SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ किरण ३-४] परीक्षामुख सूत्र और उसका उद्गम १२५ २ सहदष्टैश्च धमैस्तन विना सस्य संभवः । दृष्टान्त: ॥ ५० ॥ -न्या. वि. का० ३३० सम्बन्धो यत्र निर्मात: साध्यसाधनधर्मयोः । सहचारिणोव्याप्यध्यापकयो सहभावः ॥ १७॥ स दृष्टान्त: ...."॥ (न्या. वि. का. ३८०) युगपदायिनामजन्यजनकसहभावनियमः। स हेतु द्वेधोपलब्ध्यनुपलब्धिभेदात् ।। ५७ ।। -प्रमा मं० वि० का० ३० उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च ॥ ५८ ।। तत्तिनिर्णयः ।। १६॥ १ यथा कार्य स्वभावो वाप्यन्यथाऽऽशङ्कायसंभवः । १ सत्यप्यन्वयविज्ञाने स तर्कपरिनिष्ठितः । हेतुश्चानुपलम्भोऽयं तथैवेत्यनुगम्यताम् ॥ अविनाभावसम्बन्धः साकल्येनावधार्यते ॥ प्रत्यक्षानुपलम्भश्च विधानप्रतिषेधयोः । सहदृष्टैश्च धमैस्तन्न विना तस्य संभवः । अन्तरेणव सम्बन्धमहेतुरिव लक्ष्यते ॥ इति तर्कमपेक्षेत नियमेनैव लैह्निकम् ॥ -न्या. वि. का. ३३५, ३३६ -न्या० वि० का० ३२६, ३३० २ नानुपलब्धिरेव प्रभावसाधनी। (प्रमा०सं०वि०का०३०) २ साकल्येन व्याप्तिः परीक्षातः । अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारण-प्रमा० मं० वि० का० ३३ पूर्वोत्तरसहचरभेदात् ॥ ५६ ॥ ३ च्याप्ति साध्येन हेतोः स्फुटयति न विना चिन्तयेकत्र सधवत्तिनिमित्तानि स्वसम्बन्धोपलब्धयः । दृष्टिः साकल्यनैष तर्कोऽनधिगतविषयः ।। -प्रा० सं० का० २६ -लघी० का० ४६ रसादेकमामग्रथनमानेन रूपानुमानमिच्छद्भिरिटमेव ४ परोक्षान्त विना नस्तर्केण सम्बन्धी व्यवतिष्ठत। किञ्चि कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरा -अष्टश० का० ६ वैकल्ये॥६०॥ इष्टमवाधितमसिद्ध साध्यम् ॥ २० ॥ न पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवसाध्यं शक्यमभिप्रेतमप्रसिद्धम् । धाने तदनुपलब्धः ॥ ६॥ -न्या० वि० का० १७२, प्रमा० सं० का० २० सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोसंदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्य- त्पादाच्च ॥४॥ सिद्धपदम् ॥२१॥ १ नहि वृक्षादिः छायादेः स्वभावः कार्य वा। न चात्र अव्यपत्तिसंशयविपर्यासविशिष्टोऽर्थः साध्यः । विसंवादोस्ति। (लघी० वि० का० १२) -प्रमा० म०वि० का०२० २ अन्यथाऽसम्भवो ज्ञातो यत्र तत्र प्रयेण किम् । को वा त्रिधा हेतु मुफ्त्वा समर्थयमानो न पक्षयति ॥३६॥ -प्रमा०सं० का०२६ विलक्षणमभिधाय यदि समर्थयते कथमिव सन्धामतिशेते। ३ भविष्यप्रनिपोत शकट कत्तिकोदयात। -अष्ट श० का०७ श्व: श्रादित्य उदेतेति ग्रहणं वा भवियिति ॥ एतदद्वयमेवानुमानाङ्गंनोदाहरणम् ।। ३७ ॥ -लघी का० १४ बालव्युत्पत्त्यर्थ तत्त्रयोपगमे शास्त्रपवासो न वादे- ४ नुलोन्नामरसादीनां तुल्यकालतया नहि। ऽनुपयोगात् ॥ ४६॥ नामरूपादिहेतुत्वं तादात्म्यं सहचारतः ॥ सर्वत्रैव न दृष्टान्तोऽनन्वयेनापिसाधनान् । -प्रमा० मं० का० ३८ __न्या० वि० का० ३८१ ५ तुलोनामरसादीनां तुल्यकालतया नहि । दृष्टान्नो द्वेधा अन्वयव्यतिरेकभेदात् ॥४७॥ नामरूपादिहेतुवं नच तद्व्यभिचारिता ॥ साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वय दृष्टान्तः।४। तादात्म्यं तु कथञ्चितस्यात् ततो हिन तुलान्तयोः । साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेक -न्या० वि० का० ३३८, ३३
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy