________________
१२४
अनेकान्त
[५ वर्ष
तृतीय-परिच्छेद
मुख्यमतीन्द्रियज्ञानम्। (लघी० वि० का० ४) गोविलक्षणो महिपः ॥ ८॥ इदमस्माद्दरम् ॥ ६ ॥ ५ ज्ञस्यावरण विच्छेदे ज्ञेयं किमवशिष्यते ।
वृक्षोयमित्यादि ॥१०॥ अप्राप्यकारिणस्तस्मात्सर्वावलोकनम् ॥
१ गौरिव गवयः इति श्रत्वा गवयदर्शिनः तन्नामप्रतिपसि-त्या वि० का० ४६५
वत् गवयोऽयमिति (ज्ञानं ) यथा गवयदर्शिनः, (प्रमासावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् ॥१२॥
णान्तरम् ) प्रसिद्धार्थसाधात् साध्यसिद्धेरभावात् (तथा) , कथश्चिस्वप्रदेशेषु स्याकर्मपटलाग्छता ।
वृक्षोऽयमिति ज्ञानं वृक्षदर्शिन: प्रमाणान्तरम् । प्रत्यक्षेपु संसारिणा तु जीवानां यत्र ते चतुरादयः॥
इतरेपु तिर्यक्षु तस्यैव पुनरगवयनिश्चयः किंनाम प्रमाणं ? साक्षाकर्त विरोधः कः सर्वथावरणाग्यये ।
हानोपादानोपेक्षाप्रतिपत्तिफलं नाप्रमाणं भवितुमर्हति । सत्यमर्थ तथा सर्व यथाऽभूदा भविष्यति ॥
-धी. वि. का. १६ -न्या० वि० का० ३६१, ३६२ २ इदमल्पं महदरमामन्नं प्रांशु नैति बा।
व्यपेक्षात: समक्षेऽथे विकल्पः साधनान्तरम् ॥ परोक्षमितरत् ॥१॥
-लघा० का० २१ इतरस्य परोक्षता।
(लघी० वि० का० ३) उपल
उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥११॥ प्रत्यनादिनिमित्तं स्मृतिप्रत्यभिज्ञानतानमा १ सम्भवप्रत्ययस्तर्कः प्रत्यक्षानुपलम्मतः ।
-प्रमा० सं० का० १२ भेदम् ॥२॥
२ समक्ष विकल्पानुस्मरणपरामर्शसम्बन्धाभिनिबोधस्तर्कः १ परोक्षं शेषविज्ञानम् ।
(लवी० का० ३) प्रमाणम् ।
(प्रमा० मं० वि० का० १२) २ ज्ञानमायं मति: संज्ञा चिन्ता चामिनिबोधिकम् ।
३ अविकल्पधिया लिङ्ग, न किचरतीयते।। प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात ॥
-लघी का० १०
नानुमानादसिद्धावात प्रमाणान्तरमाञ्जसम् ॥ ३ अविसंवादस्मृतेः फलस्य हेतुवात् प्रमाणं धारणा।
--लपी० का ११ स्मृति: संज्ञायाः प्रत्यवमर्शस्य। संज्ञा चिन्तायाः तर्कस्य ।
४ लिगप्रतिपत्तेः प्रमाणान्तरत्वात्। (लघी वि. का. ११) चिन्ता अभिनिबोधस्य अनुमानादेः। (लघी०वि० का०१०)
५ नहि साकल्येन लिङ्गस्य लिङ्गिना व्याप्त रसिद्धी क्वचित् संस्कारोबोधनिबन्धना तदिन्याकारा रमृतिः ॥३॥
किञ्चिदनुमानं नाम । (नघी वि. का. ११) , प्रमाणमर्थसंवादात् प्रत्यक्षान्वयिनी स्मृतिः।
६ प्रत्यक्षानुपलम्भाभ्यां यदि तत्त्वं प्रतीयते । -प्रमा: स० का०१. अन्यथानुपपन्नत्वमतः किन्न प्रतीयते ॥
-- न्या० वि० का० ३२७ २ स्मृति हेतुर्धारणा संस्कार इति यायत । (लघी०वि०या०६). दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम् । तदे
साधनात्साध्यविज्ञानमनुमानम् ॥१४॥ वेदं तत्सदृशं तद्विलक्षणं तप्रतियोगी.यादि ॥
साधनासाध्यविज्ञानमनुमानम् । (न्या. वि. का. १७०) , संज्ञायाः प्रत्यवमर्शस्य (संज्ञा प्रत्यवमर्शः)।
साध्याविनाभावित्वेन निश्चितो हेतुः ॥१५॥
-लघी वि. का.१०१ लिगात्साध्याधिनाभावाभिनियोधैकलक्षणात । २ उपमानं प्रसिद्धार्थसाधारसाध्यसाधनम् ।
-लघी० का० १२ तद्वैधम्यापमाणं किं स्यात् संजिप्रतिपादनम् । २ अन्यथानुपपत्तिमान् हेतुरेव । (न्या० वि० का० १७६)
-लघी० का० १६ ३ साधनं प्रकृताभावेऽनुपपन्नम् । ३ प्रत्यक्षार्थान्तरापेक्षा सम्बन्धप्रतिपद्यतः।
___-न्या० वि० २६६, प्रमा० सं० का० २१ तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ॥ (लघी० का०२०) सहक्रममावनियमोऽविनाभावः ॥१६॥ यथा स एवायं देवदत्तः॥६॥गोसदृशो गवयः॥७॥ साध्याविनाभावे सहक्रमसंयोगलक्षणे। (प्रमा० सं० १६)