SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ अनेकान्त [वष५ प्रतस्मिंस्तदिति शानं स्मरणाभासं जिनदत्ते स २ व्यभिचारी विपक्षेऽपि । (प्रमा० सं० का० ४६) देवदत्तो यथा ॥८॥ निश्चितवृत्तिरनित्यः शब्दःप्रमेयत्वात् घटवत्।।३।। सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदि- शङ्कितवृत्तिस्तु नास्ति सर्वशोषयतृत्वात् ॥ ३३ ॥ त्यादि प्रत्यभिज्ञानाभासम् ॥ ६॥ १ इत्यनैकान्तिकभेदाः निश्चितसंदिग्धव्यभिचारिणोऽनेकअसम्बद्ध तज्ज्ञानं तर्कामासम् ॥१०॥ प्रकाराः । (प्रमा० मं० वि० का० ४२) इदमनुमानाभासम् ॥११॥ २ सर्वज्ञ प्रतिषेधेतु संदिग्धाः वचनादयः । अक्षधीः स्मृतिसंज्ञाभिश्चिन्तयाऽऽभिनिवोधिकैः। --न्या० वि० का० ३४६ व्यवहाराविसंवादस्तदाभासस्ततोऽन्यथा ॥ (लघी० २५) ३ सर्वज्ञो न वकृत्वा। (प्रमा० स० वि० का० ४२) तत्रानिष्टादिः पक्षामासः (साध्याभासः) ।। १२ ।। सिद्धप्रत्यक्षादिवाधिते च साध्ये हेतुरकिञ्चित्करः।।३।। साध्याभासं विरूवादि साधनाविषयत्वतः । (न्या० वि० १७२) मिद्धेऽकिश्चित्करोहेनु: स्वयं माध्यव्यपेक्षया । हेत्वाभासाश्रसिद्धविरुद्धानकान्तिकाकिश्चित्कराः॥२१॥ --प्रमा० सं० का० ४४ विरुवासिद्धसंदिग्धा अकिश्चित्करविम्तराः । (न्या०२६६) विरुद्धोऽकिञ्चित्करो ज्ञातः। (प्रमा० सं० का० ४६) असत्सत्तानिश्चयोऽसिद्धः ॥ २२॥ दृष्टान्ताभामा अन्वयेऽसिद्धसाध्यसाधनोभयाः॥४०॥ श्रविद्यमानसत्ताकः परिणामी शब्दश्चातुपत्वात् ॥२३॥ तदाभासाः साध्यादिविकलादयः । (न्या० वि० का० ३८०) १ प्रसिद्धश्वासषत्वादिः शब्दानित्यवसाधने । विषयामासः सामान्यं विशेषो द्वयं वा स्वतन्त्रम्॥६१॥ अन्यथाऽसंभवाभावभेदात स बहुधा स्मृतः ॥ नान्तर्वहि ; स्वलक्षणं सामान्यलक्षणं वा परस्परानात्मक --न्या० वि० का० ३६५ प्रमेयं यथा मन्यते परैः। (लधी० वि० का० ७) २ प्रसिद्धः सर्वथाऽत्यात्।। (प्रमा० सं० का० ४८) तथाऽप्रतिभासनात् कार्याकरणाच्च ।। ६२॥ ३ प्रसिद्धः चाक्षषत्वादिः (प्रमा० मं० का०४३) न केवलं साक्षात्करणमेकान्ते न सम्भवति अपितु । सांख्यं प्रति परिणामी शब्दः कृतकत्वात् ॥२७॥ -लधी० वि० का० ७ तेनाशातत्वात् ॥२८॥ अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः । (लधी० का०८) १ अज्ञातःसंशयासिद्ध व्यतिरेकाम्वयादितः (प्रमा०सं०का ०४६) सम्भवदन्यद्विचारणीयम् ।। ७४ ।। २ साध्येऽपि कृतकत्वादिः अज्ञातः साधनाभासः, तदसिद्ध , इष्टं तत्वमपेक्षातो नयानां नयचक्रतः । लक्षणेन अपरो हेत्वाभासः सर्वत्र साध्यार्थासम्भवाभाव .......... उपायो न्यास इप्यते। (न्या०वि०का०४७७) नियमासिद्धेः अर्थज्ञाननिवृत्तिलक्षणत्वात् । २ नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः। -प्रमा० सं० वि० का० ४४ -प्रमा० सं० का.८६, लघी० का०५२ विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः निवेदन और आभार कृतकत्वात् । २६ । १ साध्याभावसम्भवनियमनिर्णयकलक्षणोविरुद्धो हेन्वाभासः अन्त में विज्ञजनोंमे निवेदन है कि उपर्युक्त नुलनामें यथा नित्यः शब्दः सत्वात् । (प्रमा० सं० वि० का० ४०) कहीं भूल जान पड़े तो वे उसे सूचित करने की कृपा करें । २ अन्यथानिश्चितं सत्वं विरुद्धमचलारमनि।। ___ इस लेखकी तैयारीमे मुझे श्रद्धेय पं० जुगलकिशोरजी --प्रमा० सं० का० ४० मुख्तार ( अधिष्टात बीरसेवामंदिर ) से जो साहाय्य ३ स विरुद्धोऽन्यथाऽभावात् । (प्रमा० सं० का० ४८) एवं सहयोग प्राप्त हुधा है, उसके लिये मैं आपका अत्यन्त विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥३०॥ आभारी हूँ। १ अनिश्चितविपचन्यावृत्तिरनेकान्तिकः । (प्रमा०सं०का०४०) वीरसेवामन्दिर, सरसावा।
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy