________________
अनेकान्त
[ वर्ष ५
परिणामी शब्दः कृतकत्वात्, य एवं स एवं दृष्टो कार्यकारणपूर्वोत्तरमहचरानुपलम्भझेदात् ॥७॥ यथा घट:, कृतकवायं तस्मात्परिणामी, यस्तु न तथाऽसद्व्यवहाराय स्वभावानुपलब्धयः । (प्रमा० सं० ३०) परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः, नास्यत्र भूतले घटोऽनुपलब्धेः ॥ ७ ॥ कृतकवायं, तस्मात्परिणामी ॥६५॥
स्वभावानुपलब्धिः-यथा न क्षणक्षयकान्तोऽनुपलब्धेः । , व्याप्यसिद्धिरविशेषेण व्यापकसाधनी । यथा अनित्यं
--प्रमा० सं० का० वि० ३० कृतकत्वात् ।
(पमा० सं० वि० का० ३१) नास्यत्र शिशपा वृक्षानुपलब्धेः ॥२०॥ २ (अविरुद्ध) स्वभावोपलब्धि:-यथा अस्स्यात्मोपलब्धेः। १ व्यापकस्यानुपलब्धिः व्याप्यनिवर्त्तनी । न निरन्वय
-प्रमा० सं० वि० का० २६ विनाशोभावस्य अत्यन्ताभावानुपलब्धे । अस्त्यत्र देहिनि बुद्धिव्याहारादेः ॥ ६६॥
--ग्रमा० सं० वि. का. ३१ (अविरूद्ध) स्वभावकार्योपलब्धि:-अभूदारमा स्मरणात्। २ व्याप्यव्यापकयोरेवं सिद्धयसिद्धी विचारतः ।
-प्रमा० सं० वि. का. २६ सदसद्व्यवहाराय तश्चान्यत्वविवेकतः ।। अस्त्यत्र छाया छत्रात् ॥ ६७॥
- प्रमा० म० का० ३१ , (अविरुद्ध) स्वभावकारणोपलब्धिः-भविष्यति प्रारमा नास्त्यत्राप्रतिबद्धसामोऽग्निधू मानुपलब्धेः ॥ ८१॥ सत्वात् ।
(प्रमा० स० वि० वा. २६) कार्यानुपलब्धि:-अत्र (नास्ति क्षणक्षयकान्त इत्यत्र) २ नहि वृक्षादिः छायादेः स्वभावः कार्य वा। न चात्र कार्याभावात । (प्रमा० सं० वि. का. ३०) विसंवादोऽस्ति ।
(लघी० वि० का० १२) नास्यत्र धृमोऽनग्नेः ॥२॥ उदेप्यति शकटं कृत्तिकोदयात् ॥ ६॥
कारणानुपलब्धिः-अत्रैव (नास्ति क्षणक्षयकान्त इत्यत्रैव) उदगाद्धरणिः प्राक्तत एव ॥ ६६ ॥
कारणाभावात् । (प्रमा० सं० वि. का. ३०) उदेष्यति शकटं उद्गादणि कृत्ति कोदयादिति । नास्यत्र समतुलायामुन्नामो नामानुपलब्धेः ॥८५ ॥
-प्रमा० सं० वि० का० २६ स्वभावसहचरानुपलब्धिः-नात्रात्मा रूपादिविशेषाभावात् । अस्त्यत्र मातुलिङ्गे रूपं रसात् ॥ ७० ॥
--प्रमा० सं० वि० का ३० सहचरोपलब्धिः अस्त्यात्मादिविशेषात् ।
+ + + + -प्रमा० सं०वि० का०२६ प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥६॥ विरुद्धतदुपलब्धिः प्रतिषेधे नथा ॥ १॥
, प्राप्तवादः स एवायं यत्रार्थाः समवायिनः ।। सवृत्तिप्रतिषेधाय तद्विरुद्धोपलब्धयः ।
प्रमाणमविसंवादात् । (न्या. वि. का. ४६०)
-प्रमा० सं.का.३० २ प्राप्तेन हि वीणदोषेण प्रत्यक्षज्ञानेन प्रणीत भागमो नास्त्यत्र शीतस्पर्श श्रौपायात् ॥ ७२ ।।
भवति।
(राजवा० पृ० ३६) यथा स्वभावविरुद्वोपलब्धिः - नाविचिलतारमा भावः ३ भाप्तोक्तः ।
(न्या. वि. का. २८) परिणामात् । -यमा० मं० वि० का० ३० सहजयोग्यतासङ्केतबशाद्धि शब्दादयो वस्तुप्रतिनास्त्यत्र शीतस्पर्टी धूमात् ।। ७३ ।।
पत्तिहेतवः ॥१०॥ कार्यविरुद्धोपलब्धि:-न लक्षणविज्ञानं प्रमाणं विसंवादात। १ वाचः प्रमाणपूर्वायाः प्रामाण्यं वस्तुसिद्ध ये ।
--प्रमा० सं० वि० का० ३० स्वतः सामर्थ्य विश्लेषात संकेतं हि प्रतीक्षते ॥ नास्मिन् शरीरीण सुखमस्ति हृदयशल्यात् ॥ ४॥
-न्या. वि. का. ४२६ कारणविरूद्धोपलब्धिः-नास्य परीक्षाफल प्रभावकान्त. २ तारशी वाचकः शब्दः सकेतो यत्र वर्तते । न्या०वि०४३२ ग्रहणान् ।
(प्रमा० सं० वि० का० ३०) यथा मेर्वादयः सन्ति ।। १०१॥ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापक- प्रमाणं श्रुतमर्थेपु सिद्धं द्वीपान्तरादिषु । (न्या०वि० २६)