SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ किरण ३-४] परीक्षामुख सूत्र और उसका उद्गम द्वितीय परिच्छेद अन्वयव्यतिरेकाम्यामर्थ श्रेकारणं विदः । __ संशयादिविदुपादः कौतुस्कुत इतीक्ष्यताम् ? " नवधा॥१॥ प्रत्यक्षतरभेदात् ॥२॥ -लघी. का०५४ १ तात्यक्ष परोक्षं च द्विधैव । (लघी० का०६१) २ तामसवगकुलानां तमसि सति रूपदर्शनं मुमूर्षाणो २ तरसमञ्जसं प्रत्यक्ष परोक्षं चेति द्वे एवं प्रमाणे । यथासम्भवमर्थ सत्यपि विपरीतप्रतिपत्तिसद्भावात् -लघी वि. का. २१ नादिय: कारणं ज्ञानस्येतिस्थितम् । (लघा०वि०का०४७) ३ वे एव प्रमाणे इति शास्त्रार्थस्य संग्रहः । श्रतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ॥८॥ -प्रमा० स० वि० का० २ १ न तज्जन्म न ताप्यं न तख यवसिति. सह । विश६ प्रत्यक्षम् ॥३॥ प्रत्येकं वा भजन्तीह प्रामाण्यं प्रति हेतुताम् । १ प्रत्यक्ष विशदं ज्ञानं ... " (लघी० का ३) -लघा० का० ५८ २ प्रत्यक्षं विशदज्ञानं .. " (पमा० मं० का० २) २ प्रदीपस्येव घटादिः। (लघी० वि० का०५२) ३ ज्ञानस्यैव विशदनिर्भासिनः प्रत्यक्षत्वम् । स्वावरगक्षयोपशमलक्षणयोग्यतया हि प्रतिनियत-घी० वि० का० ३ मर्थव्यवस्थापयति (प्रत्यक्षमिति शेर.) ॥६॥ ४ प्रत्यक्षलक्षणं प्राहुः स्पष्ट साकारम असा । १ प्रत्यर्थमावरण विच्छेदापेक्षया ज्ञानस्य परिच्छेदकत्वात् । प्रतीत्यन्नराव्यवधानेन विशेषवत्तया वा प्रतिभासनं लघी वि० वा०५६ वैशद्यम् ॥ ४॥ २ यथास्वं कर्मक्षयोपशमापेक्षणी करणमनसी निमित्त विज्ञानस्य न बहिरादयः। (लघी० वि० फा०५७) अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् । तद्वैशद्यं मतं बुद्धेः । । (लघी. का०४) ३ मलविद्धमणिन्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्वाामविज्ञप्तिस्तथानेकप्रकारतः ॥ (लघी का०५७) इन्द्रियानिन्द्रियनिमित्तं देशत:मांव्यवहारिकम् ॥५॥ १ तत्र सांव्यवहारिकम् इन्द्रियानिन्द्रियप्रत्यक्षम् । कारणस्य च परिच्छेद्यत्वेकरणादिना व्यभिचारः॥१०॥ , उत्पन्नस्यापि न कारणे व्यापारः करणादिवत् । -लघी. वि. का. ४ -लघी वि. का.५३ २ यद्देशतोऽर्थज्ञानं तदिन्द्रियाध्यक्षमुच्यते। २ अयमर्थ इति ज्ञानं विद्यान्नोत्पत्तिमर्थतः। -ज्या. वि. का.४ २ अन्यथा न विवादः स्यात् कुलालादिघटादिवत् ॥ ३ तस्य इन्द्रियानिन्द्रियनिमित्तत्वात्। (लघी वि. का०५२ -लघी का०५३ नार्थालोको कारणं परिच्छद्यत्वात्तमोवत ॥ ६॥ ३ यदि कारणकार्यभावमारमार्थयोविज्ञानं परिच्छिद्यात् न १ नाह तस्परिच्छेद्योऽर्थः तत्कारणतामात्मसारकुर्यात् । कश्चिद्विप्रतिपत्तमर्हति कर्तृकरणकर्मसु । -जघा०वि०का. ५२ -लघी०वि० का०५३ २ नार्थ. कारणं विज्ञानस्य । (लघी. वि. का. ५८) सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेपतो ३ अर्थस्य तदकारणत्वात । (लघी व• का० ५२) मुख्यम् ॥ ११॥ ४ श्रालोकोऽपि न कारणं परिच्छेद्यस्वादर्यवत् । १ लक्षणं सममेतावान् विशेषोऽशेषगोचरम् । -लघी०वि० का० ५५ अक्रमं करणातीतमकलई महीयसाम् ॥ ५ नहि तमः चतुर्ज्ञानप्रतिषेधकम्, तमोविज्ञानाभाव -~-न्या. वि. का. १६८३, प्रमा० सं० का०६ प्रसङ्गात् । (लघी०वि० का०५६) २ परं ज्योतिरनाभासं सर्वतो भासमक्रमम् । ६ तमोवत् । (लघी वि. का. ५६) --प्रमा० सं० का०८ तदन्वयव्यतिरेकानुविधानाभावाच्च केशोगडुकशान- ३ सकलज्ञानावरणपरिक्षये तु निराभासं, सामान्यविशेषावन्नक्तंचरज्ञानवच्च ॥७॥ स्मनोऽयुगपयतिभासायोगात्। -प्रमा०सं०वि०का०८
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy