________________
किरण ३-४]
परीक्षामुख सूत्र और उसका उद्गम
१२७
चतुर्थ परिच्छेद
पंचम परिच्छेद
२ पर्यायः (विशेषः) पृथक्त्वं व्यतिरेकश्च । (लघी० वि०६७)
एकस्मिन् द्रव्ये क्रमभाविन: परिणामाः पर्यायाः सामान्य विशेषात्मा तदर्थो विषयः ॥१॥
प्रात्मनि हर्षविषादादिवत् ॥८॥ 1 द्रव्यपर्यायसामान्यविशेषार्थान्मवेदनम् । (न्या० वि० ३) १ पृथक्त्वं (पर्यायः ) एकत्र द्रव्ये गुणकर्मसामान्य२ तव्यपर्यायारमार्थो बहिरन्तश्चतत्वत: । (लघी० का.७) विशेषाणाम् ।
(लघी० वि० का० ६७) ३ नभेदोऽभेदरूपत्वात् नाऽभेदोभेदरूपतः। अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिसामान्यं च विशेषाश्च तदपोद्धारकल्पनात् ॥ पादिवत् ।।६।।
त्या. वि. का. १८५ न्यतिरेकः सन्तानान्तरगतो विसदृश परिणामः । ४ सामान्यविशेषात्मके वस्तुनि । (प्रमा०म०वि०का०७३)
-लघी० वि० का०६७ ५ समानभावः सामान्यं विशेषोऽन्यव्यपेक्षया ।
न्या. वि. का. ११८ ६ चक्षुरादिज्ञानं सविकल्पकं सामान्य-विशेषामविषयं । अज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् ॥१॥
--प्रमा० सं० वि० का० ४ १ प्रमाणस्य फलं तत्त्व निर्णयादानहानधीः । ७ सामान्यविशेषात्मनो युगपयतिभासायोगान् ।
निःश्रेयमं परं वेति केवलस्याप्युपेक्षणम् ॥ -प्रमा० स० वि० का०८
न्या० वि० का० ४७६ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात पूर्वोत्तगकारपरि- २ हानोपादानोपेक्षाप्रतिपत्तिफलं ( शान ) भाप्रमाणं हारावातिस्थिनिलक्षणपरिणामेनार्थक्रियोपपत्तश्च ॥२॥ भवितुमर्हति ।
(लघी० वि० का० १६) १ संसों नास्ति विश्लेषान विश्लेषोऽपि न केवलम् ।।
३ तत्फलं हानादिबुद्धयः । (लघी० का० १३) संसर्गात सर्वभावाना तथा संवित्तिसंभवात ॥ ४ अर्थावबोधे प्रीतिदर्शनात ' अर्थनिश्चये प्रीतिरुपजायते
या वि० का १८६ सा फलम् । उपेक्षा ज्ञाननाशोवा। (गजवा०प्र० ३६) २ परापरपर्यायावाप्तिपरिहारस्थितिलक्षणोऽर्थ ।
५ सिद्धप्रयोजनवान् केवलिना सर्वत्रोपेक्षा। --प्रमा०म०वि० का०६७ मन्यादेः साक्षात्फलं स्वार्थव्यामोह विच्छेदः .. . ३ परिणामे क्रियास्थिते। (न्या. वि. का० ३४५)
परम्परया हानोपाटानसंवित्तिः । (अष्टशः का० १०२) सामान्यं द्वधा निर्यगूयताभेदात् ॥३॥
प्रमाणादभिन्न भिन्नं च ॥२॥ द्रव्यमेकान्वयात्मकं । (लघी वि. का.६७). प्रमाणफलयोः क्रमभेदेऽपि तादाम्यमभिन्नविषयावं च महशररिणामस्तिर्यक खगडमगडादिषु गोत्ववत् ॥४॥ प्रत्येयम् ।
(लघी० वि० का०६) १ सदृशपरिणामः सामान्यं (तिर्यक) यमलकवन् । २ करणस्य क्रियायाश्च कथंचिदेकवं प्रदीपतमोविगमवत् ।
--प्रमा० 'मं० वि० का० ११ नानात्वं च परश्वादिवत्। (अपश. का. १०२) २ सहशपरिणामलक्षणसामान्यात्मकत्वादन्वयि (तिर्यक
षष्ठ परिच्छेद सामान्यं)
(लघी० वि० का०६७) परापरविवर्तव्यापिद्रव्यमूर्धतामृदिवस्थासादिषु ।।५॥ ततोऽन्यत्तदाभासम् ।।१।। एकत्वं ( ऊर्ध्वतासामान्य ) तदत परिणामिवान् । तदाभासस्ततोऽन्यथा। (लघी० का० २५)
-लघी० वि० का० ६७ अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धमदर्शनाविशेषश्च ॥ ६॥
द्वह्निविज्ञानवत ॥६॥ पर्यायव्यतिरेक भेदात् ॥ ७॥
वैशधेऽपि परोक्षं तदाभासं मीमांसकस्य करण(न्या०वि० का० ११८) ज्ञानवत् ॥ ७॥