SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ किरण १] तत्त्वार्थसूत्रके बीजोंकी खोज सम्यग्योगनिग्रहो गुप्तिः ॥४॥ अद्धषमसरणमंगत्तमण्णसंसारलागमसुचितं । कालम्ममोहमगणागगहोसाइअसुहभावाणं । आमव संवर णिज्जर धम्म बाहिं च चिंतेज्जो ।।२।। परिहाग मणगुती ववहारणयेण परिकहियं ॥६६।। -वारसअणुवेक्वा ॥ २ ॥ थीगजचाग्भत्सकहादिवयणस्म पावहे उस्म । ___ मार्गाच्यवननिर्जरार्थ परिषोढव्या परिषहाः परिहाग वचगुती आलियादिणियत्तिवयणं वा ।।६७॥ जे वावीस परीसह सहति सत्तीसरहिं संजुत्ता। वंधण-छेदण-मारण-श्रांकुचरण नह पमारणादीया। न होति वंदीया कम्मम्ववणिजरा साहू ॥१२॥ काकिरियाणियती णिहिट्ठा कायगुत्ति ति ॥६॥ -सूत्रप्राभृत १२ -नियममार ६६, ६७, ६८ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिईयोभाषेषणाऽऽदाननिनोपोन्सर्गाः स- मूक्ष्ममाम्पराययथाख्यातमिति चारित्रम् १८ मितयः ॥शा ___संजमाणुवादेण अस्थि संजदा मामाइयच्छेदोवट्ठापामगमगंगा दिवा अवलांगता जुगापमाणं हि। वसुद्धिसंजदा परिहारसुद्धिसंजदा जहावादविहारगच्छड पुग्दा ममणां इग्यिामिदी हवे नम्म ॥६१॥ सुद्धिसंजदा, अमंजदा चेदि ।। १२३॥ पंसुगरणहामकक्कमपर्गणदापमंमियं वयणं । -पटवण्डागम १, १, १२३ परिचना मपदं भामाममिदी वदंतम्म ॥६॥ मामाइयं तु चारित्तं छेदावट्ठावणं नहा । कदकारिदागुमादणहदं नह पासुगं पमन्थं च । तं परिहारविसुद्धि व संजमं सुहुमं पुणां ।। दिगणं परंण भत्तं समभुती एमणाममिदी ।।६।। जहाग्वादं तु चारित्तं, . . . . . | -चारित्रभक्ति ३,४ पाथइकमंडलाई गहणविमग्गेसु पयनपरणामी । अनशनावमौदर्यवृत्तिपरिमंख्यानरसपरिआदावणगिकग्वेवणमिदी होदित्ति णिहिट्ठा ॥६॥ स्यागविविक्तशय्यामनकायक्लेशा बाद्य पासुगभूमिपदम गूढ गहए पगंपगहेण । तपः ॥ १६ ॥ प्रायश्चित्तविनयवेयावृत्य - उचा दिच्चागा पट्ठाममिदी हवे तम्म ॥६५॥ स्वाध्यायव्युत्सर्गध्यानान्युत्तरम ॥२०॥ -नियममार ६१. ६२, ५३, ६४, ६५ जंतं तवाकम्मं णाम ॥२४॥ उत्तमक्षमामा वार्जवशौचमत्यसंयमतप- नं मम्भत्तग्बाहिरं बाग्मविहं तं सव्वं नवाकम्मरणाम।।२५।। स्त्यागाकाचिं-यब्रह्मचर्याणि धमः ॥३॥ -पदग्वण्डागम उन्नम ग्वम महवज्जव मच्चमउञ्चं च मंजमं चंव। ज्ञानदर्शनचारित्रोपचागः ॥२३॥ नव चागम किचराई बम्हा इदि दमविहं हादि ॥७०॥ विणयं पंचपयारं, -भावप्राभृत १०२ वाग्मअणुवेक्वा ७० दमणणाणचग्नेि तविणय णिचकाल पमत्था । अनित्याशरणसंसारकत्वान्यस्वाशुच्या -दर्शनप्राभृन २३ सवमंवरनिर्जगलोकोधिदुर्लभधर्मस्वा- प्राचार्योपाध्यायनपग्विशेभ्यग्लानगणकु. व्यास्तत्त्वानुचिन्तनमनुप्रेक्षाः ॥७॥ लमंघमाधुमनोजानां ॥ २४ ॥
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy