________________
१२२
अनेकान्त
[वर्ष ५
महत्वका सुना जाता है। हालमें मेरी योजना वीरसेवा- तनिश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥३॥ मन्दिरमे होजानेसे जब मैंने अपनी उक्त इच्छाको १ सति मुख्य निर्णयात्मके ज्ञाने सकलव्यवहारनियामके मुख्तार श्री जुगलकिशोरजी-सम्पादक 'अनेकान्त' पर
-लघा०/३० का०६ व्यक्त किया तब उन्होंने उसे बहुत पसन्द किया और २ समारोपव्यवच्छेदाविशेषात् । (ऋष्ट श० का०६) प्रेरणा की कि ऐसा तुलनात्मक लेख जरूर लिखाजाना अनिश्चितोऽपवार्थः॥४॥ चाहिये और यदि वह इसी किरणमे जासके तो बहत १ अनिश्चितनिश्चयात् । (श्रष्ट श० का० १०१) अच्छा हो । तदनुसार ही अकलंकका जो कुछ साहित्य २ अनिर्णीतनिर्णायकत्वात् ।
(अष्ट श०का० १०१) मुझे अभी तक उपलब्ध हया है उस परस परीक्षामख दृष्टाऽपि समारोपत्तिाहक ॥५॥ के सूत्रोंकी तुलना करके मै उन सूत्रोंक उद्गम स्थान १ प्रत्यक्षेऽर्थेऽन्यथारोपन्यवच्छेदप्रसिद्धये। को जितना मालूम कर पाया हैं उसको अनेकान्तके
-न्य य ।व० वा० ४७१ पाठकोंकी जानकारीके लिये नीचे प्रकट करता हैं। २ कथमन्यथा दृष्टे प्रमाणान्तरवृत्ति: कृतस्य करणायोगात् । शेषकी तुनलाका प्रयत्न उस समय फिया जायगा जब
-तघी०व० का० २२ सिद्धिविनिश्चय जैसे ग्रंथ भी अपने पूर्णरूपमें सामने
३ गृहीतस्यापि ताशस्यागृहीतकल्पत्वात । (अष्टश. १४) ३
स्वोन्मुखल्या प्रतिभास स्वस्य व्यवसायः ॥ ६॥ आजायेंगे । तुलनामें परीक्षामुखके सूत्रोंको ऊपर
१ स्वतोऽव्यवसायस्य विकल्पोत्पादनं प्रत्यनङ्गत्वात् । रक्खा गया है और अकलंकके जिन वाक्योंका आधार लेकर वे बने जान पड़ते हैं उन्हें नीचे दूसरे टाइपमें
-लघी० [व० का ६०
२ स्वसंवेद्यं विक्रूपानां विशदार्थावभासनम् । (लघी० २३) दे दिया गया है।
३ यदि च विज्ञानं स्वात्मान न विजानीयादुनरकालमनधिप्रथम परिच्छेद
गतस्वारमविज्ञानः कथं प्रयात् ? ज्ञोऽहमिति । स्वापूवार्थव्यवसायात्मक ज्ञानं प्रमाणम् ॥१॥
-गावा० पृ० ३६
। अध्यक्षमाएमविज्ञानमपरत्रानुमानिकम् । , प्रमाणमविसंवादिज्ञानं अनधिगतार्थाधिगमलक्षणत्वात् ।।
अन्यथा विषयालोकव्यवहारविलोपतः ॥ (न्या०वि०१३)
-अष्टशती काारका ३६ को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा . प्रकृतस्याप न वै प्रमाणत्वं प्रतिषेध्यमानणीत
नेच्छेत् ॥१६॥ निर्णायकस्वात् (श्रष्ट श० का १०१)
प्रसिद्धसिद्धरप्यर्थः सिद्धश्चेदखिलं जगत् । ३ म्यवसायात्मकं ज्ञानमात्मार्थप्राहकं मतम् ।
सिद्धे तकिमतोज्ञेयं सैव (धी:) किन्नानुपाधिका ॥ ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमश्नुते ।।
न्या० वि० का० १८ -लधोयस्त्रय कारि० ६० प्रदीपवत् ॥ १२॥ " ज्ञानं प्रमाणमात्मादेः (लधी का०५२) अनवस्थेति चेन इष्टत्वाखदीपवत् ।" दृष्टो हि प्रदीपो ५ लिगलिङ्गिसम्बन्धज्ञानं प्रमाणमनिश्रित निश्श्रयात् ।
घटादीनां प्रकाशकः स्वस्य च। (गजवातिक पृ०३५)
(अष्टश० का० १०१) तत्प्रामाण्यं स्वन: परतश्च ॥१३॥ हिताहितप्राप्तिपरिहारसमर्थ हिप्रमाणं ततो ज्ञानामेव , प्रमाणमर्थसंवादात् । (प्र० मं० का० १०) तत् ॥२॥
२ प्रामाण्यं न्यवहाराद्धि । (लघी० का० ४१) १ हिताहिताप्तिनिर्मुक्तिक्षमम् (न्यायिनिश्चय का० ४) ३ यद्यथैवाविसंवादि प्रमाणं तत्तथामतम् । (लघी का० २२) २ हिताहितप्राप्तिपरिहारसमर्थ। (लधी. विवृ० का०६१) तिमिराद्युपप्लवज्ञानं चन्द्रादावविसंवादिकं प्रमाणं यथा, २ हिताहितप्राप्तिपरिहारसमयं द्वे एव प्रमाणे
तत्संख्यादौ विसंवादिकत्वादप्रमाणं, प्रमाणेतरव्यवस्थायाः -प्रमाणसग्रह विवृति का०२ तलक्षणत्वात् ।
(लघी० वि० का० २२)