनिधिफेनपुञ्जविलसद्यत्वातिसंघट्टतो. नो लेभे वसुधातले क्वचिदपि स्थानं भ्रममन्ततम् । राहुनीलगिरिः पयोदसहितं खं नीलनीरेभवं । लोकालोकपदार्थयोधनकरं सद्देशनातत्पर भृङ्गा मत्तमतङ्गजाश्च जगतो लुप्ता बभूवुस्तरी तं वन्दे यभिनन्दननं जनचयानन्दस्य संवर्धनम्॥३४॥ तं वन्दे विमलं मलोम्भिततम श्रीतीर्थनाथाधिपम् । ४३॥ शुक्लध्यानकृपाणखण्डितरिपुः स्वाधीनता प्राप्नुवन् । सम्यग्दर्शनबोधवृत्तसुतपः क्षान्त्यादयो यद्गुणा स्वच्छाकाशनिकाशचेतनगुणं चासाद्य य: स्वात्मनः । अन्तं नो छ पयान्ति देवगुरुणा संवर्ण्यमानाचिरम् । लेभेऽनन्तमनश्वरं सुखबरं स्वामोद्रवं स्वात्मनि । श्रीमन्तं सुरराजपूजितपदं कल्याणमालास्पद तं वन्दे सुमति सदाशुभमनि कल्याणमालाश्रितम्॥३५॥ वन्देऽनन्तजिनेश्वरं भयहरं तं कीर्तिसम्पाद्धरम् ।।४। यत्कीर्या धवलीकृते धवलया लोके सलोको हलि: यः सज्ज्ञानविभूषितः सुरचयाः पूजन्ति यं सन्ततंपाथोधि पयसां हरो हरगिरि हंसश्च हंसी तथा। ध्वस्तो येन मनोभवो बुधानो यस्मै सदा तिष्ठते । शक्रः शक्रकरेणुकं मृगयते राहुश्च राहुद्विषं यस्मान्मोहपरम्परा विगलिता यस्यास्ति दासो जगद्तं वन्दे कमलापति शिवपतिं पनप्रभं मप्रभम् ॥३६॥ ___ यस्मिल्लीनतमो विकल्पनिचयस्तं धर्मनाथं भजे ॥५॥ लोकानन्दपयोधिवर्धनपरो योऽपूर्वताराधिपो चित्तक्षोभकरेण येन नितरां चक्रेण संतापिता मिथ्याबोधनिशाविनाशनकरो यो वासराधीशिता। योद्वारः प्रतिपक्षिपक्षसहिता राज्यस्य काले सदा । संसाराधिनिमग्नजन्तुतरणियों ज्ञानवाराकर ध्यानाहून भयङ्करेण सुतरा चक्रण कामादयोस्तंवन्दे भवपाशनाशनका श्रीमत्सुपाश्वं प्रभुम्॥३७॥ वीराश्चापि हताः समाधिसमये शान्ति स शान्ति क्रियात्।४६ शास्त्र-क्षीरपयोधिमन्यनकरो यो ऽमन्यो मन्दर यस्य शान्तिदयाभिधानयमुनाभागीरथीसंगमे सवृत्तादिसुरत्नपोषणपणे यो रोहणो भूधर. स्नावा यान्ति जनाः शरीरनिचयं त्यक्त्वा शिवं सुंदरम् । यो लोकबृजपापतापहरणे साम्भाः पदम्मोधर कुन्थ्वाद्या अपि जन्तवो निजकृपाभारेण संरक्षितास्तं वन्दे किल चन्द्रसन्निभरुचि चन्द्रप्रभ भास्वरम्॥३८॥ येनानन्दभृतं भजामि सततं तं कुन्थुनाथं जिनम् ॥४७॥ सत्कारुण्यमहोदधि गुणनिधि सम्प्रीतिपाथोनिधि शुक्ल ध्यानकृपाण मत्र सुसरामादाय येन क्षिती सद्वोधाहिमरश्मिलोक्तिजगत्काष्टावधि सद्विधिम् । मोहाद्या रिपवो इता वसुमिता लोकाहिता विग्रहे। पादाब्जानतदेवराजशिरसं सवीतिमन्तं प्रभु प्राप्ता मुक्ति.वधूर्ववृत्तमशिरोभूता च येन स्वयं वन्देऽहं विपदन्तकारकममु श्रीपुष्पदन्तं जिनम्॥३६॥ वन्देऽरं भगधन्त भुजमति तीर्थेश्वरं चेतसा ।५८) यस्य ज्ञानदिवेन्द्रदिन्यविपुलालोकेऽखिलालोव ने यस्य ज्ञानमहोदधौ जगदिदं बुद्बुदनिभं भासते नानाशैलशिखामणिःसुरमणे:क्रीडाकदम्बोछित । यद्गाम्भीर्यगुणस्य हन्तः पुरतः सिन्धुः स तुच्छो भवत । आक्रान्तत्रिजगत्तलोऽचलपतिौर: स कीट,यते यद्धैर्येण तिरस्कृतो रतिपति ने न कुत्रोद्गतवन्दे तं जिनशीतलं शुभतमं भव्य स्मनो सौख्यदम् ॥४०॥ स्तं वन्दे मुनिनाथमल्लिजिनपं श्रीतीर्थनाथाधिपम् ।४६ येनामन्दकृपाभरेण नितां पारं भवाब्धेः पर पचन्द्रमरीचिसलिभरुधिर्विद्वन्मरालाश्रिता तीवांहापरिषनिमग्नमनसः संप्रापिता: पूरुषाः। यस्योद्वोधमहोमिमाल्पमिलिता सनीतिमन्दाकिनी। चित्तशाम
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy