________________
सामायिक पाठः (लेखक:- पन्नालालोजैन:, 'बमन्तः साहित्याचार्यः )
( इन्द्रवत्रा) कालादनम्तागमता समन्ताद्दुःखातिभारं भवता भवेऽस्मिन् । सौभाग्यभागोदयतो मयैतन् सामायिक सौख्यकरं सुलब्धम् ॥३॥ सर्वज्ञ । सर्वत्र विरोधशन्य । चाचदयासागर । हे जिनेन्द्र ! कायेन वाचा मनमा मया यत् पापं कृतं दत्तजनातितापम् ॥ २॥ भृत्वा पुरस्ताद्भवतो विनीत: सर्व तदंतन्निगदामि नाथ । कारुरायबुद्ध या भरितो भवाश्च मिथ्या तदंहो विदधातु धान ॥३॥
(युग्मम् ) क्रोधेन मानेन मदेन मायाभावेन लोभेन मनोभवेन । मोहेन मात्मर्यकलापकेनाऽशर्मप्रदं कर्म कृतं सदा हा ! ॥ ४ ॥
(उपजाति;) प्रमादमाद्यन्मनमा मयते हो केन्द्रियाद्या भविनो भ्रमन्तः। निपीडिता हन्त विराधिताश्च संरोधिताः क्वापि निमीलिताश्च ॥ ५॥ बाल्ये मया बोधममुज्झितेन कुज्ञानचेष्टानिरतेन नूनम् । अभक्ष्यसंभक्षणकादिक हा ! पापं विचित्रं चितं न किम् किम् ॥६॥ तारुण्यभावे कमनीयकान्ता. कण्ठाग्रहाश्लेषसमुद्भवन । स्तोकेन मोदेन विलोभितेन कृतान्यनर्थानि बहूनि हन्त ! ।। ७ ।।
बाला युवानो विधवाश्च भार्या जरच्छरीराः सरलाः पुमांसः । स्वार्थस्य सिद्धौ निरतेन नित्यं प्रतारिता हन्त ! मया प्रमोहात ॥८॥ कृप्यादिकार्येषु सदाभिरक्तश्रारम्भवाणिज्यसमूहसक्तः । विवेकवार्तानिचयेन मुक्त- - श्वकार पापं किमहं न चित्रम् ॥ ६ ॥ न्यालालये हन्त विनिर्णयार्थ गतेन हा हन्त मया :मोहान । चित्रोक्तिचातुर्यचितेन चारसन्यस्य कण्ठं निहतं सदैव ॥ १० ॥ व्यापाद्य लोकान रहमि प्रसुप्तान लोभाभिभूतो दयया व्यतीतः । जीवस्य जीवोपमवित्तजातं जहार हा। हारिमुहारमुख्यम् ।।११।। लावण्यलीला विजितेन्द्रभायां भार्याः परेषां सहसा विलोक्य । वसन्तहेमन्तमुम्बर्तुमध्ये कन्दर्पचेष्टाकुलितो बभूव ॥ १२ ॥ लोभानिलोफीलितधैर्यकील. कार्पण्यपण्यस्य निकेतनाभः । सगाभिषङ्गेऽभिनिष्क्त चित्त - श्कार चित्राणि न चेष्टितानि ? ॥१३॥ पापेन पापं वचनीयरूपं मया कृत यजनताप्रभो । तत् । वाचा न वाच्यं मयका कथञ्चित समस्तवेदी तु भवान् विवेद ॥ १४ ॥ स्वयाज्जनाद्या विहिता अपापा: संप्रापिताः सौख्यसुधासमूहम् ।