SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२४ अनेकान्त [५ वर्ष तृतीय-परिच्छेद मुख्यमतीन्द्रियज्ञानम्। (लघी० वि० का० ४) गोविलक्षणो महिपः ॥ ८॥ इदमस्माद्दरम् ॥ ६ ॥ ५ ज्ञस्यावरण विच्छेदे ज्ञेयं किमवशिष्यते । वृक्षोयमित्यादि ॥१०॥ अप्राप्यकारिणस्तस्मात्सर्वावलोकनम् ॥ १ गौरिव गवयः इति श्रत्वा गवयदर्शिनः तन्नामप्रतिपसि-त्या वि० का० ४६५ वत् गवयोऽयमिति (ज्ञानं ) यथा गवयदर्शिनः, (प्रमासावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् ॥१२॥ णान्तरम् ) प्रसिद्धार्थसाधात् साध्यसिद्धेरभावात् (तथा) , कथश्चिस्वप्रदेशेषु स्याकर्मपटलाग्छता । वृक्षोऽयमिति ज्ञानं वृक्षदर्शिन: प्रमाणान्तरम् । प्रत्यक्षेपु संसारिणा तु जीवानां यत्र ते चतुरादयः॥ इतरेपु तिर्यक्षु तस्यैव पुनरगवयनिश्चयः किंनाम प्रमाणं ? साक्षाकर्त विरोधः कः सर्वथावरणाग्यये । हानोपादानोपेक्षाप्रतिपत्तिफलं नाप्रमाणं भवितुमर्हति । सत्यमर्थ तथा सर्व यथाऽभूदा भविष्यति ॥ -धी. वि. का. १६ -न्या० वि० का० ३६१, ३६२ २ इदमल्पं महदरमामन्नं प्रांशु नैति बा। व्यपेक्षात: समक्षेऽथे विकल्पः साधनान्तरम् ॥ परोक्षमितरत् ॥१॥ -लघा० का० २१ इतरस्य परोक्षता। (लघी० वि० का० ३) उपल उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥११॥ प्रत्यनादिनिमित्तं स्मृतिप्रत्यभिज्ञानतानमा १ सम्भवप्रत्ययस्तर्कः प्रत्यक्षानुपलम्मतः । -प्रमा० सं० का० १२ भेदम् ॥२॥ २ समक्ष विकल्पानुस्मरणपरामर्शसम्बन्धाभिनिबोधस्तर्कः १ परोक्षं शेषविज्ञानम् । (लवी० का० ३) प्रमाणम् । (प्रमा० मं० वि० का० १२) २ ज्ञानमायं मति: संज्ञा चिन्ता चामिनिबोधिकम् । ३ अविकल्पधिया लिङ्ग, न किचरतीयते।। प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात ॥ -लघी का० १० नानुमानादसिद्धावात प्रमाणान्तरमाञ्जसम् ॥ ३ अविसंवादस्मृतेः फलस्य हेतुवात् प्रमाणं धारणा। --लपी० का ११ स्मृति: संज्ञायाः प्रत्यवमर्शस्य। संज्ञा चिन्तायाः तर्कस्य । ४ लिगप्रतिपत्तेः प्रमाणान्तरत्वात्। (लघी वि. का. ११) चिन्ता अभिनिबोधस्य अनुमानादेः। (लघी०वि० का०१०) ५ नहि साकल्येन लिङ्गस्य लिङ्गिना व्याप्त रसिद्धी क्वचित् संस्कारोबोधनिबन्धना तदिन्याकारा रमृतिः ॥३॥ किञ्चिदनुमानं नाम । (नघी वि. का. ११) , प्रमाणमर्थसंवादात् प्रत्यक्षान्वयिनी स्मृतिः। ६ प्रत्यक्षानुपलम्भाभ्यां यदि तत्त्वं प्रतीयते । -प्रमा: स० का०१. अन्यथानुपपन्नत्वमतः किन्न प्रतीयते ॥ -- न्या० वि० का० ३२७ २ स्मृति हेतुर्धारणा संस्कार इति यायत । (लघी०वि०या०६). दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम् । तदे साधनात्साध्यविज्ञानमनुमानम् ॥१४॥ वेदं तत्सदृशं तद्विलक्षणं तप्रतियोगी.यादि ॥ साधनासाध्यविज्ञानमनुमानम् । (न्या. वि. का. १७०) , संज्ञायाः प्रत्यवमर्शस्य (संज्ञा प्रत्यवमर्शः)। साध्याविनाभावित्वेन निश्चितो हेतुः ॥१५॥ -लघी वि. का.१०१ लिगात्साध्याधिनाभावाभिनियोधैकलक्षणात । २ उपमानं प्रसिद्धार्थसाधारसाध्यसाधनम् । -लघी० का० १२ तद्वैधम्यापमाणं किं स्यात् संजिप्रतिपादनम् । २ अन्यथानुपपत्तिमान् हेतुरेव । (न्या० वि० का० १७६) -लघी० का० १६ ३ साधनं प्रकृताभावेऽनुपपन्नम् । ३ प्रत्यक्षार्थान्तरापेक्षा सम्बन्धप्रतिपद्यतः। ___-न्या० वि० २६६, प्रमा० सं० का० २१ तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ॥ (लघी० का०२०) सहक्रममावनियमोऽविनाभावः ॥१६॥ यथा स एवायं देवदत्तः॥६॥गोसदृशो गवयः॥७॥ साध्याविनाभावे सहक्रमसंयोगलक्षणे। (प्रमा० सं० १६)
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy