SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ किरण २४] समापि तत्पापचयः समस्ती ध्वस्तः सदा स्याद्भवतः प्रसादात् ॥१५॥ समास्ति दोषांत स्वभावोभवरस्वभावस्तु तदापहारः । यद्यस्य कार्य स करोतु तत्तन वार्यते कस्यचन स्वभावः ||१६|| (अनुष्टुप ) तां कुर्यात्सामायिकोद्यतः । पठञ्छ्लांकतति चाय पर कर्मणा मध्ये प्रतिक्रमणकम् ॥ १७ ॥ ॐ इति प्रतिक्रमण विधिः * ( उपजातिः ) प्रमादतो ये बहवोऽपराधा हिंसाभिमुख्या विहिता मयैते । ते स्वत्प्रसादाद्विफला भवन्तु भवन्तु दुःखस्य यतो विनाशाः ॥ १८ ॥ पापाभिविसेन द्वियोकितेन दयाव्यतीतेन महाराउन 1 होनेन बुद्धचा विहितानि यानि कृत्यानि हा ! हन्त मया प्रमादान ॥१६॥ संवेगवातज्वलितेन तापा सामायिक पाठ: नलेन तान्यद्य निहन्तु मीहे । निन्दामि गर्हे च विरूपरूप - मात्मस्वभावं बहुशो विभो हे | ॥२०॥ ( युग्मम् ) सुदुर्लभं मर्त्यभवं पवित्रं गांव धर्म महापचित्रम् । लब्ध्वापि हा ? मृढतमेन मान्य ! जीवा वराका निहता मयैते ॥२१॥ वेन्द्रियाम्पटमानसेना ऽज्ञेनेव नूनं निहताः समन्तात । एकेन्द्रियाद्या भवतः प्रसादान्, पातो भवेद स मेऽपराधः ॥ २२ ॥ श्रालोचनायां कुटिलाश्व दोषाः कृता मया ये विपुलाश्च भीमाः । भवन्तु भी नाथ! भवपाभिमृषा वृषाराधितपादपद्म ! ॥ २३ ॥ १३५ ( आर्या ) साधुः एवं भूयो भूयोनिन्दित्वात्मानमुग्रकर्माढ्यम् । संविदधीत प्रत्याख्यानाभिधं कर्म ॥ २४ ॥ * इति प्रत्याख्यानय ( शालिनी ) जीवे जीवे सन्ति मे साम्यभावाः सर्वे जीवाः सन्तु मे साम्य युक्ताः । यातं रौद्र ध्यानयुग्मं विहाय कुर्वे सम्यग्भावनां साम्यरूपाम् । २५ । पृथ्वी तोयं वह्निवायू च वृक्षोयुग्माक्षाद्याः सन्ति ये जीवभेदाः । नेमेस शान्तिका भवन्तु तान्या तुल्यं नास्ति रत्नं यदत्र | २६ | दुःखे सौख्ये, बन्धुवर्गे रिपौ वा स्वर्णे तार्णे वा गृहे प्रेतवासे । मृत्यूत्परयोर्वा समन्ताजिनेन्दो मध्यस्थं मे मानसं साम्प्रतं स्यात् । २७। माता तातः पुत्रमित्राणि बन्धुर्भार्या श्याल स्वामिनः सेवकाद्याः । सर्वे भिन्नाश्चिच्चमस्कार मात्रादस्मद्रूपाश्चिचमत्कारशुन्य १२८ मोहध्वान्तध्वस्तसद्बोधचक्षुः स्वात्माकारं न स्म पश्यामि जातु । श्रद्योद्भिन्नज्योतिरस्मि प्रजातः स्वात्माकारं तेन पश्यामि सम्यक् ॥ २६ ॥ ( आयो ) एवं साम्यसुधाभर तृप्त-स्वान्तः समन्तत साधुः । सामायिक तृतीय कुर्यात्कर्म सन्मान्यम् ।। ३० ।। * इति सामायिकं कर्म ( शार्दूलविक्रीडितम् ) यद्गर्भस्थ महोत्सवे सुरचयैराकाशसंपातितैर्नानावर्णधरै विचित्रमणिभि. संद्वादितं भूतलम् । शुम्भद्रूपधरैस्तदीयमुगु रेजे यथा लान्छितं तं वन्दे नृपमं नृपाचित मनया सदा सौख्यदम् 1३11 प्रोत गिरिराजरम्प शिखिरे चीरोदधेराहतेश्वञ्चन्द्रकलाकलाप तुलितैरम्भोभिरानन्दिताः ।
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy