________________
अनेकान्त
[ वर्ष।
विज्जावच्च दसवियप्पं । -भावप्राभृत १०३ बन्धहेस्वभावनिजैराभ्यां कृत्स्नकर्मविप्रवेज्जावञ्चणिमित्तं गिलाणगुरुबालवुड्डसमणाणं । मोक्षो मोक्षः ॥२॥ लागिगजणसभामा ण शिंददा वा सुहोवजदा ॥
-प्रवचनसार ३, ५३ ।
.५३ जो संवरेण जुत्तो णिज्जरमाणोध सव्वकम्माणि । वाचनाच्छनाननाम्नायपोशाy ववगदवेदा उस्सा मुयदि भवंतण सा मोक्खो॥ जा तत्थवाथणा वा पुच्छाणा वा पडित्थणा वा पग्यि
-पंचास्तिकाय १५३ हणा वा अणुपेहणा वा थयथुइधम्मकहा वाजेचामण्णेण आउस्स खयण पुणो णिण्णासो होइ संसपयडीणं । एवमादिया ।।१२।।
-षटग्वण्डागम पच्छा पावइ मिग्धं लोयग्गं समयमेत्तेण ॥१७५।। आर्तरौद्रधर्मशक्लानि ॥ २८ ॥
-नियममार १८१ झायहि धम्म सुकं अटुं मदं च झाणमुत्तणं। अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्ध
-भावप्राभृत ११९ स्वेभ्यः । ४॥ सम्यग्दृष्टिश्रावकविरनानन्तवियोजकदर्शन- मम्मत्तणागदमणबलवीग्यिवङमाण जे मव्वे । मोहक्षपकोपशमकोपशान्तमोहक्षपकक्षाण- कलिकलमपावर्गहया वरणाणी हांति अचिरेण ।। माहजिनाः क्रमशोऽमव्ययगुणनिर्जगः४५ .
-दर्शनप्राभृत ६ संजदासंजदम्म गुणमडिगुणा अमंग्वजगणी ॥१॥ विज्जदि केवलग्गाणं केवलमाक्ग्वं च केवलं विग्यिं । अधापवत्तमंजदम्म गुणसडिगुणां अमंग्वज्जगणा केवलदिट्ठि अमुत्तं अथित्तं मप्पदमत्तं ।।१८१।। ॥२१९॥ अणंनाणुबंधिविमंजाइयं नम्म गुणमेडिगुणां
_ -नियमसार १८१ असंखजगुणा ।।२२०॥ दमणमाहक्खवगम्स गणसं- तदनंतरमृध्व गच्छान्यालोकान्तात ॥५॥ डिगुणा असंखेज्जगुणा ।।२२।। कमाय उवमामगस्स कम्मविमुक्को अप्पा गच्छड लोयग्गपज्जतं । गुणसंढिगुणा असंग्वेज्जगुणा ।।२२२।। उवमंतकसाय
-नियमसार १८० वीदगगछदुमत्थस्स गुणमडिगुणा असंग्वेज्जगणां धमोस्तिकायाभावात ॥८॥ ॥२२३।। कसायखवगम्म गुणसढिगुणा असंखेज्ज- धम्मस्थिकायभावा तत्तो परदा ण गच्छति ।। गुणां ।।२२४।। खीरणकमाय वीदरायछ दुमत्थम्म गुण
-नियममार १८३ संढिगुणा असंग्वेजगुणा ।।२२५॥ -पदग्बण्डागम
क्षेत्रकालगतिलिंगतीर्थचरित्रप्रत्येकबुद्ध
बोधितज्ञानावगाहनान्तरमख्याल्पबह . दशवा अध्याय
त्वतः माध्याः॥६॥ मोहक्षयाज्ज्ञानदर्शनावर्णान्तगयक्षयाच्च- नित्थयग्दरसिद्ध जलथलायासणिव्वुदं मिद्धे । केवलम् । १॥
अंनयडेदरमिद्धे उक्कस्म जहराणमज्झिमागाहे ॥२॥ मंपुगणं पुण चारित्तं पविजंता तदा चत्तारि कम्मा- उइमह निरियलोए छव्विहकाले य णिव्वुदे सिद्धे । णि अंतामुहुत्तट्टिदं वदि गणाणावरणीयं दसणावग्णीयं उवमग्ण रुवसग्गे दीवोदहिरिणव्वुदे य वंदामि ॥३॥ माहणीयमंतगइयं चदि ।।३२५।। -षटवण्डागम पच्छायडे य मिद्धे दुगतिगचदुणाग पंचचदुग्जमे ।